ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

     Antime vattamānamhīti antime bhave vattamāne. So nivāso bhavissatīti
ye te āyunā  ca paññāya ca akaniṭṭhā jeṭṭhakā sabbadevehi paṇītatarā
devā, avasāne me so nivāso bhavissati. Ayaṃ kira tato sakkattabhāvato cuto
tasmiṃ attabhāve anāgāmimaggassa paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā
avihādīsu nibbattanto avasāne pana 1- akaniṭṭhagāmī bhavissati. 1- Taṃ sandhāya
evamāha.
      Esa kira avihesu kappasahassaṃ vasissati, atappesupi dve
kappasahassāni, sudassesu cattāri kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu
soḷasāti ekattiṃsa kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā
anāthapiṇḍiko gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇāyukāeva,
vaṭṭābhiratasattā nāma. Etehi sadisā sukhabhāgino nāma natthi.
      [370] Apariyositasaṅkappoti aniṭṭhitamanoratho. Yassu  maññāmi
samaṇeti ye samaṇe pavivittavihārinoti maññāmi. Ārādhanāti sampādanā.
Virādhanāti asampādanā. Na sambhontīti 2- sampādetvā kathetuṃ na sakkonti.
Ādiccabandhunanti ādiccopi gotamagotto, bhagavāpi gotamagottoeva, tasmā
evamāha. Yaṃ karomaseti 3- yaṃ pubbe brahmuno namakāraṃ karoma. Samaṃ devehīti
saddhiṃ devehi, ito paṭṭhāya idāni amhākaṃ brahmuno namakārakaraṇaṃ natthīti
dasseti. Sāmaṃ karomāti namakāraṃ karoma.
     [371] Parāmasitvāti tuṭṭhacitto sahāyaṃ hatthena hatthamhi parāmasanto 4-
viya paṭhaviṃ paharitvā, sakkhibhāvatthāya vā paharitvā "yathā tvaṃ niccalā, 5- evamahaṃ
bhavāmī"ti. 6- Ajjhiṭṭhapañhāti ajjhesitapañhā puṭṭhapañhāti 7- attho. Sesaṃ sabbattha
uttānamevāti.
                      Sakkapañhasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1-1 cha.Ma.,i. akaniṭṭhe nibbattissati  2 cha.Ma. na sampāyanti   3 cha.Ma.,i. yaṃ
@karomasi.  4 cha.Ma. paharanto  5 cha.Ma.,i. niccalo,  6 cha.Ma.,i. evamahaṃ bhagavatīti.
@7 cha.Ma.,i. patthitapañhā.



             The Pali Atthakatha in Roman Book 5 page 356. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=9113              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=9113              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=5727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=6288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=6288              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]