ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi tava paricārakānaṃ
samānānaṃ vacanaṃ na karosi atha naṃ evaṃ yācāma. Puna kayirāsi
pariyāyanti kālānukālaṃ idhāgamanāya vāraṃ kareyyāsīti attho.
     Tato bodhisatto āha
         evaṃ ce no viharataṃ      antarāyo na hessati
         tuyhaṃ vāpi mahārāja      mayhaṃ vā raṭṭhavaḍḍhana
         appevanāma passema      ahorattānamaccayeti.
     Tattha evaṃ ce noti mahārāja mā cintayittha sace amhākaṃyeva
viharantānaṃ jīvitantarāyo na bhavissati appevanāma ubhopi aññamaññaṃ
passissāma apica tvaṃ mayā dinnaṃ ovādameva mama ṭhāne ṭhapetvā
evaṃ itarajīvite lokasannivāse appamatto hutvā dānādīni puññāni
karonto dasarājadhamme akopetvā dhammena rajjaṃ kārehi evaṃ
hi me ovādaṃ karonto maṃ passissasiyevāti.
     Evaṃ mahāsatto rājānaṃ ovaditvā cittakūṭameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tiracchānayoniyaṃ nibbattenāpi mayā āyusaṃkhārānaṃ dubbalabhāvaṃ
dassetvā dhammo desitoyevāti vatvā jātakaṃ samodhānesi tadā
rājā ānando ahosi kaniṭṭho moggallāno majjhimo sārīputto
sesahaṃsagaṇā buddhaparisā javanahaṃso pana ahamevāti.
                    Javanahaṃsajātakaṃ tatiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 40 page 171. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3478              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=3478              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1751              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6840              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7086              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7086              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]