ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [381] |381.645| 1 Yadā ahaṃ pabbajito    agārasmā anagāriyaṃ
                         nābhijānāmi saṅkappaṃ      anariyaṃ dosasaṃhitaṃ.
      |381.646| Ime haññantu vajjhantu  dukkhaṃ pappontu pāṇino
                         saṅkappaṃ nābhijānāmi      imasmiṃ dīghamantare.
      |381.647| Mettañca abhijānāmi     appamāṇaṃ subhāvitaṃ
                         anupubbaṃ paricitaṃ             yathā buddhena desitaṃ.
      |381.648| Sabbamitto sabbasakho     sabbabhūtānukampako
                         mettaṃ cittañca bhāvemi    abyāpajjharato sadā.
      |381.649| Asaṃhīraṃ asaṃkuppaṃ             cittaṃ āmodayāmahaṃ
                         brahmavihāraṃ bhāvemi       akāpurisasevitaṃ.
      |381.650| Avitakkaṃ samāpanno        sammāsambuddhasāvako
                         ariyena tuṇhībhāvena       upeto hoti tāvade.
      |381.651| Yathāpi pabbato selo      acalo suppatiṭṭhito
                         evaṃ mohakkhayā bhikkhu      pabbatova na vedhati.
      |381.652| Anaṅgaṇassa posassa       niccaṃ sucigavesino
                         vālaggamattaṃ pāpassa      abbhamattaṃva khāyati.
      |381.653| Nagaraṃ yathā paccantaṃ         guttaṃ santarabāhiraṃ
                         evaṃ gopetha attānaṃ        khaṇo vo mā upaccagā.
      |381.654| Nābhinandāmi maraṇaṃ         nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi        nibbisaṃ bhatako yathā.
      |381.655| Nābhinandāmi maraṇaṃ         nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi        sampajāno patissato.
     |381.656| Pariciṇṇo mayā satthā     kataṃ buddhassa sāsanaṃ
                         ohito garuko bhāro        bhavanetti samūhatā.
      |381.657| Yassa catthāya pabbajito  agārasmā anagāriyaṃ
                         so me attho anuppatto  sabbasaṃyojanakkhayo.
      |381.658| Sampādethappamādena      esā me anusāsanī
                         handāhaṃ parinibbissaṃ      vippamuttomhi sabbadhīti.
                                               Revato thero.



             The Pali Tipitaka in Roman Character Volume 26 page 362-363. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=381&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=381&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=381&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=381&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=381              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]