ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [432]   Māturakkhitā   nāma   mātā   rakkhati  gopeti  issariyaṃ
kāreti   vasaṃ   vatteti   .   piturakkhitā  nāma  pitā  rakkhati  gopeti
issariyaṃ   kāreti  vasaṃ  vatteti  .  mātāpiturakkhitā  nāma  mātāpitaro
rakkhanti    gopenti    issariyaṃ    kārenti    vasaṃ    vattenti   .
Bhāturakkhitā   nāma   bhātā   rakkhati   gopeti   issariyaṃ  kāreti  vasaṃ
vatteti   .   bhaginīrakkhitā   nāma   bhaginī   rakkhati   gopeti   issariyaṃ
kāreti   vasaṃ   vatteti   .   ñātirakkhitā   nāma   ñātakā   rakkhanti
gopenti   issariyaṃ   kārenti   vasaṃ  vattenti  .  gottarakkhitā  nāma
sagottā  rakkhanti  gopenti issariyaṃ kārenti vasaṃ vattenti. Dhammarakkhitā
nāma    sahadhammikā    rakkhanti    gopenti   issariyaṃ   kārenti   vasaṃ
vattenti  .  sārakkhā  nāma  gabbhepi  pariggahitā  hoti  mayhaṃ  esāti
antamaso   mālāgulaparikkhittāpi   .   saparidaṇḍā   nāma  kenaci  daṇḍo
ṭhapito hoti yo itthannāmaṃ itthiṃ gacchati ettako daṇḍoti.
     [433]  Dhanakkītā  nāma  dhanena  kīṇitvā  vāseti  .  chandavāsinī
nāma   piyo   piyaṃ   vāseti   .   bhogavāsinī   nāma   bhogaṃ   datvā
vāseti   .   paṭavāsinī   nāma   paṭaṃ  datvā  vāseti  .  odapattakinī
nāma   udakapattaṃ   āmasitvā   vāseti  .  obhatacumbaṭā  nāma  cumbaṭaṃ
oropetvā  vāseti  .  dāsī  nāma  dāsī  ceva  hoti  bhariyā  ca.
Kammakārī   nāma  kammakārī  ceva  hoti  bhariyā  ca  .  dhajāhaṭā  nāma
karamarānītā vuccati. Muhuttikā nāma taṃkhaṇikā vuccati.
     [434]   Puriso   bhikkhuṃ   pahiṇati   1-  gaccha  bhante  itthannāmaṃ
māturakkhitaṃ    brūhi    hohi   kira   itthannāmassa   bhariyā   dhanakkītāti
paṭiggaṇhāti   vīmaṃsati   paccāharati   āpatti   saṅghādisesassa  .  puriso
bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ   piturakkhitaṃ   brūhi   .pe.
Mātāpiturakkhitaṃ   brūhi   .   bhāturakkhitaṃ  brūhi  .  bhaginīrakkhitaṃ  brūhi .
Ñātirakkhitaṃ   brūhi   .   gottarakkhitaṃ   brūhi   .  dhammarakkhitaṃ  brūhi .
Sārakkhaṃ    brūhi    .   saparidaṇḍaṃ   brūhi   hohi   kira   itthannāmassa
bhariyā    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati    paccāharati    āpatti
saṅghādisesassa.
                                Nikkhepapadāni.
     [435]    Puriso    bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ
māturakkhitañca     piturakkhitañca    brūhi    hotha    kira    itthannāmassa
@Footnote: 1 pahiṇātīti amhākaṃ khanti.
Bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
māturakkhitañca     mātāpiturakkhitañca     brūhi    .pe.    māturakkhitañca
bhāturakkhitañca    .    māturakkhitañca   bhaginīrakkhitañca   .   māturakkhitañca
ñātirakkhitañca    .   māturakkhitañca   gottarakkhitañca   .   māturakkhitañca
dhammarakkhitañca    .    māturakkhitañca    sārakkhañca    .   māturakkhitañca
saparidaṇḍañca   brūhi   hotha   kira   itthannāmassa   bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                                  Khaṇḍacakkaṃ.
     [436]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante itthannāmaṃ piturakkhitañca
mātāpiturakkhitañca       brūhi       hotha      kira      itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
piturakkhitañca    bhāturakkhitañca    .    piturakkhitañca    bhaginīrakkhitañca  .
Piturakkhitañca    ñātirakkhitañca    .    piturakkhitañca   gottarakkhitañca  .
Piturakkhitañca     dhammarakkhitañca    .    piturakkhitañca    sārakkhañca   .
Piturakkhitañca     saparidaṇḍañca     brūhi    hotha    kira    itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
piturakkhitañca     māturakkhitañca    brūhi    hotha    kira    itthannāmassa
Bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa.
                              Baddhacakkaṃ 1-.
     [437]  Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ mātāpiturakkhitañca
bhāturakkhitañca      .      mātāpiturakkhitañca      bhaginīrakkhitañca    .
Mātāpiturakkhitañca  ñātirakkhitañca  .  mātāpiturakkhitañca  gottarakkhitañca .
Mātāpiturakkhitañca       dhammarakkhitañca       .       mātāpiturakkhitañca
sārakkhañca   .   mātāpiturakkhitañca   saparidaṇḍañca   .  mātāpiturakkhitañca
māturakkhitañca      .      mātāpiturakkhitañca     piturakkhitañca     brūhi
hotha   kira   itthannāmassa   bhariyāyo   dhanakkītāti  paṭiggaṇhāti  vīmaṃsati
paccāharati āpatti saṅghādisesassa.
                           Dutiyaṃ baddhacakkaṃ.
     [438]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ bhāturakkhitañca
bhaginīrakkhitañca    .    bhāturakkhitañca   ñātirakkhitañca   .   bhāturakkhitañca
gottarakkhitañca    .   bhāturakkhitañca   dhammarakkhitañca   .   bhāturakkhitañca
sārakkhañca    .    bhāturakkhitañca    saparidaṇḍañca    .    bhāturakkhitañca
māturakkhitañca    .    bhāturakkhitañca    piturakkhitañca   .   bhāturakkhitañca
mātāpiturakkhitañca       brūhi       hotha      kira      itthannāmassa
@Footnote: 1 Yu. Ma. baddhacakkamūlaṃ saṅkhittaṃ. ito paraṃ tattha dutiyabaddhacakkādīni
@avibhajitvā avasānabaddhacakkameva vibhattaṃ.
Bhariyāyo      dhanakkītāti      paṭiggaṇhāti      vīmaṃsati     paccāharati
āpatti saṅghādisesassa.
                         Tatiyaṃ baddhacakkaṃ.
     [439]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ bhaginīrakkhitañca
ñātirakkhitañca    .   bhaginīrakkhitañca   gottarakkhitañca   .   bhaginīrakkhitañca
dhammarakkhitañca    .    bhaginīrakkhitañca    sārakkhañca    .   bhaginīrakkhitañca
saparidaṇḍañca    .    bhaginīrakkhitañca    māturakkhitañca   .   bhaginīrakkhitañca
piturakkhitañca   .   bhaginīrakkhitañca   mātāpiturakkhitañca   .   bhaginīrakkhitañca
bhāturakkhitañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                        Catutthaṃ baddhacakkaṃ.
     [440]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ ñātirakkhitañca
gottarakkhitañca    .   ñātirakkhitañca   dhammarakkhitañca   .   ñātirakkhitañca
sārakkhañca    .    ñātirakkhitañca    saparidaṇḍañca    .    ñātirakkhitañca
māturakkhitañca    .    ñātirakkhitañca    piturakkhitañca   .   ñātirakkhitañca
mātāpiturakkhitañca   .   ñātirakkhitañca   bhāturakkhitañca   .  ñātirakkhitañca
bhaginīrakkhitañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                             Pañcamaṃ baddhacakkaṃ.
     [441]  Puriso  bhikkhuṃ  pahiṇati gaccha bhante itthannāmaṃ gottarakkhitañca
dhammarakkhitañca    .    gottarakkhitañca   sārakkhañca   .   gottarakkhitañca
saparidaṇḍañca    .   gottarakkhitañca   māturakkhitañca   .   gottarakkhitañca
piturakkhitañca      .      gottarakkhitañca      mātāpiturakkhitañca    .
Gottarakkhitañca   bhāturakkhitañca   .   gottarakkhitañca   bhaginīrakkhitañca  .
Gottarakkhitañca    ñātirakkhitañca    brūhi    hotha    kira   itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa.
                             Chaṭṭhaṃ baddhacakkaṃ.
     [442]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ dhammarakkhitañca
sārakkhañca    .    dhammarakkhitañca    saparidaṇḍañca    .    dhammarakkhitañca
māturakkhitañca    .    dhammarakkhitañca    piturakkhitañca   .   dhammarakkhitañca
mātāpiturakkhitañca      .      dhammarakkhitañca      bhāturakkhitañca    .
Dhammarakkhitañca    bhaginīrakkhitañca    .   dhammarakkhitañca   ñātirakkhitañca  .
Dhammarakkhitañca    gottarakkhitañca    brūhi    hotha    kira   itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa.
                            Sattamaṃ baddhacakkaṃ.
     [443]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ sārakkhañca
saparidaṇḍañca     .     sārakkhañca    māturakkhitañca    .    sārakkhañca
Piturakkhitañca    .    sārakkhañca    mātāpiturakkhitañca    .   sārakkhañca
bhāturakkhitañca     .    sārakkhañca    bhaginīrakkhitañca    .    sārakkhañca
ñātirakkhitañca    .    sārakkhañca    gottarakkhitañca    .    sārakkhañca
dhammarakkhitañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                          Aṭṭhamaṃ baddhacakkaṃ.
     [444]    Puriso    bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ
saparidaṇḍañca    māturakkhitañca    .    saparidaṇḍañca    piturakkhitañca   .
Saparidaṇḍañca    mātāpīturakkhitañca   .   saparidaṇḍañca   bhāturakkhitañca  .
Saparidaṇḍañca    bhaginīrakkhitañca    .    saparidaṇḍañca    ñātirakkhitañca  .
Saparidaṇḍañca    gottarakkhitañca    .    saparidaṇḍañca   dhammarakkhitañca  .
Saparidaṇḍañca   sārakkhañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo
dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                               Navamaṃ baddhacakkaṃ.
                             Ekamūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 303-309. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=432&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=432&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=430&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=430&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=430              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=972              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :