ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [268]   Tīhākārehi   mohā   ca  me  cittaṃ  vinīvaraṇaṃ  paṭhamañca
jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   mohā   ca   me   cittaṃ
vinīvaraṇaṃ   paṭhamassa   ca   jhānassa   lābhimhi   vasimhi   mohā   ca  me
cittaṃ    vinīvaraṇaṃ    paṭhamañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā
bhaṇantassa    āpatti   pārājikassa   .pe.   tīhākārehi   mohā   ca
me    cittaṃ    vinīvaraṇaṃ   dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   catutthañca
@Footnote: 1 idaṃ pāṭhadvayaṃ yuropiyapotthakeyeva na dissati.
Jhānaṃ     suññatañca    vimokkhaṃ    animittañca    vimokkhaṃ    appaṇihitañca
vimokkhaṃ     suññatañca    samādhiṃ    animittañca    samādhiṃ    appaṇihitañca
samādhiṃ    suññatañca    samāpattiṃ    animittañca   samāpattiṃ   appaṇihitañca
samāpattiṃ   tisso   ca   vijjā   cattāro   ca  satipaṭṭhāne  cattāro
ca   sammappadhāne   cattāro   ca   iddhipāde   pañca   ca  indriyāni
pañca   ca   balāni   satta   ca   bojjhaṅge   ariyañca  aṭṭhaṅgikaṃ  maggaṃ
sotāpattiphalañca     sakadāgāmiphalañca     anāgāmiphalañca    arahattaphalañca
samāpajjiṃ  .pe.  rāgo  ca  me catto .pe. Doso ca me catto .pe.
Moho   ca  me  catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito
samukkheṭito  rāgā  ca  me  cittaṃ  vinīvaraṇaṃ  dosā  ca me cittaṃ vinīvaraṇaṃ
mohā   ca   me   cittaṃ   vinīvaraṇanti  sampajānamusā  bhaṇantassa  āpatti
pārājikassa .pe.
                        Ekamūlakaṃ saṅkhittaṃ 1- niṭṭhitaṃ.
     [269]   Dumūlakampi   timūlakampi  catumūlakampi  pañcamūlakampi  chamūlakampi
sattamūlakampi    aṭṭhamūlakampi   navamūlakampi   dasamūlakampi   yathā   ekamūlakaṃ
vitthāritaṃ evameva vitthāretabbaṃ.
                                 Idaṃ sabbamūlakaṃ.
     [270]   Tīhākārehi   .pe.   sattahākārehi   paṭhamañca   jhānaṃ
dutiyañca    jhānaṃ    tatiyañca    jhānaṃ    catutthañca    jhānaṃ    suññatañca
@Footnote: 1 Yu. potthake na paññāyati.
Vimokkhaṃ    animittañca    vimokkhaṃ    appaṇihitañca    vimokkhaṃ   suññatañca
samādhiṃ     animittañca     samādhiṃ    appaṇihitañca    samādhiṃ    suññatañca
samāpattiṃ    animittañca    samāpattiṃ    appaṇihitañca   samāpattiṃ   tisso
ca   vijjā   cattāro   ca   satipaṭṭhāne   cattāro  ca  sammappadhāne
cattāro   ca   iddhipāde   pañca   ca   indriyāni   pañca  ca  balāni
satta    ca   bojjhaṅge   ariyañca   aṭṭhaṅgikaṃ   maggaṃ   sotāpattiphalañca
sakadāgāmiphalañca       anāgāmiphalañca      arahattaphalañca      samāpajjiṃ
samāpajjāmi   samāpanno   .pe.   rāgo   ca   me   catto   .pe.
Doso  ca  me  catto  .pe.  moho  ca me catto vanto mutto pahīno
paṭinissaṭṭho   ukkheṭito   samukkheṭito   rāgā  ca  me  cittaṃ  vinīvaraṇaṃ
dosā   ca   me   cittaṃ   vinīvaraṇaṃ   mohā  ca  me  cittaṃ  vinīvaraṇanti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti  musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya  ruciṃ
vinidhāya bhāvaṃ.
                             Sabbamūlakaṃ niṭṭhitaṃ.
                         Suddhikavārakathā niṭṭhitā 1-.
@Footnote: 1 idaṃ pāṭhadvayaṃ sabbapotthakesu na dissati.



             The Pali Tipitaka in Roman Character Volume 1 page 189-191. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=268&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=268&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=268&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=268&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=268              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :