ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page378.

Esamhākaṃ kule dhammo pitupitāmaho sadā āsanaṃ udakaṃ majjaṃ 1- sabbetaṃ nipadāmase esamhākaṃ kule dhammo pitupitāmaho sadā sakkaccaṃ upatiṭṭhāma 2- uttamaṃ viya ñātakanti. Tattha dhammoti sabhāvo. Pitupitāmahoti pitūnañca pitāmahānañca santako. Udakanti pādadhovanaudakaṃ. Majjanti pādamakkhanaṃ telaṃ. Sabbetanti sabbaṃ etaṃ. Nipadāmaseti nipakārā upasaggā. Dāmaseti attho. Dadāmāti vuttaṃ hoti. Iminā yāva sattamā kulaparivaṭṭā dāyakavaṃso amhākaṃ vaṃsoti dasseti. Uttamaṃ viya ñātakanti mātaraṃ viya pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmāti attho. Bodhisatto pana katipāhaṃ bārāṇasīseṭṭhino dhammaṃ desento tattha vasitvā puna himavantameva gantvā abhiññā ca samāpattiyo ca nibbattesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā bārāṇasīseṭṭhī ānando ahosi. Tāpaso pana ahamevāti. Pīṭhajātakaṃ sattamaṃ @Footnote: 1 pajjaṃ . 2 sakkacca taṃ upaṭṭhahāma.


             The Pali Atthakatha in Roman Book 38 page 378. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7851&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=7851&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=646              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3124              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3093              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]