ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

page350.

Khāyatīti attho. Pitu santikupāgammāti evaṃ bhaye uppanne ahaṃ attano piturañño santikaṃ upāgamma upagantvā idaṃ vacanaṃ abraviṃ kathesinti attho. [560] Āsīvisaṃva kupitanti āsīvisaṃ sabbaṃ kupitaṃ kuddhaṃ iva jalamānaṃ aggikkhandhaṃ iva mattaṃ tidhā pabhinnaṃ dantiṃ dantavantaṃ kuñjaraṃ uttamaṃ hatthiṃ iva ca āgataṃ yaṃ paccekabuddhaṃ sayambhuṃ sayameva buddhabhūtaṃ ahaṃ āsādayiṃ ghaṭṭesinti sambandho. [561] Āsādito mayā buddhoti so paccekabuddho mayā āsādito ghaṭṭito ghoro aññehi ghaṭṭetuṃ asakkuṇeyyattā ghoro uggatapo pākaṭatapo jino pañca māre jitavā evaṃguṇasampanno paccekabuddho mayā ghaṭṭitoti attho. Purā sabbe vinassāmāti tasmiṃ paccekabuddhe kataanādarena sabbe mayaṃ vinassāma vividhenākārena nassāma, bhasmā viya bhavāmāti attho. Khamāpessāma taṃ muninti taṃ paccekabuddhaṃ muniṃ yāva na vinassāma, tāva khamāpessāmāti sambandho. [562] No ce taṃ nijjhāpessāmāti attadantaṃ damitacittaṃ samāhitaṃ ekaggacittaṃ taṃ paccekabuddhaṃ no ce nijjhāpessāma khamāpessāma. Orena sattadivasā 1- sattadivasato orabhāge sattadivase anatikkamitavā sampuṇṇaṃ raṭṭhaṃ me sabbaṃ vidhamissati vinassissati. [563] Sumekhalo kosiyo cāti etesu mekhalādayo cattāro rājāno isayo āsādayitvā ghaṭṭetvā anādaraṃ katvā saraṭṭhakā 2- saharaṭṭhajanapadavāsīhi duggatā vināsaṃ gatāti attho. [564] Yadā kuppanti isayoti yadā yasmiṃ kāle saññatā kāyasaññamādīhi saññatā santā brahmacārino uttamacārino seṭṭhacārino isayo kuppanti domanassā bhavanti tadā sasāgaraṃ sapabbataṃ sadevakaṃ lokaṃ vināsentīti sambandho. @Footnote: 1 pāḷi. sattame divase. 2 pāḷi. sasenakā.

--------------------------------------------------------------------------------------------- page351.

[565] Tiyojanasahassamhīti tesaṃ isīnaṃ ānubhāvaṃ ñatvā te khamāpetuṃ accayaṃ aparādhaṃ desanatthāya pakāsanatthāya tiyojanasahassappamāṇe padese purise sannipātayinti sambandho. Sayambhuṃ upasaṅkaminti sayambhuṃ paccekabuddhaṃ upasaṅkamiṃ samīpaṃ agamāsinti attho. [566] Allavatthāti mayā saddhiṃ rāsibhūtā sabbe janā allavatthā udakena tintavatthauttarāsaṅgā allasirā tintakesā pañjalīkatā muddhani kataañjaliputā buddhassa paccekamunino pāde pādasamīpe nipatitvā nipajjitvā idaṃ vacanamabravunti "khamassu tvaṃ mahāvīrā"tiādikaṃ vacanaṃ abravuṃ kathesunti attho. [567] Mahāvīra vīruttama bhante paccekabuddha mayā tumhesu aññāṇena kataṃ aparādhaṃ khamassu tvaṃ vinodehi, mā manasi karohīti attho. Jano janasamūho taṃ bhagavantaṃ abhi visesena yācati. Pariḷāhaṃ dosamohehi katacittadukkhapariḷāhaṃ amhākaṃ vinodehi tanuṃ karohi, no amhākaṃ raṭṭhaṃ sakalaraṭṭhajanapadavāsino mā vināsaya mā vināsehīti attho. [568] Sadevamānusā sabbeti sabbe mānusā sadevā sadānavā pahārādādīhi asurehi saha sarakkhasā ayomayena kūṭena mahāmuggarena sadā sabbakālaṃ me siraṃ mayhaṃ matthakaṃ bhindeyyuṃ padāleyyuṃ. [569] Tato paraṃ buddhānaṃ khamitabhāvañca kopābhāvañca pakāsento dake 1- aggi na saṇṭhātītiādimāha. Tattha yathā udake aggi na saṇṭhāti na patiṭṭhāti, yathā bījaṃ sele silāmaye pabbate na viruhati, yathā agade osade kimi pāṇako na saṇṭhāti. Tathā kopo cittappakopo dummanatā buddhe paṭividdhasacce paccekabuddhe na jāyati na uppajjatīti attho. [570] Punapi buddhānaṃ ānubhāvaṃ pakāsento yathā ca bhūmītiādimāha. Tattha yathā ca bhūmi paṭhavī acalā niccalā, tathā buddho acaloti attho. Yathā @Footnote: 1 pāḷi. udake.

--------------------------------------------------------------------------------------------- page352.

Sāgaro mahāsamuddo appameyyo pametuṃ pamāṇaṃ gahetuṃ asakkuṇeyyo, tathā buddho appameyyoti attho. Yathā ākāso aphuṭṭhākāso anantako pariyosānarahito, evaṃ tathā buddho akkhobhiyo 1- khobhetuṃ āloḷetuṃ asakkuṇeyyoti attho. [571] Tato paraṃ paccekabuddhassa khamanavacanaṃ dassento sadā khantā 2- mahāvīrātiādimāha. Tattha mahāvīrā uttamavīriyavantā buddhā tapassino pāpānaṃ tapanato "tapo"ti laddhanāmena vīriyena samannāgatā khantā ca khantiyā ca sampannā khamitā ca paresaṃ aparādhaṃ khamitā mahitā sadā sabbakālaṃ bhavantīti sambandho. Khantānaṃ khamitānañcāti tesaṃ buddhānaṃ khantānaṃ khantiyā yuttānaṃ khamitānaṃ parāparādhakhamitānaṃ sahitānañca gamanaṃ chandādīhi agatigamanaṃ na vijjatīti attho. [572] Iti idaṃ vacanaṃ vatvā sambuddho paccekasambuddho pariḷāhaṃ sattānaṃ uppannadāhaṃ vinodayaṃ vinodayanto mahājanassa purato sannipatitassa sarājakassa mahato janakāyassa sammukhato tadā tasmiṃ kāle nabhaṃ ākāsaṃ abbhuggami uggañchīti attho. [573] Tena kammenahaṃ dhīrāti 3- dhīra dhitisampanna ahaṃ tena kammena paccekabuddhe katena anādarakammena imasmiṃ pacchimattabhāve 4- hīnattaṃ lāmakabhāvaṃ rājūnaṃ kappakakammakaraṇajātiṃ ajjhupāgato sampattoti attho. Samatikkamma taṃ jātinti taṃ parāyattajātiṃ saṃ suṭṭhu atikkamma atikkamitvā. Pāvisiṃ abhayaṃ puranti bhayarahitaṃ nibbānapuraṃ nibbānamahānagaraṃ pāvisiṃ paviṭṭho āsinti attho. [574] Tadāpi maṃ mahāvīrāti vīruttama tadāpi tasmiṃ paccekabuddhassa āsādanasamaye api sayambhū paccekabuddho pariḷāhaṃ āsādanahetu uppannaṃ kāyacittadarathaṃ vinodesi dūrīakāsi. Ḍayhamānaṃ tato eva pacchānutāpena @Footnote: 1 pāḷi. ukhobhiyā. 2 pāḷi. attadantā. 3 pāḷi. vīra. 4 cha.Ma. pacchimattabhave.

--------------------------------------------------------------------------------------------- page353.

Kukkuccena ḍayhamānaṃ santapantaṃ maṃ susaṇṭhitaṃ dosaṃ dosato dassane suṭṭhu saṇṭhitaṃ disvā khamāpayi taṃ aparādhaṃ adhivāsesīti sambandho. [575] Ajjāpi maṃ mahāvīrāti vīruttama ajjāpi tuyhaṃ samāgamakāle api tihaggībhi rāgaggidosaggimohaggisaṅkhātehi vā nirayaggipetaggisaṃsāraggi- saṅkhātehi vā tīhi aggīhi ḍayhamānaṃ dukkhamanubhavantaṃ maṃ bhagavā sītibhāvaṃ domanassavināsena santakāyacittasaṅkhātaṃ sītibhāvaṃ nibbānameva vā apāpayi sampāpesi. Tayo aggī vuttappakāre te tayo aggī nibbāpesi vūpasamesīti sambandho. [576] Evaṃ attano hīnāpadānaṃ bhagavato dassetvā idāni aññepi tassa savane niyojetvā ovadanto "yesaṃ sotāvadhānatthī"tiādimāha. Tattha yesaṃ tumhākaṃ sotāvadhānaṃ sotassa avadhānaṃ ṭhapanaṃ atthi vijjati, te tumhe bhāsato bhāsantassa mama vacanaṃ suṇātha manasi karotha. Atthaṃ tumhaṃ 1- pavakkhāmīti yathā yena pakārena mama mayā diṭṭhaṃ padaṃ nibbānaṃ, tathā tena pakārena nibbānasaṅkhātaṃ paramatthaṃ tumhākaṃ pavakkhāmīti sambandho. [577] Taṃ dassento sayambhuṃ taṃ vimānetvātiādimāha. Tattha sayambhuṃ sayameva bhūtaṃ ariyāya jātiyā jātaṃ santacittaṃ samāhitaṃ paccekabuddhaṃ vimānetvā anādaraṃ katvā tena kammena katenākusalena ajja imasmiṃ vattamānakāle ahaṃ nīcayoniyaṃ parāyattajātiyaṃ kappakajātiyaṃ jāto nibbatto amhi bhavāmi. [578] Mā kho khaṇaṃ virādhethāti buddhuppādakkhaṇaṃ vo tumhe mā virādhetha gaḷitaṃ 2- mā karotha, hi saccaṃ khaṇātītā buddhuppādakkhaṇaṃ atītā atikkantā sattā socare socanti, "mayaṃ alakkhikā dummedhā bhavāmā"ti evaṃ socantīti attho. Sadatthe attano atthe vuḍḍhiyaṃ vāyameyyātha vīriyaṃ karotha. Vo tumhehi khaṇo buddhuppādakkhaṇo samayo paṭipādito nipphādito pattoti attho. [579] Tato paraṃ saṃsāragatānaṃ ādīnavaṃ upamāupameyyavasena dassento ekaccānañca vamanantiādimāha. Ekaccānaṃ kesañci puggalānaṃ vamanaṃ uddhaṃ @Footnote: 1 pāḷi. tuyhaṃ. 2 Sī. aphalaṃ.

--------------------------------------------------------------------------------------------- page354.

Uggiraṇaṃ ekaccānaṃ virecanaṃ adhopaggharaṇaṃ eke ekaccānaṃ halāhalaṃ visaṃ mucchākaraṇavisaṃ 1- ekaccānaṃ puggalānaṃ osadhaṃ rakkhanupāyaṃ bhagavā evaṃ paṭipāṭiyā akkhāsīti sambandho. [580] Vamanaṃ paṭipannānanti paṭipannānaṃ maggasamaṅgīnaṃ vamanaṃ saṃsārachaḍḍanaṃ saṃsāramocanaṃ bhagavā akkhāsīti sambandho. Phalaṭṭhānaṃ phale ṭhitānaṃ virecanaṃ saṃsārapaggharaṇaṃ akkhāsi. Phalalābhīnaṃ phalaṃ labhitvā ṭhitānaṃ nibbānaosadhaṃ akkhāsi. Gavesīnaṃ manussadevanibbānasampattiṃ gavesīnaṃ pariyesantānaṃ paññakkhettabhūtaṃ saṃghaṃ akkhāsīti sambandho. [581] Sāsanena viruddhānanti sāsanassa paṭipakkhānaṃ halāhalaṃ kutūhalaṃ pāpaṃ akusalaṃ akkhāsīti sambandho. Yathā āsīvisoti assaddhānaṃ katapāpānaṃ puggalānaṃ saṃsāre dukkhāvahanato āsīvisasadisaṃ yathā āsīviso diṭṭhamattena 2- bhasmakaraṇato diṭṭhaviso 3- sappo attanā daṭṭhaṃ naraṃ jhāpeti ḍayhati dukkhāpeti. Taṃ naraṃ taṃ assaddhaṃ katapāpaṃ naraṃ halāhalavisaṃ evaṃ jhāpeti catūsu apāyesu ḍayhati sosesīti sambandho. [582] Sakiṃ pītaṃ halāhalanti visaṃ halāhalaṃ pītaṃ sakiṃ ekavāraṃ jīvitaṃ uparundhati 4- nāseti. Sāsanena sāsanamhi virajjhitvā 5- aparādhaṃ katvā puggalo kappakoṭimhi koṭisaṅkhye kappepi ḍayhati nijjhāyatīti attho. [583] Evaṃ assaddhānaṃ puggalānaṃ phalavipākaṃ dassetvā idāni buddhānaṃ ānubhāvaṃ dassento khantiyātiādimāha. Tattha yo buddho vamanādīni 6- akkhāsi, so buddho khantiyā khamanena ca avihiṃsāya sattānaṃ avihiṃsanena ca mettacittavatāya ca mettacittavantabhāvena ca sadevakaṃ saha devehi vattamānaṃ lokaṃ tāreti 7- atikkamāpeti nibbāpeti, tasmā kāraṇā buddhā vo tumhehi avirādhiyā virujjhituṃ na sakkuṇeyyā, buddhasāsane paṭipajjeyyāthāti attho. @Footnote: 1 i. muñchākaraṇavisaṃ. 2 i. daṭṭhamattena. 3 pāḷi. duṭṭhaviso, i. daṭṭhaviso. @4 pāḷi. uparuddheti. 5 pāḷi. virujjhitvā. 6 Sī., i. vamanādīhi. 7 pāḷi. @tarati.

--------------------------------------------------------------------------------------------- page355.

[584] Lābhe ca alābhe ca na sajjanti na bhajanti na lagganti. Sammānane ādarakaraṇe ca vimānane anādarakaraṇe ca acalā paṭhavīsadisā buddhā bhavanti, tasmā kāraṇā te buddhā tumhehi na virodhiyā na virodhetabbā virujjhituṃ asakkuṇeyyāti attho. [585] Buddhānaṃ majjhattataṃ dassento devadattetiādimāha. Tattha vadhakāvadhakesu sabbesu sattesu samako samamānaso muni buddhamunīti attho. [586] Etesaṃ paṭigho 1- natthīti etesaṃ buddhānaṃ paṭigho caṇḍikkaṃ dosacittataṃ natthi na saṃvijjati rāgomesaṃ na vijjatīti imesaṃ buddhānaṃ rāgopi rajjanaṃ allīyanaṃ na vijjati na upalabbhati, tasmā kāraṇā, vadhakassa ca orasassa cāti sabbesaṃ samako samacitto buddho hotīti sambandho. [587] Punapi buddhānaṃyeva ānubhāvaṃ dassento panthe disvāna kāsāvantiādimāha. Tattha mīḷhamakkhitaṃ gūthasammissaṃ kāsāvaṃ kasāvena rajitaṃ cīvaraṃ isiddhajaṃ ariyānaṃ dhajaṃ parikkhāraṃ panthe magge chaḍḍitaṃ disvāna passitvā añjaliṃ katvā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi katvā sirasā sirena vanditabbaṃ isiddhajaṃ arahattaddhajaṃ buddhapaccekabuddhasāvakadīpakaṃ cīvaraṃ namassitabbaṃ mānetabbaṃ pūjetabbanti attho. [588] Abbhatītāti abhiatthaṅgatā nibbutā. Ye ca buddhā vattamānā idāni jātā ca ye buddhā anāgatā ajātā abhūtā anibbattā apātubhūtā ca ye buddhā. Dhajenānena sujjhantīti anena isiddhajena cīvarena ete buddhā sujjhanti visuddhā bhavanti sobhanti. Tasmā tena kāraṇena ete buddhā namassiyā namassitabbā vanditabbāti attho. "etaṃ namassiyan"tipi pāṭho. Tassa etaṃ isiddhajaṃ namassitabbanti attho. [589] Tato paraṃ attano guṇaṃ dassento satthukappantiādimāha. Tattha satthukappaṃ buddhasadisaṃ suvinayaṃ sundaravinayaṃ sundarākārena dvārattayadamanaṃ @Footnote: 1 pāḷi. paṭighaṃ.

--------------------------------------------------------------------------------------------- page356.

Hadayena cittena ahaṃ dhāremi savanadhāraṇādinā paccavekkhāmīti attho, vinayaṃ vinayapiṭakaṃ namassamāno vandamāno vinaye ādaraṃ kurumāno viharissāmi sabbadā sabbasmiṃ kāle vāsaṃ kappemīti attho. [590] Vinayo āsayo mayhanti vinayapiṭakaṃ mayhaṃ okāsabhūtaṃ savanadhāraṇamanasikaraṇauggahaparipucchāpavattanavasena okāsabhūtaṃ gehabhūtanti attho. Vinayo ṭhānacaṅkamanti vinayo mayhaṃ savanādikiccakaraṇena ṭhitaṭṭhānañca caṅkamanaṭṭhānañca. Kappemi vinaye vāsanti vinayapiṭake vinayatantiyā savanadhāraṇapavattanavasena vāsaṃ sayanaṃ kappemi karomi. Vinayo mama 1- gocaroti vinayapiṭakaṃ mayhaṃ gocaro āhāro bhojanaṃ niccaṃ dhāraṇamanasikaraṇaseseānāti attho. [591] Vinaye pāramippattoti sakale vinayapiṭake pāramiṃ pariyosānaṃ patto. Samathe cāpi kovidoti pārājikādisattāpattikkhandhānaṃ samathe vūpasame ca vuṭṭhāne ca kovido cheko adhikaraṇasamathe vā:- "vivādaṃ anuvādañca āpattādhikaraṇaṃ tathā kiccādhikaraṇañceva caturādhikaraṇā matā"ti vuttādhikaraṇesu ca:- "sammukhā sativinayo amūḷhapaṭiññākaraṇaṃ yebhuyya tassapāpiyya tiṇavatthārako tathā"ti evaṃ vuttesu ca sattasu adhikaraṇasamathesu atikovido chekoti attho. Upāli taṃ mahāvīrāti bhante mahāvīra catūsu asaṅkhyeyyesu kappasatasahassesu sabbaññutaññāṇādhigamāya vīriyavanta satthuno devamanussānaṃ anusāsakassa taṃ tava pāde pādayuge upāli bhikkhu vandati paṇāmaṃ karotīti attho. [592] So ahaṃ pabbajitvā sambudadhaṃ namassamāno paṇāmaṃ kurumāno dhammassa ca tena bhagavatā desitassa navalokutataradhammassa sudhammataṃ sundaradhammabhāvaṃ @Footnote: 1 pāḷi. mayhaṃ.

--------------------------------------------------------------------------------------------- page357.

Jānitvā dhammañca namassamāno gāmato gāmaṃ purato puraṃ nagarato nagaraṃ vicarissāmīti sambandho. [593] Kisesā jhāpitā mayhanti mayā paṭividdhaarahattamaggañāṇena mayhaṃ cittasantānagatā sabbe diyaḍḍhasahassasaṅkhā kilesā jhāpitā sositā visositā viddhaṃsitā. Bhavā sabbe samūhatāti kāmabhavādayo sabbe nava bhavā mayā samūhatā saṃ suṭṭhu ūhatā khepitā viddhaṃsitā. Sabbāsavā parikkhīṇāti kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavoti sabbe cattāro āsavā parikkhīṇā parisamantato khayaṃ pāpitā. Idāni 1- imasmiṃ arahattappattakāle punabbhavo punappatti saṅkhāto bhavo bhavanaṃ jāti natthīti attho. [594] Uttari somanassavasena udānaṃ udānento svāgatantiādimāha. Tattha buddhaseṭṭhassasa uttamabuddhassa santike samīpe ekanagare vā mama āgamanaṃ svāgataṃ suṭṭhu āgamanaṃ sundarāgamanaṃ vata ekantena āsi ahosīti sambandho. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayavijjā anuppattā sampattā, paccakkhaṃ katāti attho. Kataṃ buddhassa sāsananti buddhena bhagavatā desitaṃ anusiṭṭhi sāsanaṃ kataṃ nipphāditaṃ vattapaṭipattiṃ pūretvā kammaṭṭhānaṃ manasi karitvā arahattamaggañāṇādhigamena sampāditanti attho. [595] Paṭisambhidā catassoti atthapaṭisambhidādayo catasso paññāyo sacchikatā paccakkhaṃ katā vimokkhāpi ca aṭṭhimeti cattāri maggañāṇāni cattāri phalañāṇānīti ime aṭṭhavimokkhā saṃsārato muccanūpāyā sacchikatāti sambandho. Chaḷabhiññā sacchikatāti:- "iddhividhaṃ dibbasotaṃ cetopariyañāṇakaṃ pubbenivāsañāṇañca dibbacakkhāsavakkhayan"ti imā cha abhiññā sacchikatā paccakkhaṃ katā, imesaṃ ñāṇānaṃ sacchikaraṇena buddhassa sāsanaṃ katanti attho. @Footnote: 1 pāḷi. dāni.

--------------------------------------------------------------------------------------------- page358.

Itthanti iminā heṭṭhā vuttappakārena. Sudanti padapūraṇamatte nipāto. Āyasmā upāli theroti thirasīlādiguṇayutto sāvako imā pubbacaritāpadānadīpikā gāthāyo abhāsittha kathayitthāti attho. Upālittherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 49 page 350-358. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=8747&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=49&A=8747&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1106              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]