ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [362]   Upādinnaṃ   dhammaṃ  paccayā  upādinno  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   upādinnaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā
dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe   paccayā   vatthu  vatthuṃ
paccayā   khandhā   ekaṃ   mahābhūtaṃ   ...   mahābhūte paccayā kaṭattārūpaṃ
upādārūpaṃ   asaññasattānaṃ    ekaṃ  mahābhūtaṃ  ...  cakkhāyatanaṃ   paccayā
cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ    paccayā
ahetukā upādinnā khandhā.
     {362.1}  Upādinnaṃ  dhammaṃ  paccayā  anupādinno  dhammo uppajjati
nahetupaccayā:  ahetuke  upādinne  khandhe  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
vatthuṃ  paccayā  ahetukā  anupādinnā  khandhā  vatthuṃ  paccayā  vicikicchā-
sahagato    uddhaccasahagato    moho   .   upādinnaṃ   dhammaṃ   paccayā
upādinno   ca   anupādinno   ca   dhammā   uppajjanti  nahetupaccayā:
ahetukaṃ   upādinnaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ dve khandhe ....
     {362.2} Anupādinnaṃ  dhammaṃ  paccayā  anupādinno  dhammo uppajjati
nahetupaccayā:   ahetukaṃ  anupādinnaṃ  ekaṃ  khandhaṃ   paccayā  tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ...  ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra-
samuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ...  vicikicchāsahagate uddhaccasahagate khandhe
paccayā    vicikicchāsahagato   uddhaccasahagato   moho   .   upādinnañca
Anupādinnañca    dhammaṃ    paccayā    anupādinno    dhammo    uppajjati
nahetupaccayā:  ahetuke  upādinne  khandhe   ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ    rūpaṃ    ahetukaṃ   anupādinnaṃ   ekaṃ   khandhañca  vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ... Vicikicchāsahagate uddhaccasahagate
khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
                        Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 214-215. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=362&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=362&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=362&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=362&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=362              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]