ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page48.

Pabbajjāya gacchantaṃ sandhāyevamāha. Bodhisatto pana na tāva pabbajati. So hi mātāpitaro vanditvā kaniṭṭhaṃ yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamitvā mahājanaṃ nivattetvā ubhopi bhātaro himavantaṃ pavisitvā manoramme ṭhāne assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyanā ahesuṃ. Tamatthaṃ pakāsento osānagāthamāha ubho kumārā pabbajitā yudhañjayo yudhiṭṭhilo pahāya mātāpitaro saṅgaṃ chetvāna maccunoti. Tattha maccunoti mārassa idaṃ vuttaṃ hoti bhikkhave yudhañjayo yudhiṭṭhilo ca te ubhopi kumārā mātāpitaro pahāya mārassa saṅgaṃ rāgadosamohasaṅgaṃ chinditvā pabbajiṃsūti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā na bhikkhave idāneva pubbepi tathāgato rajjaṃ chaḍḍetvā pabbajitoyevāti vatvā jātakaṃ samodhānesi tadā mātāpitaro mahārājakulāni ahesuṃ yudhiṭṭhilakumāro ānando ahosi yudhañjayo pana ahamevāti. Yudhañjayajātakaṃ chaṭṭhamaṃ. ----------------


             The Pali Atthakatha in Roman Book 40 page 48. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=963&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=963&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1553              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6443              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]