ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [11]  Athakho  sudinno  kalandaputto  vesāliyaṃ  taṃ karaṇīyaṃ tīretvā
yena    kalandagāmo   yena   mātāpitaro   tenupasaṅkami   upasaṅkamitvā
mātāpitaro   etadavoca   amma   tāta   yathā   yathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
@Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato bhāsitaṃ
@abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
@pakkāmīti likhitaṃ.
Ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   icchāmahaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ    anujānātha   maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Evaṃ   vutte   sudinnassa  kalandaputtassa  mātāpitaro  sudinnaṃ  kalandaputtaṃ
etadavocuṃ    tvaṃ    khosi    tāta    sudinna    amhākaṃ   ekaputtako
piyo   manāpo   sukhedhito   sukhaparihato   na   tvaṃ  tāta  sudinna  kiñci
dukkhassa    jānāsi   maraṇenapi   mayante   akāmakā   vinā   bhavissāma
kiṃ    pana    mayaṃ   taṃ   jīvantaṃ   anujānissāma   agārasmā   anagāriyaṃ
pabbajjāyāti   .   dutiyampi   kho   sudinno   kalandaputto  mātāpitaro
etadavoca    amma    tāta   yathā   yathāhaṃ   bhagavatā   dhammaṃ   desitaṃ
ājānāmi    nayidaṃ    sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   icchāmahaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ    anujānātha   maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Dutiyampi   kho   sudinnassa  kalandaputtassa  mātāpitaro  sudinnaṃ  kalandaputtaṃ
etadavocuṃ    tvaṃ    khosi    tāta    sudinna    amhākaṃ   ekaputtako
piyo   manāpo   sukhedhito   sukhaparihato   na   tvaṃ  tāta  sudinna  kiñci
dukkhassa   jānāsi   maraṇenapi   mayante   akāmakā  vinā  bhavissāma  kiṃ
pana  mayaṃ  taṃ  jīvantaṃ  anujānissāma  agārasmā  anagāriyaṃ pabbajjāyāti.
Tatiyampi    kho    sudinno    kalandaputto    mātāpitaro    etadavoca
Amma   tāta   yathā   yathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    icchāmahaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ   anujānātha
maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti   .  tatiyampi  kho  sudinnassa
kalandaputtassa    mātāpitaro    sudinnaṃ    kalandaputtaṃ   etadavocuṃ   tvaṃ
khosi   tāta   sudinna   amhākaṃ   ekaputtako  piyo  manāpo  sukhedhito
sukhaparihato    na    tvaṃ    tāta    sudinna   kiñci   dukkhassa   jānāsi
maraṇenapi   mayante   akāmakā   vinā   bhavissāma   kiṃ   pana   mayaṃ  taṃ
jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti.
     {11.1}  Athakho  sudinno  kalandaputto na maṃ mātāpitaro anujānanti
agārasmā   anagāriyaṃ   pabbajjāyāti   tattheva   anantarahitāya   bhūmiyā
nipajji  idheva  me  maraṇaṃ  bhavissati  pabbajjā  vāti 1-. Athakho sudinno
kalandaputto   ekaṃpi   bhattaṃ  na  bhuñji  dvepi  bhattāni  na  bhuñji  tīṇipi
bhattāni   na   bhuñji   cattāripi  bhattāni  na  bhuñji  pañcapi  bhattāni  na
bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji.
     [12]   Athakho   sudinnassa   kalandaputtassa   mātāpitaro   sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
@Footnote: 1 pabbajjāyātipi pāṭho.
Piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta  sudinna  bhuñja  ca piva ca paricārehi ca bhuñjanto pivanto paricārento
kāme  paribhuñjanto  puññāni  karonto  abhiramassu  na  taṃ  mayaṃ anujānāma
agārasmā anagāriyaṃ pabbajjāyāti.
     {12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho
.pe.   tatiyampi   kho   sudinnassa   kalandaputtassa   mātāpitaro  sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta   sudinna   bhuñja   ca   piva  ca  paricārehi  ca  bhuñjanto  pivanto
paricārento    kāme    paribhuñjanto   puññāni   karonto   abhiramassu
na   taṃ   mayaṃ   anujānāma   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.



             The Pali Tipitaka in Roman Character Volume 1 page 20-23. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=11&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=11&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=11&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=11&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :