ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [375]   Upādinno   dhammo   upādinnassa   dhammassa  purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:  cakkhuṃ  ...  kāyaṃ  upādinne  rūpe  gandhe phoṭṭhabbe ...
Vatthuṃ   aniccato  .pe.  domanassaṃ  ...  kusalākusale  niruddhe  vipāko
tadārammaṇatā     uppajjati     upādinnaṃ    rūpāyatanaṃ    cakkhuviññāṇassa
gandhāyatanaṃ   ...   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   .  vatthupurejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
upādinnānaṃ khandhānaṃ purejātapaccayena paccayo.
     {375.1}     Upādinno     dhammo    anupādinnassa    dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...  kāyaṃ  upādinne  rūpe  gandhe  rase
phoṭṭhabbe    ...    vatthuṃ   aniccato   .pe.   domanassaṃ   uppajjati
dibbena    cakkhunā    upādinnaṃ    rūpaṃ    passati   .   vatthupurejātaṃ:
Vatthu    anupādinnānaṃ    khandhānaṃ    purejātapaccayena    paccayo   .
Anupādinno     dhammo    anupādinnassa    dhammassa    purejātapaccayena
paccayo:  ārammaṇapurejātaṃ:  anupādinne  rūpe  ... Sadde ... Gandhe
...   phoṭṭhabbe   aniccato   .pe.   domanassaṃ   uppajjati   dibbena
cakkhunā    anupādinnaṃ    rūpaṃ    passati   dibbāya   sotadhātuyā   saddaṃ
suṇāti.
     {375.2}  Anupādinno dhammo upādinnassa dhammassa purejātapaccayena
paccayo:  ārammaṇapurejātaṃ: anupādinne rūpe ... Gandhe ... Phoṭṭhabbe
aniccato   .pe.   domanassaṃ   uppajjati  kusalākusale  niruddhe  vipāko
tadārammaṇatā     uppajjati    anupādinnaṃ    rūpāyatanaṃ    cakkhuviññāṇassa
saddāyatanaṃ    ...   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   purejātapaccayena
paccayo vatthu upādinnānaṃ khandhānaṃ purejātapaccayena paccayo.
     {375.3}   Upādinno   ca  anupādinno  ca  dhammā  upādinnassa
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Anupādinnaṃ    rūpāyatanañca    vatthu   ca   phoṭṭhabbāyatanañca   vatthu   ca
upādinnānaṃ     khandhānaṃ     purejātapaccayena    paccayo    anupādinnaṃ
rūpāyatanañca       cakkhāyatanañca      cakkhuviññāṇassa      saddāyatanañca
...    phoṭṭhabbāyatanañca   kāyāyatanañca   kāyaviññāṇassa    purejāta-
paccayena paccayo.
     {375.4}  Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa
purejātapaccayena  paccayo:  ārammaṇapurejātaṃ vatthupurejātaṃ .  anupādinnaṃ
rūpāyatanañca  vatthu   ca  phoṭṭhabbāyatanañca  vatthu  ca anupādinnānaṃ khandhānaṃ
Purejātapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 43 page 222-224. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=375&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=375&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=375&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=375&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=375              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]