ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [505]    Suññato    lokaṃ   avekkhassūti   lokanti   nirayaloko
tiracchānaloko       pittivisayaloko       manussaloko      devaloko
khandhaloko    dhātuloko   āyatanaloko   ayaṃ   loko   paro   loko
brahmaloko sadevako.
     {505.1}   Aññataro   bhikkhu  bhagavantaṃ  etadavoca  loko  lokoti
bhante  bhagavatā  vuccati  kittāvatā  nu  kho  bhante  lokoti  vuccati .
Lujjatīti  kho  bhikkhu  [1]-  lokoti  vuccati. Kiñca lujjati. Cakkhu [2]-
lujjati   rūpā   lujjanti   cakkhuviññāṇaṃ   lujjati   cakkhusamphasso   lujjati
yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tampi   lujjati   sotaṃ   lujjati   saddā   lujjanti
ghānaṃ   lujjati   gandhā   lujjanti  jivhā  lujjati  rasā  lujjanti  kāyo
lujjati    phoṭṭhabbā    lujjanti    mano    lujjati    dhammā   lujjanti
manoviññāṇaṃ       lujjati       manosamphasso      lujjati      yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   lujjati   lujjatīti  kho  bhikkhu  tasmā  lokoti
vuccati   .   suññato   lokaṃ   avekkhassūti   dvīhi   kāraṇehi  suññato
lokaṃ      avekkhati      avassiyapavattasallakkhaṇavasena      3-     vā
tucchasaṅkhārasamanupassanāvasena vā.
     {505.2}    Kathaṃ    avassiyapavattasallakkhaṇavasena   suññato   lokaṃ
avekkhati  .  rūpe  vaso  na  labbhati  vedanāya  vaso  na labbhati saññāya
@Footnote: 1 Ma. tasmā. 2 Ma. kho. 3 Ma. avasiya .... evamuparipi.
Vaso   na   labbhati   saṅkhāresu   vaso   na   labbhati   viññāṇe  vaso
na labbhati.
     {505.3}   Vuttañhetaṃ   bhagavatā   rūpaṃ  bhikkhave  anattā  rūpañca
hidaṃ   bhikkhave   attā   abhavissa   nayidaṃ   rūpaṃ   ābādhāya  saṃvatteyya
labbhetha  ca  rūpe  evaṃ  me  rūpaṃ  hotu  evaṃ  me  rūpaṃ  mā  ahosīti
yasmā   ca   kho   bhikkhave   rūpaṃ   anattā   tasmā   rūpaṃ  ābādhāya
saṃvattati   na   ca  labbhati  rūpe  evaṃ  me  rūpaṃ  hotu  evaṃ  me  rūpaṃ
mā ahosīti
     {505.4}   vedanā   anattā  vedanā  ca  hidaṃ  bhikkhave  attā
abhavissa   nayidaṃ   vedanā  ābādhāya  saṃvatteyya  labbhetha  ca  vedanāya
evaṃ   me   vedanā   hotu  evaṃ  me  vedanā  mā  ahosīti  yasmā
ca   kho   bhikkhave   vedanā   anattā   tasmā   vedanā   ābādhāya
saṃvattati   na   ca   labbhati   vedanāya  evaṃ  me  vedanā  hotu  evaṃ
me vedanā mā ahosīti
     {505.5}   saññā   anattā   saññā   ca  hidaṃ  bhikkhave  attā
abhavissa   nayidaṃ   saññā   ābādhāya   saṃvatteyya  labbhetha  ca  saññāya
evaṃ  me  saññā  hotu  evaṃ  me  saññā  mā  ahosīti  yasmā ca kho
bhikkhave   saññā   anattā   tasmā  saññā  ābādhāya  saṃvattati  na  ca
labbhati saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti
     {505.6}  saṅkhārā  anattā  saṅkhārā  ca  hidaṃ  bhikkhave  attā
abhavissaṃsu  nayidaṃ  saṅkhārā  ābādhāya  saṃvatteyyuṃ  labbhetha  ca saṅkhāresu
evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti yasmā ca kho bhikkhave
Saṅkhārā    anattā    tasmā   saṅkhārā   ābādhāya   saṃvattanti   na
ca  labbhati  saṅkhāresu  evaṃ  me  saṅkhārā  hontu  evaṃ  me saṅkhārā
mā ahesunti
     {505.7}    viññāṇaṃ    anattā    viññāṇañca    hidaṃ   bhikkhave
attā    abhavissa   nayidaṃ   viññāṇaṃ   ābādhāya   saṃvatteyya   labbhetha
ca   viññāṇe   evaṃ   me   viññāṇaṃ   hotu  evaṃ  me  viññāṇaṃ  mā
ahosīti    yasmā    ca    kho   bhikkhave   viññāṇaṃ   anattā   tasmā
viññāṇaṃ    ābādhāya    saṃvattati   na   ca   labbhati   viññāṇe   evaṃ
me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti.
     {505.8}   Vuttañhetaṃ   bhagavatā  nāyaṃ  bhikkhave  kāyo  tumhākaṃ
napi   paresaṃ   1-  purāṇamidaṃ  bhikkhave  kammaṃ  saṅkhataṃ  2-  abhisañcetayitaṃ
vedaniyaṃ daṭṭhabbaṃ tatra [3]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ   uppajjati   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā  idaṃ
nirujjhati    yadidaṃ   avijjāpaccayā   saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti
     {505.9} evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya
     tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho
@Footnote: 1 Ma. aññesaṃ. 2 Ma. abhisaṅkhataṃ. 3 Ma. kho.
Viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho
saḷāyatananirodhā      phassanirodho      phassanirodhā      vedanānirodho
vedanānirodhā      taṇhānirodho     taṇhānirodhā     upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          nirujjhanti
evametassa    kevalassa   dukkhakkhandhassa   nirodho   hotīti   .   evaṃ
avassiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati.
     {505.10}     Kathaṃ   tucchasaṅkhārasamanupassanāvasena   suññato   lokaṃ
avekkhati  .  rūpe  sāro  na  labbhati  vedanāya sāro na labbhati saññāya
sāro   na  labbhati  saṅkhāresu  sāro  na  labbhati  viññāṇe  sāro  na
labbhati   .   rūpaṃ   assāraṃ   nissāraṃ  sārāpagataṃ  niccasārasārena  vā
sukhasārasārena   vā   attasārasārena   vā  niccena  vā  dhuvena  vā
sassatena   vā  avipariṇāmadhammena  vā  .  vedanā  assārā  nissārā
sārāpagatā    saññā    assārā   nissārā   sārāpagatā   saṅkhārā
assārā    nissārā    sārāpagatā    viññāṇaṃ    assāraṃ    nissāraṃ
sārāpagataṃ   niccasārasārena   vā  sukhasārasārena  vā  attasārasārena
vā niccena vā dhuvena vā sassatena vā aviparijhāmadhammena vā.
     {505.11}   Yathā  naḷo  assāro  nissāro  sārāpagato  yathā
ca   eraṇḍo   assāro   nissāro   sārāpagato  yathā  ca  udumbaro
assāro   nissāro   sārāpagato   yathā   ca   setagaccho   assāro
Nissāro   sārāpagato   yathā   ca   pālibhaddako   assāro  nissāro
sārāpagato  yathā  ca  pheṇupiṇḍo  1-  assāro  nissāro  sārāpagato
yathā ca pubbulakaṃ 2- assāraṃ nissāraṃ sārāpagataṃ [3]- yathā ca kaddalikkhandho
assāro nissāro sārāpagato
     {505.12}   yathā   ca  māyā  assārā  nissārā  sārāpagatā
evameva   rūpaṃ   assāraṃ   nissāraṃ   sārāpagataṃ   niccasārasārena  vā
sukhasārasārena   vā   attasārasārena   vā  niccena  vā  dhuvena  vā
sassatena   vā   avipariṇāmadhammena   vā   vedanā  assārā  nissārā
sārāpagatā    saññā    assārā   nissārā   sārāpagatā   saṅkhārā
assārā    nissārā    sārāpagatā    viññāṇaṃ    assāraṃ    nissāraṃ
sārāpagataṃ   niccasārasārena   vā  sukhasārasārena  vā  attasārasārena
vā  niccena  vā  dhuvena  vā  sassatena  vā  avipariṇāmadhammena  vā.
Evaṃ    tucchasaṅkhārasamanupassanāvasena    suññato   lokaṃ   avekkhati  .
Imehi dvīhi kāraṇehi suññato lokaṃ avekkhati.
     {505.13}  Apica  chahākārehi  suññato  lokaṃ  avekkhati  rūpaṃ  4-
anissariyato    akāmakāriyato    aphāsuniyato   avasavattanato   pavuttito
vivittato   avekkhati   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  anissariyato
akāmakāriyato    aphāsuniyato    avasavattanato    pavuttito    vivittato
avekkhati  4-  .  evaṃ  chahākārehi  suññato  lokaṃ  avekkhati . Apica
dasahākārehi    suññato    lokaṃ   avekkhati   rūpaṃ   rittato   tucchato
@Footnote: 1 Ma. pheṇapiṇḍo. 2 Ma. udakapubbuḷaṃ. 3 Ma. yathā ca marīci assārā
@nissārā sārāpagatā. 4 Ma. ime pāṭhā natthi. imasmiṃ ṭhāne aññathā dissanti.
Suññato   anattato   asārakato   vadhakato  vibhavato  aghamūlato  sāsavato
saṅkhatato    avekkhati    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   [1]-
rittato   tucchato   suññato   anattato   asārakato   vadhakato  vibhavato
aghamūlato sāsavato saṅkhatato avekkhati.
     {505.14}  Evaṃ  dasahākārehi  suññato  lokaṃ  avekkhati. Apica
dvādasahākārehi   suññato   lokaṃ  avekkhati  rūpaṃ  na  satto  na  jīvo
na  poso  na  naro  na  mānavo  na  itthī na puriso na attā na attaniyaṃ
na  ahaṃ  na  mama  na  koci  atthi  2-  vedanā  saññā saṅkhārā viññāṇaṃ
na  satto  na  jīvo  na  poso  na  naro  na  mānavo na itthī na puriso
na  attā  na  attaniyaṃ  na  ahaṃ  na  mama  na  koci  atthi  2- . Evaṃ
dvādasahākārehi suññato lokaṃ avekkhati.
     {505.15}    Vuttañhetaṃ   bhagavatā   yaṃ   bhikkhave   na   tumhākaṃ
taṃ   pajahatha   taṃ   vo   pahīnaṃ   dīgharattaṃ  hitāya  sukhāya  bhavissati  kiñca
bhikkhave   na   tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo
pahīnaṃ    dīgharattaṃ    hitāya   sukhāya   bhavissati   vedanā   bhikkhave   na
tumhākaṃ   taṃ   pajahatha   sā   vo   pahīnā   dīgharattaṃ   hitāya   sukhāya
bhavissati   saññā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā
dīgharattaṃ   hitāya   sukhāya   bhavissati   saṅkhārā   bhikkhave   na  tumhākaṃ
te   pajahatha   te   vo   pahīnā   dīgharattaṃ   hitāya  sukhāya  bhavissanti
viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ hitāya
@Footnote: 1 Ma. cutiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāravaṭṭaṃ. 2 Ma. na kassaci.
Sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  1-  bhikkhave  yaṃ  imasmiṃ  jetavane
tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā  ḍaheyya  vā  yathāpaccayaṃ
vā    kareyya    apinu    tumhākaṃ   evamassa   amhe   jano   harati
vā ḍahati vā yathāpaccayaṃ vā karotīti. No hetaṃ bhante.
     {505.16}  Taṃ  kissa  hetu  .  na  no  evaṃ  bhante attā vā
attaniyaṃ  vāti  .  evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ pajahatha taṃ
vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati  kiñca  bhikkhave  na  tumhākaṃ
rūpaṃ   bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo   pahīnaṃ  dīgharattaṃ
hitāya    sukhāya    bhavissati    vedanā    saññā   saṅkhārā   viññāṇaṃ
bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissatīti. Evampi suññato lokaṃ avekkhati.
     {505.17}  Āyasmā  ānando  bhagavantaṃ  etadavoca [2]- suñño
lokoti  bhante  vuccati  kittāvatā  nu kho bhante suñño lokoti vuccati.
Yasmā  [3]-  kho  ānanda  suññaṃ  attena  vā  attaniyena  vā tasmā
suñño   lokoti   vuccati   kiñcānanda   suññaṃ  attena  vā  attaniyena
vā.
     {505.18}   Cakkhu   [4]-   suññaṃ   rūpā   suññā  cakkhuviññāṇaṃ
suññaṃ    cakkhusamphasso   suñño   yampidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ  attena vā
attaniyena   vā   sotaṃ   suññaṃ   saddā   suññā   ghānaṃ  suññaṃ  gandhā
suññā       jivhā       suññā      rasā      suññā      kāyo
@Footnote: 1 Ma. seyyathāpi. 2 Ma. suñño loko .... 3 Ma. ca. 4 Ma. kho.
Suñño     phoṭṭhabbā    suññā    mano    suñño    dhammā    suññā
manoviññāṇaṃ       suññaṃ       manosamphasso       suñño      yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi    suññaṃ   attena   vā   attaniyena   vā
yasmā   ca   kho   ānanda   suññaṃ   attena   vā   attaniyena   vā
tasmā suñño lokoti vuccatīti.
     {505.19} Evampi suññato lokaṃ avekkhati.
         Suddhaṃ dhammasamuppādaṃ              suddhaṃ saṅkhārasantatiṃ
         passantassa yathābhūtaṃ              na taṃ 1- bhayaṃ hoti gāmaṇi
         tiṇakaṭṭhasamaṃ lokaṃ                  yadā paññāya passati
         na aññaṃ patthaye 2- kiñci     aññatra appaṭisandhiyāti.
Evampi suññato lokaṃ avekkhati.
     {505.20}     Vuttañhetaṃ  bhagavatā  evameva  bhikkhave  bhikkhu  rūpaṃ
samannesati   yāvatā  rūpassa  gati  vedanaṃ  samannesati  yāvatā  vedanāya
gati   saññaṃ   samannesati   yāvatā   saññāya  gati  saṅkhāre  samannesati
yāvatā   saṅkhārānaṃ   gati   viññāṇaṃ   samannesati   yāvatā  viññāṇassa
gati  tassa  bhikkhuno  3-  rūpaṃ  samannesato  yāvatā  rūpassa  gati  vedanaṃ
samannesato   yāvatā   vedanāya   gati   saññaṃ   samannesato   yāvatā
saññāya    gati    saṅkhāre   samannesato   yāvatā   saṅkhārānaṃ   gati
viññāṇaṃ   samannesato   yāvatā   viññāṇassa   gati   yampi   yassa  4-
hoti      ahanti      vā      mamanti      vā     asmīti     vā
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. patthayate. 3 Ma. ayaṃ pāṭho natthi.
@4 Ma. yampissa taṃ.
Tampi tassa na hotīti. Evampi suññato lokaṃ avekkhati.
     {505.21}   Suññato  lokaṃ  avekkhassūti  suññato  lokaṃ  avekkhassu
paccavekkhassu   tulehi   tīrehi  vibhāvehi  vibhūtaṃ  karohīti  suññato  lokaṃ
avekkhassu.



             The Pali Tipitaka in Roman Character Volume 30 page 246-254. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=505&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=505&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=505&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=505&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=505              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]