ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page311.

Tassa divase divase chasu dānasālāsu chasatasahassavissajjanena paccatthikarañño sakalarajjapariccāgena ca dānapāramī, niccasīlauposathakammavasena pabbajitassa anavasesasīlasaṃvaravasena ca sīlapāramī, pabbajjāvasena jhānādhigamavasena ca nekkhammapāramī, sattānaṃ hitāhitavicāraṇavasena dānasīlādisaṃvidahanavasena ca paññāpāramī, dānādipuññasambhārassa abbhussahanavasena kāmavitakkādivinodanavasena ca vīriyapāramī, duṭṭhāmaccassa dabbasenarañño ca aparādhasahanavasena khantipāramī, yathāpaṭiññaṃ dānādinā avisaṃvādanavasena ca saccapāramī, dānādīnaṃ acalasamādānādhiṭṭhānavasena adhiṭṭhānapāramī, paccatthikepi ekantena hitūpasaṃhāravasena mettājhānanibbattanena ca mettāpāramī, duṭṭhāmaccena dabbasenena ca katāparādhe hitesīhi attano amaccādīhi nibbattite upakāre ca ajjhupekkhaṇena rajjasukhappattakāle paccatthikaraññā narake khittakāle samānacittatāya ca upekkhāpāramī veditabbā. Vuttañhetaṃ:- "panujja dukkhena sukhaṃ janinda sukhena vā dukkhamasayhasāhi ubhayattha santo abhinibbutattā sukhe ca dukkhe ca bhavanti tulyā"ti. 1- Yasmā panettha mettāpāramī atisayavatī, tasmā tadatthadīpanatthaṃ sā eva pāḷi āruḷhā. Tathā idha mahāsattassa sabbasattesu orasaputte viya samānukampatādayo guṇavisesā niddhāretabbāti. Ekarājacariyāvaṇṇanā niṭṭhitā. Mettāpāramī niṭṭhitā. ----------- @Footnote: 1 khu.jā. 27/12/98


             The Pali Atthakatha in Roman Book 52 page 311. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6904&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=6904&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9422              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12202              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]