ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [444]    Upādānasampayutto     dhammo     upādānasampayuttassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:   upādānasampayutte   khandhe   garuṃ   katvā  upādāna-
sampayuttā   khandhā   uppajjanti  .  sahajātādhipati:  upādānasampayuttā
adhipati   sampayuttakānaṃ   khandhānaṃ   adhipatipaccayena   paccayo:   .   mūlaṃ
kātabbaṃ     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
Upādānasampayutte    khandhe   garuṃ   katvā   diṭṭhigatavippayutto   lobho
uppajjati    .    sahajātādhipati:   upādānasampayuttā   adhipati   citta-
samuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena    paccayo   diṭṭhigatavippayutta-
lobhasahagatā adhipati lobhassa adhipatipaccayena paccayo.
     {444.1}    Mūlaṃ   kātabbaṃ   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:      upādānasampayutte     khandhe     garu     katvā
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca   uppajjanti  .
Sahajātādhipati:          upādānasampayuttā         adhipatisampayuttakānaṃ
khandhānaṃ      cittasamuṭṭhānānañca    rūpānaṃ    adhipatipaccayena    paccayo
diṭṭhigatavippayuttalobhasahagatā      adhipati      sampayuttakānaṃ      khandhānaṃ
lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {444.2}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  .pe.  jhānā  vuṭṭhahitvā  jhānaṃ  garuṃ
katvā   paccavekkhati   assādeti   abhinandati  taṃ  garuṃ  katvā  diṭṭhigata-
vippayutto    rāgo   uppajjati   .pe.   ariyā   maggā  vuṭṭhahitvā
.pe.  phalassa  adhipatipaccayena  paccayo  cakkhuṃ  ... Vatthuṃ ... Upādāna-
vippayutte   khandhe   ca   lobhañca  garuṃ   katvā   assādeti abhinandati
taṃ  garuṃ  katvā  diṭṭhigatavippayutto  rāgo  uppajjati .pe. Sahajātādhipati:
upādānavippayuttā     adhipati     sampayuttakānaṃ     khandhānaṃ     citta-
samuṭṭhānānañca   rūpānaṃ  adhipatipaccayena  paccayo  .  upādānavippayutto
Dhammo    upādānasampayuttassa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati:   dānaṃ   .pe.  jhānā  ...  cakkhuṃ  ...  vatthuṃ  ...
Upādānavippayutte  khandhe  ca  lobhañca  garuṃ  katvā  assādeti abhinandati
taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati . Upādānavippayutto
dhammo      upādānasampayuttassa     ca     upādānavippayuttassa     ca
dhammassa    adhipatipaccayena    paccayo:   ārammaṇādhipati:   cakkhuṃ   ...
Vatthuṃ   ...   upādānavippayutte   khandhe   ca   lobhañca   garuṃ  katvā
diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.
     {444.3}   Upādānasampayutto    ca    upādānavippayutto    ca
dhammā    upādānasampayuttassa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati:    diṭṭhigatavippayuttalobhasahagate    khandhe    ca   lobhañca
garuṃ   katvā   upādānasampayuttā   khandhā  uppajjanti  .  mūlaṃ  kātabbaṃ
diṭṭhigatavippayuttalobhasahagate   khandhe   ca  lobhañca  garuṃ  katvā  diṭṭhigata-
vippayutto   lobho   uppajjati   .   mūlaṃ  kātabbaṃ   diṭṭhigatavippayutta-
lobhasahagate   khandhe   ca  lobhañca  garuṃ  katvā   diṭṭhigatavippayuttalobha-
sahagatā khandhā ca lobho ca uppajjanti.



             The Pali Tipitaka in Roman Character Volume 43 page 266-268. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=444&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=444&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=444&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=444&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=444              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]