ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [512]   Tassa  mayhaṃ  rājakumāra  etadahosi  kassa  nu  kho  ahaṃ
@Footnote: 1 Yu. saṃvaddhāni.
Paṭhamaṃ   dhammaṃ   deseyyaṃ   ko   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Tassa   mayhaṃ   rājakumāra   etadahosi   ayaṃ   kho  āḷāro  kālāmo
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
āḷārassa    kālāmassa   paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ   dhammaṃ
khippameva    ājānissatīti   .   atha   kho   maṃ   rājakumāra   devatā
upasaṅkamitvā    etadavocuṃ    sattāhaṃ    kālakato   bhante   āḷāro
kālāmoti    .    ñāṇañca    pana   me   dassanaṃ   udapādi   sattāhaṃ
kālakato āḷāro kālāmoti.
     {512.1}   Tassa   mayhaṃ   rājakumāra   etadahosi   mahājāniyo
kho   āḷāro  kālāmo  sace  hi  so  imaṃ  dhammaṃ  suṇeyya  khippameva
ājāneyyāti   .   tassa   mayhaṃ   rājakumāra   etadahosi   kassa  nu
kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ dhammaṃ khippameva ājānissatīti.
Tassa   mayhaṃ   rājakumāra   etadahosi   ayaṃ   kho  uddako  rāmaputto
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
uddakassa  rāmaputtassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti.
     {512.2}   Atha   kho   maṃ   rājakumāra   devatā  upasaṅkamitvā
etadavocuṃ    abhidosakālakato    bhante    uddako    rāmaputtoti  .
Ñāṇañca    pana    me    dassanaṃ   udapādi   abhidosakālakato   uddako
rāmaputtoti   .   tassa   mayhaṃ   rājakumāra   etadahosi   mahājāniyo
kho   uddako  rāmaputto  sace  hi  so  imaṃ  dhammaṃ  suṇeyya  khippameva
ājāneyyāti.
     {512.3}  Tassa  mayhaṃ  rājakumāra etadahosi kassa nu kho ahaṃ paṭhamaṃ
dhammaṃ   deseyyaṃ   ko   imaṃ   dhammaṃ  khippameva  ājānissatīti  .  tassa
mayhaṃ    rājakumāra    etadahosi   bahukārā   kho   me   pañcavaggiyā
bhikkhū    ye   maṃ   padhānapahitattaṃ   upaṭṭhahiṃsu   yannūnāhaṃ   pañcavaggiyānaṃ
bhikkhūnaṃ  paṭhamaṃ  dhammaṃ  deseyyanti  .  tassa  mayhaṃ  rājakumāra  etadahosi
kahaṃ   nu   kho   etarahi  pañcavaggiyā  bhikkhū  viharantīti  .  addasaṃ  kho
ahaṃ    rājakumāra    dibbena   cakkhunā   visuddhena   atikkantamānusakena
pañcavaggiye   bhikkhū   bārāṇasiyaṃ   viharante   isipatane   migadāye  .
Atha   kho   ahaṃ   rājakumāra   uruvelāyaṃ   yathābhirantaṃ  viharitvā  yena
bārāṇasī tena cārikaṃ apakkamiṃ 1-.



             The Pali Tipitaka in Roman Character Volume 13 page 464-466. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=512&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=512&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=512&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=512&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=512              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]