ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page312.

Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo samathapubbaṅgamaṃ purecārikaṃ katvā sahavipassanaṃ ariyamaggaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā sahavipassanaṃ ariyamaggaṃ uppādetīti attho. Tassa āditoti tassa puggalassa paṭhamajjhānādito. Upādāyāti paṭicca āgamma. Ganthā vikkhambhitā hontīti ganthā dūrīkatā bhavanti. Arahattappatteti arahattaphalaṃ patte. Arahatoti arahattaphale ṭhitassa. Ganthā ca mohā cātiādayo sabbe kilesā pahīnā honti. Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā ariyamaggaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā ariyamaggasampayuttaṃ samādhiṃ bhāvetīti attho. Tassa ādito upādāyāti tassa puggalassa vipassanato paṭṭhāya vipassanaṃ paṭicca. Mohā vikkhambhitā hontīti ettha vikkhambhitāti dūraṃ pāpitā saññāvasena. 1- Ghaṭṭentīti ye kāmasaññādiṃ gaṇhanti, te saññāvasena pīḷenti. Saṅghaṭṭentīti tato tato pīḷenti. Idāni ghaṭṭente dassetuṃ "rājānopi rājūhi vivadantī"tiādinā nayena vitthāro vutto. Aññamaññaṃ pāṇīhipi upakkamantīti ettha aññamaññaṃ hatthehi paharanti. Leḍḍūhīti kapālakhaṇḍehi. Daṇḍehīti aḍḍhadaṇḍakehi. Satthehīti ubhatodhārehi satthehi. Abhisaṅkhārānaṃ appahīnattāti puññādiabhisaṅkhārānaṃ appahīnabhāvena. Gatiyā ghaṭṭentīti gantabbāya patiṭṭhābhūtāya gatiyā pīḷenti ghaṭṭanaṃ āpajjanti. Nirayādīsupi eseva nayo. Sesamettha vuttanayattā uttānameva. Saddhammapajjotikāya mahāniddesaṭṭhakathāya māgandiyasuttaniddesavaṇṇanā niṭṭhitā. Navamaṃ. ------------------- @Footnote: 1 Ma. paññāvasena


             The Pali Atthakatha in Roman Book 45 page 312. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=7228&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=7228&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=4023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=4364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=4364              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]