ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page332.

[57-61] Mūlamūlakanaye kusalamūlamūlakāti kusalānaṃ mūlaṃ kusalamūlaṃ, hetu- paccayaṭṭheneva kusalamūlaṃ mūlaṃ etesanti kusalamūlamūlakāti. Ayantāva kusalapadaṃ nissāya nayayamakapucchādīsu 1- visesattho. [62-73] Akusalapadādīsupi eseva nayo. Ayampana viseso, ahetukaṃ akusalanti vicikicchāya ceva uddhaccena ca sampayuttaṃ mohaṃ sandhāya vuttaṃ. [74-85] Ahetukaṃ abyākatanti aṭṭhārasa cittuppādā rūpaṃ nibbānañca. Abyākatamūlena na ekamūlanti idha pana ṭhapetvā sahetukaabyākatasamuṭṭhānarūpaṃ sesaṃ labbhati. Sahetukaabyākatasamuṭṭhānarūpaṃ abyākatamūlena ekamūlaṃ hoti, taṃ abbohārikaṃ katvā ekato labbhamānakavaseneva cetaṃ vissajjanaṃ kataṃ. [86-97] Nāmā dhammāti nāmasaṅkhātā dhammā, te atthato cattāro arūpino khandhā nibbānañca. Naveva nāmamūlānīti kusalākusalābyākatamūlavasena nava mūlāni. Ahetukaṃ nāmaṃ nāmamūlena na ekamūlanti ahetukaṃ sabbampi aṭṭhārasacittuppādavicikicchuddhaccasampayuttamohanibbānasaṅkhātaṃ nāmaṃ nāmamūlena na ekamūlaṃ. Na hi taṃ tena saddhiṃ uppajjati. Sahetukaṃ nāmaṃ nāmamūlenāti padepi sahetukaṃ nāmaṃ nāmamūlenāti attho. Sesaṃ sabbattha uttānatthamevāti. Mūlavāravaṇṇanā niṭṭhitā. [98-99] Hetuvārādīsupi imināva upāyena attho veditabbo. Mūlaṃ hetu nidānañcāti gāthā yathāniddiṭṭhānaṃ dasannampi vārānaṃ puna uddānavaseneva vuttāti. Mūlayamakavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. nayayamakapucchāsu


             The Pali Atthakatha in Roman Book 55 page 332. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7467&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=7467&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=20              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=20              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]