ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [432]   Māturakkhitā   nāma   mātā   rakkhati  gopeti  issariyaṃ
kāreti   vasaṃ   vatteti   .   piturakkhitā  nāma  pitā  rakkhati  gopeti
issariyaṃ   kāreti  vasaṃ  vatteti  .  mātāpiturakkhitā  nāma  mātāpitaro
rakkhanti    gopenti    issariyaṃ    kārenti    vasaṃ    vattenti   .
Bhāturakkhitā   nāma   bhātā   rakkhati   gopeti   issariyaṃ  kāreti  vasaṃ
vatteti   .   bhaginīrakkhitā   nāma   bhaginī   rakkhati   gopeti   issariyaṃ
kāreti   vasaṃ   vatteti   .   ñātirakkhitā   nāma   ñātakā   rakkhanti
gopenti   issariyaṃ   kārenti   vasaṃ  vattenti  .  gottarakkhitā  nāma
sagottā  rakkhanti  gopenti issariyaṃ kārenti vasaṃ vattenti. Dhammarakkhitā
nāma    sahadhammikā    rakkhanti    gopenti   issariyaṃ   kārenti   vasaṃ
vattenti  .  sārakkhā  nāma  gabbhepi  pariggahitā  hoti  mayhaṃ  esāti
antamaso   mālāgulaparikkhittāpi   .   saparidaṇḍā   nāma  kenaci  daṇḍo
ṭhapito hoti yo itthannāmaṃ itthiṃ gacchati ettako daṇḍoti.
     [433]  Dhanakkītā  nāma  dhanena  kīṇitvā  vāseti  .  chandavāsinī
nāma   piyo   piyaṃ   vāseti   .   bhogavāsinī   nāma   bhogaṃ   datvā
vāseti   .   paṭavāsinī   nāma   paṭaṃ  datvā  vāseti  .  odapattakinī
nāma   udakapattaṃ   āmasitvā   vāseti  .  obhatacumbaṭā  nāma  cumbaṭaṃ
oropetvā  vāseti  .  dāsī  nāma  dāsī  ceva  hoti  bhariyā  ca.
Kammakārī   nāma  kammakārī  ceva  hoti  bhariyā  ca  .  dhajāhaṭā  nāma
karamarānītā vuccati. Muhuttikā nāma taṃkhaṇikā vuccati.
     [434]   Puriso   bhikkhuṃ   pahiṇati   1-  gaccha  bhante  itthannāmaṃ
māturakkhitaṃ    brūhi    hohi   kira   itthannāmassa   bhariyā   dhanakkītāti
paṭiggaṇhāti   vīmaṃsati   paccāharati   āpatti   saṅghādisesassa  .  puriso
bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ   piturakkhitaṃ   brūhi   .pe.
Mātāpiturakkhitaṃ   brūhi   .   bhāturakkhitaṃ  brūhi  .  bhaginīrakkhitaṃ  brūhi .
Ñātirakkhitaṃ   brūhi   .   gottarakkhitaṃ   brūhi   .  dhammarakkhitaṃ  brūhi .
Sārakkhaṃ    brūhi    .   saparidaṇḍaṃ   brūhi   hohi   kira   itthannāmassa
bhariyā    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati    paccāharati    āpatti
saṅghādisesassa.
                                Nikkhepapadāni.
     [435]    Puriso    bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ
māturakkhitañca     piturakkhitañca    brūhi    hotha    kira    itthannāmassa
@Footnote: 1 pahiṇātīti amhākaṃ khanti.
Bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
māturakkhitañca     mātāpiturakkhitañca     brūhi    .pe.    māturakkhitañca
bhāturakkhitañca    .    māturakkhitañca   bhaginīrakkhitañca   .   māturakkhitañca
ñātirakkhitañca    .   māturakkhitañca   gottarakkhitañca   .   māturakkhitañca
dhammarakkhitañca    .    māturakkhitañca    sārakkhañca    .   māturakkhitañca
saparidaṇḍañca   brūhi   hotha   kira   itthannāmassa   bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                                  Khaṇḍacakkaṃ.
     [436]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante itthannāmaṃ piturakkhitañca
mātāpiturakkhitañca       brūhi       hotha      kira      itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
piturakkhitañca    bhāturakkhitañca    .    piturakkhitañca    bhaginīrakkhitañca  .
Piturakkhitañca    ñātirakkhitañca    .    piturakkhitañca   gottarakkhitañca  .
Piturakkhitañca     dhammarakkhitañca    .    piturakkhitañca    sārakkhañca   .
Piturakkhitañca     saparidaṇḍañca     brūhi    hotha    kira    itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
piturakkhitañca     māturakkhitañca    brūhi    hotha    kira    itthannāmassa
Bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa.
                              Baddhacakkaṃ 1-.
     [437]  Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ mātāpiturakkhitañca
bhāturakkhitañca      .      mātāpiturakkhitañca      bhaginīrakkhitañca    .
Mātāpiturakkhitañca  ñātirakkhitañca  .  mātāpiturakkhitañca  gottarakkhitañca .
Mātāpiturakkhitañca       dhammarakkhitañca       .       mātāpiturakkhitañca
sārakkhañca   .   mātāpiturakkhitañca   saparidaṇḍañca   .  mātāpiturakkhitañca
māturakkhitañca      .      mātāpiturakkhitañca     piturakkhitañca     brūhi
hotha   kira   itthannāmassa   bhariyāyo   dhanakkītāti  paṭiggaṇhāti  vīmaṃsati
paccāharati āpatti saṅghādisesassa.
                           Dutiyaṃ baddhacakkaṃ.
     [438]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ bhāturakkhitañca
bhaginīrakkhitañca    .    bhāturakkhitañca   ñātirakkhitañca   .   bhāturakkhitañca
gottarakkhitañca    .   bhāturakkhitañca   dhammarakkhitañca   .   bhāturakkhitañca
sārakkhañca    .    bhāturakkhitañca    saparidaṇḍañca    .    bhāturakkhitañca
māturakkhitañca    .    bhāturakkhitañca    piturakkhitañca   .   bhāturakkhitañca
mātāpiturakkhitañca       brūhi       hotha      kira      itthannāmassa
@Footnote: 1 Yu. Ma. baddhacakkamūlaṃ saṅkhittaṃ. ito paraṃ tattha dutiyabaddhacakkādīni
@avibhajitvā avasānabaddhacakkameva vibhattaṃ.
Bhariyāyo      dhanakkītāti      paṭiggaṇhāti      vīmaṃsati     paccāharati
āpatti saṅghādisesassa.
                         Tatiyaṃ baddhacakkaṃ.
     [439]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ bhaginīrakkhitañca
ñātirakkhitañca    .   bhaginīrakkhitañca   gottarakkhitañca   .   bhaginīrakkhitañca
dhammarakkhitañca    .    bhaginīrakkhitañca    sārakkhañca    .   bhaginīrakkhitañca
saparidaṇḍañca    .    bhaginīrakkhitañca    māturakkhitañca   .   bhaginīrakkhitañca
piturakkhitañca   .   bhaginīrakkhitañca   mātāpiturakkhitañca   .   bhaginīrakkhitañca
bhāturakkhitañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                        Catutthaṃ baddhacakkaṃ.
     [440]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ ñātirakkhitañca
gottarakkhitañca    .   ñātirakkhitañca   dhammarakkhitañca   .   ñātirakkhitañca
sārakkhañca    .    ñātirakkhitañca    saparidaṇḍañca    .    ñātirakkhitañca
māturakkhitañca    .    ñātirakkhitañca    piturakkhitañca   .   ñātirakkhitañca
mātāpiturakkhitañca   .   ñātirakkhitañca   bhāturakkhitañca   .  ñātirakkhitañca
bhaginīrakkhitañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                             Pañcamaṃ baddhacakkaṃ.
     [441]  Puriso  bhikkhuṃ  pahiṇati gaccha bhante itthannāmaṃ gottarakkhitañca
dhammarakkhitañca    .    gottarakkhitañca   sārakkhañca   .   gottarakkhitañca
saparidaṇḍañca    .   gottarakkhitañca   māturakkhitañca   .   gottarakkhitañca
piturakkhitañca      .      gottarakkhitañca      mātāpiturakkhitañca    .
Gottarakkhitañca   bhāturakkhitañca   .   gottarakkhitañca   bhaginīrakkhitañca  .
Gottarakkhitañca    ñātirakkhitañca    brūhi    hotha    kira   itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa.
                             Chaṭṭhaṃ baddhacakkaṃ.
     [442]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ dhammarakkhitañca
sārakkhañca    .    dhammarakkhitañca    saparidaṇḍañca    .    dhammarakkhitañca
māturakkhitañca    .    dhammarakkhitañca    piturakkhitañca   .   dhammarakkhitañca
mātāpiturakkhitañca      .      dhammarakkhitañca      bhāturakkhitañca    .
Dhammarakkhitañca    bhaginīrakkhitañca    .   dhammarakkhitañca   ñātirakkhitañca  .
Dhammarakkhitañca    gottarakkhitañca    brūhi    hotha    kira   itthannāmassa
bhariyāyo    dhanakkītāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa.
                            Sattamaṃ baddhacakkaṃ.
     [443]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ sārakkhañca
saparidaṇḍañca     .     sārakkhañca    māturakkhitañca    .    sārakkhañca
Piturakkhitañca    .    sārakkhañca    mātāpiturakkhitañca    .   sārakkhañca
bhāturakkhitañca     .    sārakkhañca    bhaginīrakkhitañca    .    sārakkhañca
ñātirakkhitañca    .    sārakkhañca    gottarakkhitañca    .    sārakkhañca
dhammarakkhitañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                          Aṭṭhamaṃ baddhacakkaṃ.
     [444]    Puriso    bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ
saparidaṇḍañca    māturakkhitañca    .    saparidaṇḍañca    piturakkhitañca   .
Saparidaṇḍañca    mātāpīturakkhitañca   .   saparidaṇḍañca   bhāturakkhitañca  .
Saparidaṇḍañca    bhaginīrakkhitañca    .    saparidaṇḍañca    ñātirakkhitañca  .
Saparidaṇḍañca    gottarakkhitañca    .    saparidaṇḍañca   dhammarakkhitañca  .
Saparidaṇḍañca   sārakkhañca   brūhi   hotha   kira   itthannāmassa  bhariyāyo
dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                               Navamaṃ baddhacakkaṃ.
                             Ekamūlakaṃ niṭṭhitaṃ.
     [445]   Dumūlakaṃ   timūlakaṃ   catumūlakaṃ   pañcamūlakaṃ  chamūlakaṃ  sattamūlakaṃ
aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ 1-.
                             Idaṃ dasamūlakaṃ.
@Footnote: 1 Yu. potthake evaṃ dumūlakaṃpi timūlakaṃpi yāvanavamūlakaṃ kātabbanti
@āgataṃ. Ma. potthake ca tatheva. timūlakaṃpīti pana na hoti.
     [446]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ māturakkhitañca
piturakkhitañca      mātāpiturakkhitañca      bhāturakkhitañca     bhaginīrakkhitañca
ñātirakkhitañca       gottarakkhitañca       dhammarakkhitañca      sārakkhañca
saparidaṇḍañca   brūhi   hotha   kira   itthannāmassa   bhariyāyo  dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                        Dhanakkītācakkaṃ 1- niṭṭhitaṃ.
     [447]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ māturakkhitaṃ
brūhi  hohi  kira  itthannāmassa  bhariyā  chandavāsinī  bhogavāsinī  paṭavāsinī
odapattakinī  obhatacumbaṭā  dāsī  ca  bhariyā  ca  kammakārī  ca  bhariyā ca
dhajāhaṭā    muhuttikāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .pe.   puriso  bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ
piturakkhitaṃ  brūhi. Mātāpiturakkhitaṃ brūhi. Bhāturakkhitaṃ brūhi. Ñātirakkhitaṃ
brūhi   .   gottarakkhitaṃ   brūhi   .   dhammarakkhitaṃ   brūhi   .  sārakkhaṃ
brūhi   .  saparidaṇḍaṃ  brūhi  hohi  kira  itthannāmassa  bhariyā  muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
                              Nikkhepapadāni.
     [448]  Puriso  bhikkhuṃ  pahiṇati  gaccha bhante itthannāmaṃ māturakkhitañca
piturakkhitañca   brūhi   hotha   kira   itthannāmassa   bhariyāyo  muhuttikāti
paṭiggaṇhāti   vīmaṃsati   paccāharati   āpatti   saṅghādisesassa  .  puriso
@Footnote: 1 Yu. Ma. dhanakkītāitthīcakkaṃ.
Bhikkhuṃ  pahiṇati  gaccha  bhante  itthannāmaṃ  māturakkhitañca mātāpiturakkhitañca.
Māturakkhitañca    bhāturakkhitañca    .   māturakkhitañca   bhaginīrakkhitañca  .
Māturakkhitañca    ñātirakkhitañca   .   māturakkhitañca   gottarakkhitañca  .
Māturakkhitañca    dhammarakkhitañca    .    māturakkhitañca    sārakkhañca  .
Māturakkhitañca     saparidaṇḍañca    brūhi    hotha    kira    itthannāmassa
bhariyāyo    muhuttikāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa.
                                 Khaṇḍacakkaṃ.
     [449]  Puriso  bhikkhuṃ  pahiṇati  gaccha  bhante itthannāmaṃ piturakkhitañca
mātāpiturakkhitañca    brūhi    hotha    kira    itthannāmassa    bhariyāyo
muhuttikāti      paṭiggaṇhāti      vīmaṃsati      paccāharati      āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
piturakkhitañca    bhāturakkhitañca    .    piturakkhitañca    bhaginīrakkhitañca  .
Piturakkhitañca    ñātirakkhitañca    .    piturakkhitañca   gottarakkhitañca  .
Piturakkhitañca     dhammarakkhitañca    .    piturakkhitañca    sārakkhañca   .
Piturakkhitañca    saparidaṇḍañca    .    piturakkhitañca   māturakkhitañca   brūhi
hotha   kira   itthannāmassa   bhariyāyo   muhuttikāti  paṭiggaṇhāti  vīmaṃsati
paccāharati āpatti saṅghādisesassa.
                                Baddhacakkaṃ.
                              Mūlaṃ saṅkhittaṃ.
     [450]    Puriso    bhikkhuṃ   pahiṇati   gaccha   bhante   itthannāmaṃ
saparidaṇḍañca     māturakkhitañca    brūhi    hotha    kira    itthannāmassa
bhariyāyo    muhuttikāti    paṭiggaṇhāti    vīmaṃsati   paccāharati   āpatti
saṅghādisesassa   .   puriso   bhikkhuṃ   pahiṇati   gaccha  bhante  itthannāmaṃ
saparidaṇḍañca    piturakkhitañca    .   saparidaṇḍañca   mātāpiturakkhitañca  .
Saparidaṇḍañca    bhāturakkhitañca    .    saparidaṇḍañca    bhaginīrakkhitañca  .
Saparidaṇḍañca    ñātirakkhitañca    .    saparidaṇḍañca   gottarakkhitañca  .
Saparidaṇḍañca    dhammarakkhitañca    .    saparidaṇḍañca    sārakkhañca   brūhi
hotha   kira   itthannāmassa   bhariyāyo   muhuttikāti  paṭiggaṇhāti  vīmaṃsati
paccāharati āpatti saṅghādisesassa.
                            Ekamūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 303-312. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=432&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=432&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=430&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=430&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=430              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=972              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :