ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [143]   53   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ  .  athakho  mahāpajāpati  gotamī  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ
ṭhitā  kho  [2]-  mahāpajāpati  gotamī bhagavantaṃ etadavoca sādhu me bhante
bhagavā   saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato  dhammaṃ  sutvā  ekā
vūpakaṭṭhā  appamattā  ātāpinī  pahitattā  vihareyyanti  .  ye  kho tvaṃ
gotami   dhamme   jāneyyāsi   ime   dhammā  sarāgāya  saṃvattanti  no
virāgāya  saṃyogāya  saṃvattanti  no  visaṃyogāya  ācayāya  saṃvattanti  no
apacayāya    mahicchatāya    saṃvattanti    no   appicchatāya   asantuṭṭhiyā
saṃvattanti  no  santuṭṭhiyā  saṅgaṇikāya  saṃvattanti no pavivekāya kosajjāya
saṃvattanti  no  viriyārambhāya dubbharatāya saṃvattanti no subharatāyāti ekaṃsena
gotami dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti.
@Footnote: 1 Ma. suppavattīni .  2 Ma. sā.
     {143.1}  Ye  ca  kho  tvaṃ gotami dhamme jāneyyāsi ime dhammā
virāgāya  saṃvattanti  no  sarāgāya  visaṃyogāya  saṃvattanti  no  saṃyogāya
apacayāya    saṃvattanti   no   ācayāya   appicchatāya   saṃvattanti   no
mahicchatāya    santuṭṭhiyā    saṃvattanti    no   asantuṭṭhiyā   pavivekāya
saṃvattanti   no   saṅgaṇikāya   viriyārambhāya   saṃvattanti  no  kosajjāya
subharatāya   saṃvattanti   no  dubbharatāyāti  ekaṃsena  gotami  dhāreyyāsi
eso dhammo eso vinayo etaṃ satthusāsananti.
     [144]   54   Ekaṃ  samayaṃ  bhagavā  koḷiyesu  viharati  kakkarapattaṃ
nāma   koḷiyānaṃ   nigamo   .   athakho   dīghajāṇu   koḷiyaputto   yena
bhagavā      tenupasaṅkami     upasaṅkamatvā     bhagavantaṃ    abhivādetvā
ekamantaṃ    nisīdi    ekamantaṃ   nisinno   kho   dīghajāṇu   koḷiyaputto
bhagavantaṃ   etadavoca   mayaṃ  bhante  gihī  kāmabhogī  1-  puttasambādhasayanaṃ
ajjhāvasāma       kāsikacandanaṃ       paccanubhoma      mālāgandhavilepanaṃ
dhārayāma   jātarūparajataṃ   sādiyāma   tesaṃ  no  bhante  bhagavā  amhākaṃ
tathā   dhammaṃ   desetu   ye   amhākaṃ   assu   dhammā  diṭṭhadhammahitāya
diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {144.1}     Cattārome    byagghapajja    dhammā    kulaputtassa
diṭṭhadhammahitāya    saṃvattanti    diṭṭhadhammasukhāya    .   katame   cattāro
uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvitā.
@Footnote: 1 Ma. kāmabhogino.
     {144.2}  Katamā  ca  byagghapajja  uṭṭhānasampadā  idha  byagghapajja
kulaputto  yena  kammuṭṭhānena  1-  jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya
yadi   gorakkhena  yadi  issatthena  yadi  rājaporisena  yadi  sippaññatarena
tattha    dakkho   hoti   analaso   tatrupāyāya   vīmaṃsāya   samannāgato
alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati byagghapajja uṭṭhānasampadā.
     {144.3}  Katamā  ca  byagghapajja  ārakkhasampadā  idha  byagghapajja
kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā  dhammikā  dhammaladdhā  te  ārakkhena  guttiyā  sampādeti
kinti  me  ime  bhoge  neva rājāno hareyyuṃ na corā hareyyuṃ na aggi
ḍaheyya   na   udakaṃ   vaheyya   na  appiyā  dāyādā  hareyyunti  ayaṃ
vuccati byagghapajja ārakkhasampadā.
     {144.4}  Katamā  ca  byagghapajja  kalyāṇamittatā  idha  byagghapajja
kulaputto  yasmiṃ  gāme  vā nigame vā paṭivasati tatra ye te honti gahapati
vā   gahapatiputtā  vā  daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā  vuḍḍhasīlino
saddhāsampannā      sīlasampannā      cāgasampannā      paññāsampannā
tehi    saddhiṃ   santiṭṭhati   sallapati   sākacchaṃ   samāpajjati   yathārūpānaṃ
saddhāsampannānaṃ    saddhāsampadaṃ    anusikkhati   yathārūpānaṃ   sīlasampannānaṃ
sīlasampadaṃ     anusikkhati     yathārūpānaṃ     cāgasampannānaṃ    cāgasampadaṃ
anusikkhati     yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ    anusikkhati
ayaṃ vuccati byagghapajja kalyāṇamittatā.
@Footnote: 1 Ma. ammaṭṭhānena. evamuparipi.
     {144.5}  Katamā  ca  byagghapajja samajīvitā idha byagghapajja kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca   me   vayo   āyaṃ   pariyādāya   ṭhassatīti   seyyathāpi  byagghapajja
tulādhāro   vā   tulādhārantevāsī   vā   tulaṃ   paggahetvā  jānāti
ettakena  vā  onataṃ  ettakena  vā unnatanti evameva kho byagghapajja
kulaputto    āyañca    bhogānaṃ   viditvā   vayañca   bhogānaṃ   viditvā
samajīvikaṃ   kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me   āyo  vayaṃ
pariyādāya  ṭhassati  na  ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ
byagghapajja   kulaputto   appāyo  samāno  uḷāraṃ  jīvikaṃ  kappeti  tassa
bhavanti   vattāro   udumbarakhādīvāyaṃ   1-   kulaputto   bhoge  khādatīti
sace  panāyaṃ  byagghapajja  kulaputto  mahāyo  samāno  kasiraṃ jīvikaṃ kappeti
tassa   bhavanti   vattāro   addhamārakañcāyaṃ   2-   kulaputto  marissatīti
yato   ca   khoyaṃ   byagghapajja   kulaputto   āyañca   bhogānaṃ  viditvā
vayañca   bhogānaṃ   viditvā   samajīvikaṃ   kappeti   nāccogāḷhaṃ  nātihīnaṃ
evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati na ca me vayo āyaṃ pariyādāya
ṭhassatīti ayaṃ vuccati byagghapajja samajīvitā.
     {144.6}  Evaṃ samuppannānaṃ byagghapajja bhogānaṃ cattāri apāyamukhāni
honti   itthīdhutto   surādhutto   akkhadhutto   pāpamitto   pāpasahāyo
pāpasampavaṅko    seyyathāpi   byagghapajja   mahato   taḷākassa   cattāri
@Footnote: 1 Ma. udumbarakhādikañcāyantaṃpi pāṭho. evamuparipi .  2 Sī. Yu. ajaddhumārikaṃ
@vāyaṃ. Ma. ajeṭṭhamaraṇaṃvāyaṃ.
Ceva   āyamukhāni   cattāri  ca  apāyamukhāni  tassa  puriso  yāni  ceva
āyamukhāni   tāni   pidaheyya   yāni   ca  apāyamukhāni  tāni  vivareyya
devo  ca  na  sammā  dhāraṃ  anuppaveccheyya  evañhi  tassa  byagghapajja
mahato   taḷākassa   parihāniyeva   pāṭikaṅkhā  no  vuḍḍhi  evameva  kho
byagghapajja   evaṃ   samuppannānaṃ   bhogānaṃ  cattāri  apāyamukhāni  honti
itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
     {144.7}   Evaṃ   samuppannānaṃ   byagghapajja   bhogānaṃ   cattāri
āyamukhāni   honti  naitthīdhutto  nasurādhutto  naakkhadhutto  kalyāṇamitto
kalyāṇasahāyo    kalyāṇasampavaṅko    seyyathāpi    byagghapajja   mahato
taḷākassa  cattāri  ceva  āyamukhāni  cattāri  ca apāyamukhāni tassa puriso
yāni   ceva   āyamukhāni  tāni  vivareyya  yāni  ca  apāyamukhāni  tāni
pidaheyya   devo   ca   sammā   dhāraṃ  anuppaveccheyya  evañhi  tassa
byagghapajja   mahato   taḷākassa   vuḍḍhiyeva   pāṭikaṅkhā   no   parihāni
evameva  kho  byagghapajja  evaṃ  samuppannānaṃ  bhogānaṃ cattāri āyamukhāni
honti     naitthīdhutto     nasurādhutto    naakkhadhutto    kalyāṇamitto
kalyāṇasahāyo    kalyāṇasampavaṅko    .    ime    kho    byagghapajja
cattāro      dhammā      kulaputtassa     diṭṭhadhammahitāya     saṃvattanti
diṭṭhadhammasukhāya.
     {144.8}  Cattārome  byagghapajja dhammā kulaputtassa samparāyahitāya
saṃvattanti    samparāyasukhāya    .    katame    cattāro   saddhāsampadā
Sīlasampadā cāgasampadā paññāsampadā.
     {144.9}   Katamā  ca  byagghapajja  saddhāsampadā  idha  byagghapajja
kulaputto  saddho  hoti  saddahati  tathāgatassa  bodhiṃ itipi so bhagavā .pe.
Satthā    devamanussānaṃ    buddho   bhagavāti   ayaṃ   vuccati   byagghapajja
saddhāsampadā.
     {144.10}   Katamā   ca  byagghapajja  sīlasampadā  idha  byagghapajja
kulaputto  pāṇātipātā  paṭivirato  hoti .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati byagghapajja sīlasampadā.
     {144.11}   Katamā  ca  byagghapajja  cāgasampadā  idha  byagghapajja
kulaputto   vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati  muttacāgo
payatapāṇi    vossaggarato   yācayogo   dānasaṃvibhāgarato   ayaṃ   vuccati
byagghapajja cāgasampadā.
     {144.12}  Katamā  ca  byagghapajja  paññāsampadā  idha  byagghapajja
kulaputto    paññavā    hoti   udayatthagāminiyā   paññāya   samannāgato
ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā   ayaṃ  vuccati  byagghapajja
paññāsampadā    .    ime    kho    byagghapajja    cattāro   dhammā
kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.
         Uṭṭhātā kammadheyyesu        appamatto vidhānavā
         samaṃ kappeti jīvitaṃ 1-         sambhataṃ anurakkhati
         saddho sīlena sampanno    vadaññū vītamaccharo
@Footnote: 1 Ma. jīvikaṃ.
         Niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ             cāgo puññaṃ pavaḍḍhatīti.
     [145]  55  Athakho  ujjayo  brāhmaṇo  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho ujjayo brāhmaṇo
bhagavantaṃ   etadavoca   mayaṃ   bho   gotama  pavāsaṃ  gantukāmā  tesanno
bhavaṃ  gotamo  amhākaṃ  tathā  dhammaṃ  desetu  ye  amhākaṃ  assu  dhammā
diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {145.1}  Cattārome  brāhmaṇa  dhammā kulaputtassa diṭṭhadhammahitāya
saṃvattanti    diṭṭhadhammasukhāya    .    katame   cattāro   uṭṭhānasampadā
ārakkhasampadā kalyāṇamittatā samajīvitā.
     {145.2}   Katamā   ca  brāhmaṇa  uṭṭhānasampadā  idha  brāhmaṇa
kulaputto  yena  kammuṭṭhānena  jīvikaṃ  kappeti  yadi  kasiyā  yadi vaṇijjāya
yadi   gorakkhena  yadi  issatthena  yadi  rājaporisena  yadi  sippaññatarena
tattha   dakkho   hoti   analaso  tatrupāyāya  vīmaṃsāya  samannāgato  alaṃ
kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati brāhmaṇa uṭṭhānasampadā.
     Katamā     ca    brāhmaṇa    ārakkhasampadā    idha    brāhmaṇa
Kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā  dhammikā  dhammaladdhā  te  ārakkhena  guttiyā  sampādeti
kinti   me  ime  bhoge  neva  rājāno  hareyyuṃ  na  corā  hareyyuṃ
na  aggi  ḍaheyya  na  udakaṃ  vaheyya  na  appiyā  dāyādā  hareyyunti
ayaṃ vuccati brāhmaṇa ārakkhasampadā.
     {145.3}   Katamā   ca  brāhmaṇa  kalyāṇamittatā  idha  brāhmaṇa
kulaputto  yasmiṃ  gāme  vā nigame vā paṭivasati tatra ye te honti gahapati
vā   gahapatiputtā  vā  daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā  vuḍḍhasīlino
saddhāsampannā    sīlasampannā    cāgasampannā    paññāsampannā   tehi
saddhiṃ  santiṭṭhati  sallapati  sākacchaṃ  samāpajjati  yathārūpānaṃ saddhāsampannānaṃ
saddhāsampadaṃ     anusikkhati     yathārūpānaṃ     sīlasampannānaṃ    sīlasampadaṃ
anusikkhati     yathārūpānaṃ     cāgasampannānaṃ     cāgasampadaṃ    anusikkhati
yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ   anusikkhati   ayaṃ   vuccati
brāhmaṇa kalyāṇamittatā.
     {145.4}  Katamā  ca  brāhmaṇa  samajīvitā  idha brāhmaṇa kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  seyyathāpi brāhmaṇa tulādhāro
vā   tulādhārantevāsī  vā  tulaṃ  paggahetvā  jānāti  ettakena  vā
onataṃ   ettakena   vā  unnatanti  evameva  kho  brāhmaṇa  kulaputto
Āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca   me   vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ  brāhmaṇa  kulaputto
appāyo   samāno   uḷāraṃ   jīvikaṃ   kappeti   tassa  bhavanti  vattāro
udumbarakhādīvāyaṃ   kulaputto   bhoge   khādatīti   sace  panāyaṃ  brāhmaṇa
kulaputto  mahāyo  samāno  kasiraṃ  jīvikaṃ  kappeti  tassa  bhavanti vattāro
addhamārakañcāyaṃ    kulaputto   marissatīti   yato   ca   khoyaṃ   brāhmaṇa
kulaputto   āyañca  bhogānaṃ  viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ
kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me  āyo  vayaṃ  pariyādāya
ṭhassati   na   ca   me   vayo   āyaṃ  pariyādāya  ṭhassatīti  ayaṃ  vuccati
brāhmaṇa samajīvitā.
     {145.5}  Evaṃ  samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni
honti   itthīdhutto   surādhutto   akkhadhutto   pāpamitto   pāpasahāyo
pāpasampavaṅko    seyyathāpi    brāhmaṇa   mahato   taḷākassa   cattāri
ceva  āyamukhāni  cattāri ca apāyamukhāni tassa puriso yāni ceva āyamukhāni
tāni  pidaheyya  yāni  ca  apāyamukhāni  tāni vivareyya devo ca na sammā
dhāraṃ   anuppaveccheyya   evañhi   tassa   brāhmaṇa   mahato  taḷākassa
parihāniyeva   pāṭikaṅkhā   no   vuḍḍhi   evameva  kho  brāhmaṇa  evaṃ
samuppannānaṃ    bhogānaṃ    cattāri    apāyamukhāni   honti   itthīdhutto
surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
     {145.6} Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri āyamukhāni honti
naitthīdhutto   nasurādhutto   naakkhadhutto   kalyāṇamitto   kalyāṇasahāyo
kalyāṇasampavaṅko  seyyathāpi  brāhmaṇa  mahato  taḷākassa  cattāri  ceva
āyamukhāni  cattāri  ca  apāyamukhāni  tassa  puriso  yāni ceva āyamukhāni
tāni  vivareyya  yāni  ca  apāyamukhāni  tāni  pidaheyya  devo ca sammā
dhāraṃ   anuppaveccheyya   evañhi   tassa   brāhmaṇa   mahato  taḷākassa
vuḍḍhiyeva    pāṭikaṅkhā    no    parihāni   evameva   kho   brāhmaṇa
evaṃ   samuppannānaṃ   bhogānaṃ   cattāri  āyamukhāni  honti  naitthīdhutto
.pe.   kalyāṇasampavaṅko   .   ime  kho  brāhmaṇa  cattāro  dhammā
kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.
     {145.7}  Cattārome  brāhmaṇa  dhammā kulaputtassa samparāyahitāya
saṃvattanti  samparāyasukhāya  .  katame  cattāro  saddhāsampadā  sīlasampadā
cāgasampadā paññāsampadā.
     {145.8}   Katamā   ca   brāhmaṇa  saddhāsampadā  idha  brāhmaṇa
kulaputto   saddho   hoti  saddahati  tathāgatassa  bodhiṃ  itipi  so  bhagavā
.pe.   satthā   devamanussānaṃ   buddho  bhagavāti  ayaṃ  vuccati  brāhmaṇa
saddhāsampadā.
     {145.9}  Katamā  ca  brāhmaṇa  sīlasampadā idha brāhmaṇa kulaputto
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati brāhmaṇa sīlasampadā.
     {145.10}  Katamā  ca brāhmaṇa cāgasampadā idha brāhmaṇa kulaputto
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati   muttacāgo  payatapāṇi
vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati brāhmaṇa cāgasampadā.
     {145.11}  Katamā ca brāhmaṇa paññāsampadā idha brāhmaṇa kulaputto
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā  ayaṃ  vuccati  brāhmaṇa
paññāsampadā   .   ime   kho  brāhmaṇa  cattāro  dhammā  kulaputtassa
samparāyahitāya saṃvattanti samparāyasukhāyāti.
         Uṭṭhātā kammadheyyesu       appamatto vidhānavā
         samaṃ kappeti jīvitaṃ              sambhataṃ anurakkhati
         saddho sīlena sampanno    vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca        saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ             cāgo puññaṃ pavaḍḍhatīti.
     [146]  56  Bhayanti  bhikkhave  kāmānametaṃ adhivacanaṃ dukkhanti bhikkhave
kāmānametaṃ   adhivacanaṃ   rogoti  bhikkhave  kāmānametaṃ  adhivacanaṃ  gaṇḍoti
bhikkhave   kāmānametaṃ   adhivacanaṃ  sallanti  bhikkhave  kāmānametaṃ  adhivacanaṃ
saṅgoti   bhikkhave   kāmānametaṃ  adhivacanaṃ  paṅkoti  bhikkhave  kāmānametaṃ
Adhivacanaṃ gabbhoti bhikkhave kāmānametaṃ adhivacanaṃ.
     {146.1}  Kasmā  ca  bhikkhave bhayanti kāmānametaṃ adhivacanaṃ yasmā ca
kāmarāgarattāyaṃ   bhikkhave   chandarāgavinibaddho   diṭṭhadhammikāpi   bhayā  na
parimuccati  samparāyikāpi  bhayā  na  parimuccati  tasmā  bhayanti  kāmānametaṃ
adhivacanaṃ  kasmā  ca  bhikkhave  dukkhanti  .pe.  rogoti  gaṇḍoti  sallanti
saṅgoti paṅkoti.
     {146.2}  Kasmā  ca bhikkhave gabbhoti kāmānametaṃ adhivacanaṃ yasmā ca
kāmarāgarattāyaṃ   bhikkhave   chandarāgavinibaddho   diṭṭhadhammikāpi  gabbhā  na
parimuccati    samparāyikāpi    gabbhā   na   parimuccati   tasmā   gabbhoti
kāmānametaṃ adhivacananti 1-.
         Bhayaṃ dukkhañca rogo ca        gaṇḍo sallañca saṅgo ca
         paṅko gabbho ca ubhayaṃ
         ete kāmā pavuccanti        yattha satto puthujjano
         otiṇṇo sātarūpena        puna gabbhāya gacchati
         yato ca bhikkhu ātāpī          sampajaññaṃ na riñcati
         so imaṃ palipathaṃ duggaṃ          atikkamma tathāvidho
         pajaṃ jātijarūpetaṃ                phandamānaṃ avekkhatīti.
     [147]   57   Aṭṭhahi   bhikkhave   dhammehi   samannāgato   bhikkhu
āhuneyyo   hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ
puññakkhettaṃ   lokassa   .  katamehi  aṭṭhahi  idha  bhikkhave  bhikkhu  sīlavā
@Footnote: 1 Ma. itisaddo natthi.
Hoti  .pe.  samādāya  sikkhati  sikkhāpadesu bahussuto hoti .pe. Diṭṭhiyā
suppaṭividdhā    kalyāṇamitto   hoti   kalyāṇasahāyo   kalyāṇasampavaṅko
sammādiṭṭhiko    hoti   sammādassanena   samannāgato   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī    anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi
jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ   anussarati   dibbena  cakkhunā  visuddhena  atikkantamānusakena
.pe.    yathākammūpage   satte   pajānāti   āsavānaṃ   khayā   .pe.
Sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave  aṭṭhahi  dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.
     [148]   58   Aṭṭhahi   bhikkhave   dhammehi   samannāgato   bhikkhu
āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ  lokassa  .  katamehi
aṭṭhahi   idha   bhikkhave   bhikkhu   sīlavā  hoti  .pe.  samādāya  sikkhati
sikkhāpadesu  bahussuto  hoti  .pe.  diṭṭhiyā  suppaṭividdhā  āraddhaviriyo
hoti    thāmavā    daḷhaparakkamo    anikkhittadhuro    kusalesu   dhammesu
āraññako    hoti    pantasenāsano    aratiratisaho    hoti   uppannaṃ
aratiṃ   abhibhuyya   1-   viharati   bhayabheravasaho  hoti  uppannaṃ  bhayabheravaṃ
abhibhuyya   viharati   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī   āsavānaṃ   khayā   .pe.
@Footnote: 1 Ma. āmeṇḍitaṃ.
Sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave  aṭṭhahi  dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.
     [149]  59  Aṭṭhime  bhikkhave  puggalā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ  lokassa  .  katame
aṭṭha    sotāpanno    sotāpattiphalasacchikiriyāya   paṭipanno   sakadāgāmī
sakadāgāmiphalasacchikiriyāya    paṭipanno   anāgāmī   anāgāmiphalasacchikiriyāya
paṭipanno   arahā   arahattāya  paṭipanno  .  ime  kho  bhikkhave  aṭṭha
puggalā āhuneyyā .pe. Anuttaraṃ puññakkhettaṃ lokassāti.
         Cattāro ca paṭipannā       cattāro ca phale ṭhitā
         esa saṅgho ujubhūto          paññāsīlasamāhito
         yajamānānaṃ manussānaṃ       puññapekkhānapāṇinaṃ
         karotaṃ opadhikaṃ puññaṃ        saṅghe dinnaṃ mahapphalanti.
     [150]  60  Aṭṭhime  bhikkhave  puggalā āhuneyyā .pe. Anuttaraṃ
puññakkhettaṃ  lokassa  .  katame aṭṭha sotāpanno sotāpattiphalasacchikiriyāya
paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya
paṭipanno     anāgāmī    anāgāmiphalasacchikiriyāya    paṭipanno    arahā
arahattāya  paṭipanno . Ime kho bhikkhave aṭṭha puggalā āhuneyyā .pe.
Anuttaraṃ puññakkhettaṃ lokassāti.
         Cattāro ca paṭipannā      cattāro ca phale ṭhitā
         Esa saṅgho samukkaṭṭho     sattānaṃ aṭṭha puggalā
         yajamānānaṃ manussānaṃ       puññapekkhānapāṇinaṃ
         karotaṃ opadhikaṃ puññaṃ       ettha dinnaṃ mahapphalanti.
                    Sandhānavaggo paṭhamo.
                        Tassuddānaṃ
         gotamī ovādaṃ saṅkhittaṃ     dīghajāṇuñca 1- ujjayo
         bhayā dve āhuneyyā [ca] dve ca aṭṭhapuggalāti.
                      -----------
                     Cālavaggo dutiyo
     [151]  61  Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ.
Katame  aṭṭha  idha  bhikkhave  bhikkhuno  pavivittassa  viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  nuppajjati so tena alābhena
socati   kilamati   paridevati   urattāḷī   2-  kandati  sammohaṃ  āpajjati
ayaṃ   vuccati   bhikkhave   bhikkhu   iccho  viharati  lābhāya  uṭṭhahati  ghaṭati
vāyamati lābhāya na ca lābhī soci ca paridevi 3- ca cuto ca saddhammā.
     {151.1}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino    icchā   uppajjati   lābhāya   so   uṭṭhahati   ghaṭati
vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho
uppajjati    so    tena   lābhena   majjati   pamajjati   pamādamāpajjati
@Footnote: 1 Ma. ḍīghajāṇu .  2 Ma. urattāḷiṃ. evamuparipi .  3 Ma. socī ca paridevī ca.
@evamuparipi.
Ayaṃ   vuccati   bhikkhave   bhikkhu   iccho  viharati  lābhāya  uṭṭhahati  ghaṭati
vāyamati lābhāya lābhī ca madī pamādī ca cuto ca saddhammā.
     {151.2}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirāyatta-
vuttino  icchā  uppajjati  lābhāya  so  na  uṭṭhahati na ghaṭati na vāyamati
lābhāya  tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya  lābho nuppajjati
so  tena  alābhena  socati  kilamati  paridevati  urattāḷī  kandati sammohaṃ
āpajjati  ayaṃ  vuccati  bhikkhave  bhikkhu  iccho  viharati  lābhāya na uṭṭhahati
na  ghaṭati  na  vāyamati  lābhāya  na  ca  lābhī  soci ca paridevi ca cuto ca
saddhammā.
     {151.3}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā   uppajjati   lābhāya   so   na   uṭṭhahati  na
ghaṭati   na   vāyamati   lābhāya   tassa   anuṭṭhahato  aghaṭato  avāyamato
lābhāya   lābho   uppajjati   so   tena   lābhena   majjati   pamajjati
pamādamāpajjati   ayaṃ   vuccati   bhikkhave   bhikkhu  iccho  viharati  lābhāya
na   uṭṭhahati  na  ghaṭati  na  vāyamati  lābhāya  lābhī  ca  madī  ca  pamādī
ca cuto ca saddhammā.
     {151.4}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino     icchā     uppajjati    lābhāya    so    uṭṭhahati
ghaṭati   vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya
lābho   nuppajjati   so   tena   alābhena   na  socati  na  kilamati  na
paridevati   na   urattāḷī   kandati   na  sammohaṃ  āpajjati  ayaṃ  vuccati
bhikkhave  bhikkhu  iccho  viharati  lābhāya  uṭṭhahati  ghaṭati  vāyamati  lābhāya
Na ca lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {151.5}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirāyatta-
vuttino   icchā   uppajjati   lābhāya   so   uṭṭhahati  ghaṭati  vāyamati
lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  uppajjati
so  tena  lābhena  na  majjati  na  pamajjati  na pamādamāpajjati ayaṃ vuccati
bhikkhave   bhikkhu  iccho  viharati  lābhāya  uṭṭhahati  ghaṭati  vāyati  lābhāya
lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
     {151.6}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā   uppajjati   lābhāya   so   na   uṭṭhahati  na
ghaṭati   na   vāyamati   lābhāya   tassa   anuṭṭhahato  aghaṭato  avāyamato
lābhāya   lābho  nuppajjati  so  tena  alābhena  na  socati  na  kilamati
na   paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati  ayaṃ  vuccati
bhikkhave  bhikkhu  iccho  viharati  lābhāya  na  uṭṭhahati  na  ghaṭati na vāyamati
lābhāya na ca lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {151.7}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho  uppajjati  so  tena lābhena na majjati na pamajjati na pamādamāpajjati
ayaṃ  vuccati  bhikkhave  bhikkhu  iccho  viharati  lābhāya na uṭṭhahati na ghaṭati na
vāyamati   lābhāya   lābhī   ca  na  ca  madī  na  ca  pamādī  accuto  ca
Saddhammā   .   ime  kho  bhikkhave  aṭṭha  puggalā  santo  saṃvijjamānā
lokasminti.
     [152]   62   Chahi   bhikkhave   dhammehi  samannāgato  bhikkhu  alaṃ
attano   alaṃ  paresaṃ  .  katamehi  chahi  idha  bhikkhave  bhikkhu  khippanisanti
ca  hoti  kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  1-  hoti
dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  kalyāṇavāco  ca  hoti  kalyāṇavākkaraṇo
poriyā    vācāya    samannāgato   vissaṭṭhāya   anelagaḷāya   atthassa
viññāpaniyā   sandassako   ca  hoti  samādapako  samuttejako  sampahaṃsako
sabrahmacārīnaṃ  .  imehi  kho  bhikkhave  chahi dhammehi samannāgato bhikkhu alaṃ
attano alaṃ paresaṃ.



             The Pali Tipitaka in Roman Character Volume 23 page 288-305. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=23&item=143&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=23&item=143&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=23&item=143&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=143&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=143              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]