ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā, ayamettha
saṅkhePo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya
pabbajjākhandhakavaṇṇanāya vuttanayeneva veditabbo. Apica metthāti apica me
ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. "ayaṃ puggalo
parivāsāraho, ayaṃ na parivāsāraho"ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo
cintesi "aho  acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva
gaṇhanti, ayuttaṃ chaḍḍentī"ti, tato suṭṭhutaraṃ pabbajjāya sañjātussāho "sace
bhante"ti ādimāha.
      Atha kho bhagavā tassa tibbacchandataṃ viditvā "na kassapo parivāsaṃ
arahatī"ti aññataraṃ bhikkhuṃ  āmantesi "gaccha bhikkhu kassapaṃ nhāpetvā
pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā bhagavato  santikaṃ
āgamāsi. Bhagavā taṃ gaṇamajjhe nisīditvā upasampādesi tena vuttaṃ "alattha kho
acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadan"ti.
Acirūpasampannoti upasampanno hutvā acirameva. 1- Vūpakaṭṭhoti vatthukāmakilesakāmehi
kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto.
Ātāpīti kāyikacetasikasaṅkhātena viriyātāpena ātāpī. Pahitattoti kāye ca jīvite
ca anapekkhatāya pesitacitto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya.
Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ
anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ,
tassa hi atthāya kulaputtā pabbajjanti. Diṭaṭheva dhammeti  imasmiṃyeva attabhāve.
Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparapaccayaṃ
katvāti attho. Upasampajja viharatīti pāpuṇitvā sampādetvā vihāsi, evaṃ
viharantopi 2- khīṇā  jāti .pe. Abbhaññāsīti.
      Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ
"aññataro kho panāyasmā kassapo arahataṃ ahosī"ti vuttaṃ. Tattha
@Footnote: 1 cha.Ma. nacirameva             2 cha.Ma. viharanto ca
Añañtaroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ
abbhantaro ahosīti ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ
taṃ tattha tattha vuttattā pākaṭamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     mahāsīhanādasuttavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                         ---------------



             The Pali Atthakatha in Roman Book 4 page 300-301. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7857              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=7857              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=5295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4073              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4073              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]