ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [172] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati . Ārammaṇādhipati: cittasamuṭṭhānā
khandhe garuṃ  katvā  cittasamuṭṭhāne  khandhā  uppajjanti  .  sahajātādhipati:
cittasamuṭṭhānā    adhipati    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ  adhipatipaccayena  paccayo  .  tīṇipi ārammaṇādhipatipi  sahajātādhipatipi
kātabbā  .   nocittasamuṭṭhāno   dhammo   nocittasamuṭṭhānassa   dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā .pe.
Nocittasamuṭṭhāne   khandhe   garuṃ   katvā  assādeti  abhinandati  taṃ  garuṃ
katvā cittaṃ uppajjati.
     {172.1}   Nocittasamuṭṭhāno   dhammo  cittasamuṭṭhānassa   dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati  sahajātādhipati. Ārammaṇādhipati:
ariyā  nibbānaṃ  garuṃ katvā  .pe.  nocittasamuṭṭhāne  khandhe garuṃ  katvā
assādeti  abhinandati  rāgo  uppajjati  diṭṭhi  uppajjati. Sahajātādhipati:
nocittasamuṭṭhānā   adhipati   sampayuttakānaṃ    khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ  adhipatipaccayena paccayo .  nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa
ca  nocittasamuṭṭhānassa  ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati:
ariyā  nibbānaṃ garuṃ katvā .pe. Nocittasamuṭṭhāne khandhe garuṃ katvā .pe.
Cittañca   sampayuttakā   ca   khandhā   uppajjanti  .  cittasamuṭṭhāno  ca
nocittasamuṭṭhāno   ca   dhammā  cittasamuṭṭhānassa  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati tīṇi ārammaṇādhipatiyeva.



             The Pali Tipitaka in Roman Character Volume 43 page 97-98. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=172&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=172&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=172&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=172&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=172              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]