ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Tāni suttantikapariyāyena pakatūpanissayabhāvaṃ bhajanti. Iti indriyapaccayo samavīsatiyā
indriyānaṃ vasena ṭhitoti veditabbo. So jātito kusalākusalavipākakiriyārūpavasena
pañcadhā bhijjati. Tattha kusalo bhūmivasena catudhā, akusalo kāmāvacarova, vipāko
catudhāva, kiriyāsaṅkhāto tidhā, rūpaṃ kāmāvacaramevāti evaṃ anekadhā bhijjatīti evaṃ
tāvettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikopi kusalindriyapaccayo pañcavokāre
sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca indriyapaccayena paccayo, tathā
akusalo. Ṭhapetvā pana rūpāvacarakusalaṃ avasesā kusalākusalā arūpe sampayutta-
dhammānaññeva indriyapaccayena paccayo. Catubhūmikopi vipākindriyapaccayo
ekanteneva sampayuttakānaṃ indriyapaccayena paccayo. Kāmāvacararūpāvacarā panettha
pañcavokāre uppajjanato pavatte cittasamuṭṭhānarūpassa, paṭisandhiyaṃ kaṭattārūpassāpi
indriyapaccayena paccayā honti. Lokuttarā cittasamuṭṭhānarūpasseva. Arūpe
uppannā lokuttaravipākā indriyā rūpassa paccayā na honti. Tebhūmikāpi
kiriyindriyā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca,
kāmāvacarārūpāvacarā pana arūpe sampayuttadhammānaññeva indriyapaccayataṃ pharanti.
Cakkhundriyādivasena chabbidhe rūpindriye cakkhundriyaṃ kusalākusalavipākato
sampayuttadhammānaṃ dvinnaṃ cakkhuviññāṇānaṃ, sotindriyādīni tathāvidhānaññeva
sotaviññāṇādīnaṃ, rūpajīvitindriyaṃ attanā sahajātarūpānaṃ ṭhitikkhaṇe indriya-
paccayena paccayo. Sahajātapaccayatā pana tassa natthīti evamettha paccayuppannatopi
viññātabbo vinicchayoti.
                     Indriyaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 434. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9801              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=9801              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=522              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2359              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2585              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2585              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]