ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Natthīti anantaṃ. Pabhanti papaṃ. Etaṃ kira titthassa nāmaṃ, tañhi papanti etthāti
papaṃ, pakārassa pana bhakāro kato. Sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa
kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃtadeva titthaṃ, atitthaṃ
nāma natthi. Evameva aṭṭhattiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ
otaritukāmā honti, taṃ tadeva titthaṃ, nibbānassa atitthaṃ nāma kammaṭṭhānaṃ
natthi. Tena vuttaṃ "sabbatopabhan"ti. Ettha āpo cāti ettha nibbāne idaṃ
nibbānaṃ āgamma sabbametaṃ "āpo"ti ādinā nayena vuttaṃ upādinnakadhammajātaṃ
nirujjhati, appavattaṃ hotīti.
      Idānissa nirujjhanupāyaṃ dassento "viññāṇassa nirodhena etthetaṃ
uparujjhatī"ti 1- āha. Tattha "viññāṇanti carimakaviññāṇaṃpi abhisaṅkhāraviññāṇaṃpi.
Carimakaviññāṇassāpi hi nirodhena etthetaṃ uparujjhati. Vijjhātadīpasikhā viya
apaṇṇattikabhāvaṃ yāti. Abhisaṅkhāraviññāṇassāpi anuppādanirodhena anuppādavasena
uparujjhati. Yathāha "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā
satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete
nirujjhantī"ti sabbaṃ cūḷaniddese 1- vuttanayeneva veditabbaṃ. Sesaṃ sabbattha
uttānamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      kevaṭṭasuttavaṇṇanā niṭṭhitā.
                            Ekādasamaṃ.
                       -------------------
@Footnote: 1-1 khu. cūḷa. 30/85/21 ajitamāṇavapucchāniddesa (sayā)



             The Pali Atthakatha in Roman Book 4 page 327. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8552              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=8552              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=7317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5428              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5428              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]