ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page106.

Suttapāṭhakaṃ. 1- Akkassāti akkavāke gahetvā jiyaṃ karonti. Tena vuttaṃ "akkassā"ti. Saṇṭhassāti 2- veṇuvilīvassa. Maruvākhīrapaṇṇīnaṃpi vākehiyeva karonti. Tena vuttaṃ yadi vā maruvāya yadi vā khīrapaṇṇinoti. Gacchanti pabbatagacchanadīgacchādīsu jātaṃ. Ropīmanti ropetvā vaḍḍhitaṃ saravanato saraṃ gahetvā kataṃ. Sithilahanunoti evaṃnāmakassa pakkhino. Roruvassāti 3- kāḷasīhassa. Semhārassāti makkaṭassa. Evaṃ noti etāya diṭṭhiyā sati na hotīti attho. [127] Attheva jātīti etāya diṭṭhiyā sati brahmacariyavāsova natthi, jāti pana atthiyeva. Tathā jarāmaraṇādīnīti dasseti. Yesāhanti yesaṃ ahaṃ. Nighātanti upaghātaṃ vināsaṃ. Mama sāvakā hi etesu nibbinnā 4- idheva nibbānaṃ pāpuṇantīti adhippāyo. [128] Tasmātihāti yasmā abyākatametaṃ, catusaccameva mayā byākataṃ, tasmāti attho. Nahetaṃ māluṅkyaputta atthasaṇhitanti etaṃ diṭṭhigataṃ vā etaṃ diṭṭhigataṃ vā etaṃ byākaraṇaṃ vā kāraṇanissitaṃ na hoti. Na ādibrahmacariyakanti brahmacariyassa ādimattaṃpi pubbabhāgasīlamattaṃpi na hoti. Na nibbidāyātiādīsu vaṭṭe nibbindanatthāya 5- vā virajanatthāya vā vaṭṭanirodhāya vā rāgādivūpasamatthāya vā abhiññeyyadhamme abhijānanatthāya vā catumaggasaṅkhātasambodhatthāya vā asaṅkhatanibbānasacchikiriyaṭṭhāya vā na hoti. Etañhīti etaṃ catusaccabyākaraṇaṃ. Ādibrahmacariyakanti brahmacariyassa ādibhūtaṃ pubbaṭṭhānaṃ. 6- Sesaṃ vuttapaṭipakkhanayena veditabbaṃ. Imaṃpi desanaṃ bhagavā neyyapuggalavasena niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya māluṅkyasuttavaṇṇanā niṭṭhitā. Tatiyaṃ. ----------------- @Footnote: 1 cha.Ma. sallakantiyasuttavācakaṃ 2 cha.Ma. saṇhassāti 3 cha.Ma. bheruvassāti @4 Sī. nibbiṇṇā, Ma. nibbindanto 5 Ma. nibbidatthāya 6 cha.Ma. pubbapadaṭṭhānaṃ


             The Pali Atthakatha in Roman Book 9 page 106. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2670&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=2670&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2682              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2930              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]