ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [754]   Āthabbaṇaṃ  supinaṃ  lakkhaṇaṃ  no  vidahe  athopi  nakkhattanti
āthabbaṇikā   āthabbaṇaṃ   payojenti   nagare   vā   ruddhe   saṅgāme
vā    paccupaṭṭhite    paccatthikesu    paccāmittesu   ītiṃ   uppādenti
upaddavaṃ   uppādenti   rogaṃ   uppādenti   sulaṃ  2-  karonti  visūcikaṃ
karonti   pajjarakaṃ   karonti   pakkhandikaṃ   karonti   evaṃ   āthabbaṇikā
āthabbaṇaṃ payojenti.
     {754.1}   Supinapāṭhakā   supinaṃ   ādisanti   yo   pubbaṇhasamayaṃ
supinaṃ   passati   evaṃ   vipāko  hoti  yo  majjhantikasamayaṃ  supinaṃ  passati
evaṃ   vipāko   hoti   yo  sāyaṇhasamayaṃ  supinaṃ  passati  evaṃ  vipāko
hoti  yo  purime  yāme  yo  majjhime  yāme  yo  pacchime yāme yo
dakkhiṇena   passena   nipanno   yo   vāmena   passena   nipanno  yo
uttānanipanno   yo   avakujjanipanno   yo   candaṃ   passati  yo  suriyaṃ
passati   yo   mahāsamuddaṃ   passati   yo   sinerupabbatarājaṃ  passati  yo
hatthiṃ   passati   yo  assaṃ  passati  yo  rathaṃ  passati  yo  pattiṃ  passati
yo    senābyūhaṃ    passati    yo   ārāmarāmaṇeyyakaṃ   passati   yo
vanarāmaṇeyyakaṃ     passati     yo     bhūmirāmaṇeyyakaṃ    passati    yo
pokkharaṇirāmaṇeyyakaṃ   passati   evaṃ   vipāko  hoti  evaṃ  supinapāṭhakā
supinaṃ    ādisanti    .   lakkhaṇapāṭhakā   lakkhaṇaṃ   ādisanti   maṇilakkhaṇaṃ
@Footnote: 1 Po. Ma. virutañca. 2 Ma. Yu. sūlaṃ.
Daṇḍalakkhaṇaṃ      vatthalakkhaṇaṃ      asilakkhaṇaṃ      usulakkhaṇaṃ     dhanulakkhaṇaṃ
āvudhalakkhaṇaṃ     itthīlakkhaṇaṃ    purisalakkhaṇaṃ    kumārīlakkhaṇaṃ    kumāralakkhaṇaṃ
dāsīlakkhaṇaṃ     dāsalakkhaṇaṃ     hatthilakkhaṇaṃ     assalakkhaṇaṃ     mahisalakkhaṇaṃ
usabhalakkhaṇaṃ      [1]-      ajalakkhaṇaṃ     meṇḍalakkhaṇaṃ     kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ        godhālakkhaṇaṃ       kaṇṇikālakkhaṇaṃ       kacchapalakkhaṇaṃ
migalakkhaṇaṃ iti vā 2- evaṃ lakkhaṇapāṭhakā lakkhaṇaṃ ādisanti.
     {754.2}    Nakkhattapāṭhakā    nakkhattaṃ    ādisanti   aṭṭhavīsati
nakkhattāni    iminā    nakkhattena    gharapaveso    kattabbo    iminā
nakkhattena     makuṭaṃ     bandhitabbaṃ    iminā    nakkhattena    vāreyyaṃ
kāretabbaṃ    iminā    nakkhattena    vījanihāro    kattabbo    iminā
nakkhattena    gharavāso    kattabboti    3-    evaṃ    nakkhattapāṭhakā
nakkhattaṃ    ādisanti    .    āthabbaṇaṃ   supinaṃ   lakkhaṇaṃ   no   vidahe
athopi    nakkhattanti    āthabbaṇañca    supinañca   lakkhaṇañca   nakkhattañca
no   vidaheyya   na   careyya  na  samācareyya  na  samādāya  vatteyya
athavā   na   gaṇheyya   na  uggaṇheyya  na  dhāreyya  na  upadhāreyya
na    upalakkheyya   na   yojeyyāti   āthabbaṇaṃ   supinaṃ   lakkhaṇaṃ   no
vidahe athopi nakkhattaṃ.



             The Pali Tipitaka in Roman Character Volume 29 page 461-462. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=29&item=754&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=29&item=754&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=754&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=754&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=754              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]