ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [171]    Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa   dhammassa
ārammaṇapaccayena     paccayo:     cittasamuṭṭhāne    khandhe    ārabbha
cittasamuṭṭhānā   khandhā   uppajjanti   .   mūlaṃ  kātabbaṃ  cittasamuṭṭhāne
Khandhe   ārabbha   cittaṃ   uppajjati  .   mūlaṃ   kātabbaṃ  cittasamuṭṭhāne
khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti.
     {171.1}   Nocittasamuṭṭhāno  dhammo  nocittasamuṭṭhānassa  dhammassa
ārammaṇapaccayena   paccayo:   ariyā   nibbānaṃ   paccavekkhanti  nibbānaṃ
gotrabhussa   vodānassa   maggassa  phalassa  āvajjanāya  ārammaṇapaccayena
paccayo  cakkhuṃ  ...  vatthuṃ ... Nocittasamuṭṭhāne khandhe aniccato vipassati
.pe.   assādeti   abhinandati   taṃ   ārabbha  cittaṃ  uppajjati  dibbena
cakkhunā  rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ suṇāti cetopariyañāṇena
nocittasamuṭṭhānacittasamaṅgissa   cittaṃ   jānāti   ākāsānañcāyatanaṃ  ...
Ākiñcaññāyatanaṃ   ...   rūpāyatanaṃ  cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ  ...
Nocittasamuṭṭhānā      khandhā      iddhividhañāṇassa     cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammupagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {171.2}  Nocittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa   dhammassa
ārammaṇapaccayena  paccayo:  ariyā  nibbānaṃ  paccavekkhanti  paṭhamagamanasadisaṃ
cakkhuṃ ... Vatthuṃ ... Nocittasamuṭṭhāne  khandhe  aniccato .pe.  domanassaṃ
uppajjati  dibbena cakkhunā rūpaṃ passati. Saṅkhittaṃ .  rūpāyatanaṃ cakkhuviññāṇa-
sahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ ...  nocittasamuṭṭhānā khandhā iddhividhañāṇassa
cetopariyañāṇassa    pubbenivāsānussatiñāṇassa   .pe.   anāgataṃsañāṇassa
Āvajjanāya ārammaṇapaccayena paccayo.
     {171.3}  Nocittasamuṭṭhāno  dhammo  cittasamuṭṭhānassa  ca nocitta-
samuṭṭhānassa  ca  dhammassa  ārammaṇapaccayena  paccayo:  ariyā   nibbānaṃ
paccavekkhanti    paṭhamagamanasadisaṃ    nocittasamuṭṭhāne   khandhe    aniccato
vipassati  .pe.  assādeti  abhinandati  taṃ  ārabbha  cittañca  sampayuttakā
ca  khandhā  uppajjanti  dibbena  cakkhunā  ...  rūpāyatanaṃ  cakkhuviññāṇassa
sampayuttakānañca  khandhānaṃ  phoṭṭhabbāyatanaṃ  ...   nocittasamuṭṭhānā khandhā
iddhividhañāṇassa    cetopariyañāṇassa    pubbenivāsānussatiñāṇassa   .pe.
Anāgataṃsañāṇassa  āvajjanāya  ārammaṇapaccayena  paccayo. Cittasamuṭṭhāno
ca  nocittasamuṭṭhāno  ca  dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena
paccayo: tīṇi ārabbha kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 95-97. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=171&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=171&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=171&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=171&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=171              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]