ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [303]  Sañcetanikāti  jānanto  sañjānanto  cecca  abhivitaritvā
vītikkamo   .   sukkanti   dasa   sukkāni   nīlaṃ  pītakaṃ  lohitakaṃ  odātaṃ
takkavaṇṇaṃ    dakavaṇṇaṃ    telavaṇṇaṃ    khīravaṇṇaṃ   dadhivaṇṇaṃ   sappivaṇṇaṃ  .
Visaṭṭhīti   ṭhānā  3-  cāvanā  vuccati  visaṭṭhīti  .  aññatra  supinantāti
ṭhapetvā   supinantaṃ   .   saṅghādisesoti  saṅgho  va  tassā  āpattiyā
parivāsaṃ   deti  mūlāya  paṭikassati  mānattaṃ  deti  abbheti  na  sambahulā
na  ekapuggalo  tena  vuccati  saṅghādisesoti . Tasseva āpattinikāyassa
nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.
@Footnote: 1 Yu. mucci. 2 Yu. Ma. labbhati. 3 Yu. Ma. ṭhānato.
     [304]  Ajjhattarūpe moceti bahiddhārūpe moceti ajjhattabahiddhārūpe
moceti   ākāse   kaṭiṃ   kampento   moceti  rāgūpatthambhe  moceti
vaccūpatthambhe    moceti    passāvūpatthambhe    moceti    vātūpatthambhe
moceti     uccāliṅgapāṇakadaṭṭhūpatthambhe     moceti     ārogyatthāya
moceti   sukhatthāya  moceti  bhesajjatthāya  moceti  dānatthāya  moceti
puññatthāya    moceti    yaññatthāya    moceti    saggatthāya   moceti
vījatthāya    moceti   vīmaṃsatthāya   moceti   davatthāya   moceti   nīlaṃ
moceti   pītakaṃ   moceti  lohitakaṃ  moceti  odātaṃ  moceti  takkavaṇṇaṃ
moceti    dakavaṇṇaṃ   moceti   telavaṇṇaṃ   moceti   khīravaṇṇaṃ   moceti
dadhivaṇṇaṃ moceti sappivaṇṇaṃ moceti.
     [305]   Ajjhattarūpeti   ajjhattaṃ  upādinnarūpe  .  bahiddhārūpeti
bahiddhā   upādinne   vā   anupādinne   vā  .  ajjhattabahiddhārūpeti
tadubhaye  .  ākāse  kaṭiṃ  kampentoti  ākāse  vāyamantassa aṅgajātaṃ
kammaniyaṃ   hoti  .  rāgūpatthambheti  rāgena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ
hoti  .  vaccūpatthambheti  vaccena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ  hoti .
Passāvūpatthambheti   passāvena   pīḷitassa   aṅgajātaṃ   kammaniyaṃ  hoti .
Vātūpatthambheti  vātena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ  hoti. Uccāliṅga-
pāṇakadaṭṭhūpatthambheti     uccāliṅgapāṇakadaṭṭhena    pīḷitassa    aṅgajātaṃ
kammaniyaṃ  hoti  .  ārogyatthāyāti  arogo  bhavissāmīti . Sukhatthāyāti
sukhaṃ  vedanaṃ  uppādessāmīti  .  bhesajjatthāyāti  bhesajjaṃ  bhavissatīti .
Dānatthāyāti   dānaṃ   dassāmīti   .  puññatthāyāti  puññaṃ  bhavissatīti .
Yaññatthāyāti   yaññaṃ  yajissāmīti  .  saggatthāyāti  saggaṃ  gamissāmīti .
Vījatthāyāti   vījaṃ   bhavissatīti   .   vīmaṃsatthāyāti  vīmaṃsissāmi  1-  nīlaṃ
bhavissati   pītakaṃ   bhavissati   lohitakaṃ   bhavissati  odātaṃ  bhavissati  .pe.
Sappivaṇṇaṃ bhavissatīti. Davatthāyāti khiḍḍādhippāyo.



             The Pali Tipitaka in Roman Character Volume 1 page 224-226. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=303&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=303&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=303&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=303&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=303              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :