ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page243.

Pādacchāyā ajja mama khalitassa aparādhassa patiṭṭhā hotu. Suvāsitanti āyasmantānaṃ isīnaṃ ekarattimpi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃ kāraṇā? yaṃ vāsavaṃ bhūtapatiṃ addasāma. Sace hi mayaṃ nagare avasimhā, na imaṃ addasāma. Bhontoti bhavanto. Sabbepi sumanā bhavantu tussantu, sakkassa devarañño khamantu, kiṃ kāraṇā? yaṃ brāhmaṇo paccupādī 1- bhisāni yasmā tumhākaṃ ācariyo bhisāni alabhīti. Sakko isigaṇaṃ vanditvā devalokaṃ gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago ahosi, tadā upakañcanādayo cha bhātaro sāriputtamoggallānamahākassapaanuruddhapuṇṇa- ānandattherā, bhaginī uppalavaṇṇā, dāsī khujjuttarā, dāso citto gahapati, rukkhadevatā sātāgiro, vāraṇo pālileyyanāgo, vānaro madhuvāsiṭṭho, sakko kāḷudāyī, mahākañcanatāpaso lokanātho. Tassa idhāpi heṭṭhā vuttanayeneva dasa pāramiyo niddhāretabbā. Tathā accantameva kāmesu anapekkhatādayo guṇānubhāvā vibhāvetabbāti. Bhisacariyāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 52 page 243. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=5372&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=5372&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12002              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]