ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Jātameva nanti taṃdivasaṃ 1- jātamattaṃyeva naṃ. Saṅghāṭikaṃ kareyyunti saṅghāṭikavatthaṃ
nivāsetvā ca pārupetvā 2- ca saṅghāṭikaṃ kareyyuṃ. Esa nayo sabbattha.
    [438] Visuddhamattānaṃ samanupassatīti attānaṃ visujjhantaṃ passati,
visuddhoti pana na tāva vattabbo. Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati.
Pamuditassa pītituṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyoti
pītisampayuttassa puggalassa nāmakāyo. Passambhatīti vigatadaratho hoti. Sukhaṃ vedetīti
kāyikaṃpi cetasikaṃpi sukhaṃ vediyati. Cittaṃ samādhiyatīti iminā nekkhammasukhena
sukhitassa cittaṃ samādhiyati, appanāppattaṃ viya hoti. So mettāsahagatena cetasāti
heṭṭhā kilesavasena āraddhā desanā pabbate vuṭṭhavuṭṭhi 3- viya nadiṃ yathānusandhinā
brahmavihārabhāvanaṃ otiṇṇā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge
vuttameva. Seyyathāpi bhikkhave pokkharaṇīti mahāsīhanādasutte maggo pokkharaṇiyā
upamito, idha sāsanaṃ upamitanti veditabbaṃ. Āsavānaṃ khayā samaṇo hotīti
sabbakilesānaṃ samitattā paratthasamaṇo hotīti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷaassapurasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 cha.Ma. taṃdivase       2 cha.Ma. pārupitvā    3 sī vaṭṭhavuṭṭhi



             The Pali Atthakatha in Roman Book 8 page 234. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=5985              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=5985              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=479              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8744              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10368              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10368              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]