ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page434.

Tāni suttantikapariyāyena pakatūpanissayabhāvaṃ bhajanti. Iti indriyapaccayo samavīsatiyā indriyānaṃ vasena ṭhitoti veditabbo. So jātito kusalākusalavipākakiriyārūpavasena pañcadhā bhijjati. Tattha kusalo bhūmivasena catudhā, akusalo kāmāvacarova, vipāko catudhāva, kiriyāsaṅkhāto tidhā, rūpaṃ kāmāvacaramevāti evaṃ anekadhā bhijjatīti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha catubhūmikopi kusalindriyapaccayo pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca indriyapaccayena paccayo, tathā akusalo. Ṭhapetvā pana rūpāvacarakusalaṃ avasesā kusalākusalā arūpe sampayutta- dhammānaññeva indriyapaccayena paccayo. Catubhūmikopi vipākindriyapaccayo ekanteneva sampayuttakānaṃ indriyapaccayena paccayo. Kāmāvacararūpāvacarā panettha pañcavokāre uppajjanato pavatte cittasamuṭṭhānarūpassa, paṭisandhiyaṃ kaṭattārūpassāpi indriyapaccayena paccayā honti. Lokuttarā cittasamuṭṭhānarūpasseva. Arūpe uppannā lokuttaravipākā indriyā rūpassa paccayā na honti. Tebhūmikāpi kiriyindriyā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, kāmāvacarārūpāvacarā pana arūpe sampayuttadhammānaññeva indriyapaccayataṃ pharanti. Cakkhundriyādivasena chabbidhe rūpindriye cakkhundriyaṃ kusalākusalavipākato sampayuttadhammānaṃ dvinnaṃ cakkhuviññāṇānaṃ, sotindriyādīni tathāvidhānaññeva sotaviññāṇādīnaṃ, rūpajīvitindriyaṃ attanā sahajātarūpānaṃ ṭhitikkhaṇe indriya- paccayena paccayo. Sahajātapaccayatā pana tassa natthīti evamettha paccayuppannatopi viññātabbo vinicchayoti. Indriyaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 434. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9801&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=9801&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=522              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2359              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2585              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2585              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]