ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page171.

Yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi tava paricārakānaṃ samānānaṃ vacanaṃ na karosi atha naṃ evaṃ yācāma. Puna kayirāsi pariyāyanti kālānukālaṃ idhāgamanāya vāraṃ kareyyāsīti attho. Tato bodhisatto āha evaṃ ce no viharataṃ antarāyo na hessati tuyhaṃ vāpi mahārāja mayhaṃ vā raṭṭhavaḍḍhana appevanāma passema ahorattānamaccayeti. Tattha evaṃ ce noti mahārāja mā cintayittha sace amhākaṃyeva viharantānaṃ jīvitantarāyo na bhavissati appevanāma ubhopi aññamaññaṃ passissāma apica tvaṃ mayā dinnaṃ ovādameva mama ṭhāne ṭhapetvā evaṃ itarajīvite lokasannivāse appamatto hutvā dānādīni puññāni karonto dasarājadhamme akopetvā dhammena rajjaṃ kārehi evaṃ hi me ovādaṃ karonto maṃ passissasiyevāti. Evaṃ mahāsatto rājānaṃ ovaditvā cittakūṭameva gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi tiracchānayoniyaṃ nibbattenāpi mayā āyusaṃkhārānaṃ dubbalabhāvaṃ dassetvā dhammo desitoyevāti vatvā jātakaṃ samodhānesi tadā rājā ānando ahosi kaniṭṭho moggallāno majjhimo sārīputto sesahaṃsagaṇā buddhaparisā javanahaṃso pana ahamevāti. Javanahaṃsajātakaṃ tatiyaṃ. ----------


             The Pali Atthakatha in Roman Book 40 page 171. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=3478&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=3478&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1751              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6840              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7086              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7086              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]