ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page162.

Tava ekaṃ bhariyāya te ekanti dve brāhmaṇe nimantetvā bhariyāya te sattame divase nimantetvā brāhmaṇassa nibaddhaṃ āgamanabhāvaṃ ñatvā mayhaṃ ārocehīti āha. Brāhmaṇo tathā katvā sallakkhito me paṇḍita nibaddhaṃ bhuñjanakabrāhmaṇoti mahāsattassa ārocesi. Bodhisatto tena saddhiṃ purise pesetvā taṃ brāhmaṇaṃ āṇāpetvā asukarukkhamūlato te imassa brāhmaṇassa santakaṃ kahāpaṇasahassaṃ gahitanti pucchi. Na gaṇhāmi paṇḍitāti. Tvaṃ mama senakapaṇḍitabhāvaṃ na jānāsi āharāpessāmi te kahāpaṇeti. So bhīto gahitā meti sampaṭicchi. Kinte ṭhapitāti. Tattheva paṇḍita ṭhapitāti. Bodhisatto brāhmaṇaṃ pucchi brāhmaṇa kinte sāyeva bhariyā hotu udāhu aññaṃ gaṇhissasīti. Sāyeva me hotu paṇḍitāti. Bodhisatto manusse pesetvā brāhmaṇassa kahāpaṇe ca brāhmaṇiñca āṇāpetvā corabrāhmaṇassa hatthato kahāpaṇe brāhmaṇassa dāpetvā itarassa rājāṇaṃ kāretvā nagarā nīharāpetvā brāhmaṇi- yāpi rājāṇaṃ kāretvā brāhmaṇassa mahantaṃ yasaṃ datvā attanoyeva santike vasāpesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne bahū sotāpattiphalādīni sacchikariṃsu. Tadā brāhmaṇo ānando ahosi rukkhadevatā sārīputto parisā buddhaparisā senakapaṇḍito pana ahamevāti. Senakajātakaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 39 page 162. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3225&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=39&A=3225&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1014              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4435              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4435              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]