ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page33.

Aniccā. Uppādavayadhamminoti uppajjitvā vinassanasabhāvā uppajjitvā pātubhavitvā ete saṅkhārā nirujjhanti vinassantīti attho. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ visesena upasamo sukho, tesaṃ vūpasamakaraṃ nibbānameva ekantasukhanti attho. [116] Idaṃ vatvāna sabbaññūti sabbadhammajānanako bhagavā lokānaṃ jeṭṭho vuḍḍho narānaṃ āsabho padhāno vīro idaṃ aniccapaṭisaṃyuttaṃ dhammadesanaṃ vatvāna kathetvā ambare ākāse haṃsarājā iva nabhaṃ 1- ākāsaṃ abbhuggamīti sambandho. [117] Sakaṃ diṭṭhiṃ attano laddhiṃ khantiṃ ruciṃ ajjhāsayaṃ jahitvāna pahāya. Bhāvayāniccasaññahanti anicce aniccanti pavattasaññaṃ ahaṃ bhāvayiṃ vaḍḍhesiṃ manasi akāsiṃ. Tattha kālakato 2- ahanti tattha tissaṃ jātiyaṃ tato jātito ahaṃ kālaṃ kato mato. [118] Dve sampattī anubhotvāti manussasampattidibbasampattisaṅkhātā dve sampattiyo anubhavitvā. Sukkamūlena coditoti purāṇakusalamūlena, mūlabhūtena kusalena vā codito sañcodito. Pacchime bhave sampatteti 3- pariyosāne bhave sampatte pāpuṇite. Sapākayonupāgaminti sakaṃ pacitabhattaṃ sapākaṃ yoniṃ upāgamiṃ. Yassa kulassa attano pacitabhattaṃ aññehi abhuñjanīyaṃ, tasmiṃ caṇḍālakule nibbattosmīti attho. Atha vā sā vuccati sunakho, sunakhocchiṭṭhabhattabhuñjanaka- caṇḍālakule jātoti attho. Sesaṃ uttānatthamevāti. Sopākattherāpadānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 pāḷi. nabhe. 2 cha.Ma. kālaṃ kato. 3 pāḷi. pacchimabbhavasampatto.


             The Pali Atthakatha in Roman Book 50 page 33. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=706&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=50&A=706&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1433              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1883              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1883              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]