ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [500]   Bhūtapubbaṃ  bhikkhave  aññataro  bhikkhu  himavantapasse  viharati
aññatarasmiṃ   vanasaṇḍe   .   tassa   kho  pana  1-  bhikkhave  vanasaṇḍassa
avidūre   mahantaṃ   ninnaṃ   pallalaṃ   .   athakho  bhikkhave  mahāsakuṇasaṅgho
tasmiṃ   pallale   divasaṃ   gocaraṃ   caritvā   sāyaṃ  taṃ  vanasaṇḍaṃ  vāsāya
upagacchati   .   athakho  bhikkhave  so  bhikkhu  tassa  sakuṇasaṅghassa  saddena
ubbāḷho    yenāhaṃ   tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā
ekamantaṃ nisīdi.
     {500.1}  Ekamantaṃ  nisinnaṃ  kho  ahaṃ bhikkhave taṃ bhikkhuṃ  etadavocaṃ
kacci    bhikkhu    khamanīyaṃ    kacci    yāpanīyaṃ    kaccisi    appakilamathena
addhānaṃ   āgato   kuto  ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā
yāpanīyaṃ    bhagavā    appakilamathena   cāhaṃ   bhante   addhānaṃ   āgato
atthi   bhante   himavantapasse   mahāvanasaṇḍo   tassa   kho  pana  bhante
vanasaṇḍassa  avidūre  mahantaṃ  ninnaṃ  pallalaṃ  athakho  bhante  mahāsakuṇasaṅgho
tasmiṃ   pallale   divasaṃ   gocaraṃ   caritvā   sāyaṃ  taṃ  vanasaṇḍaṃ  vāsāya
upagacchati     tato    ahaṃ    bhagavā   āgacchāmi   tassa   sakuṇasaṅghassa
saddena   ubbāḷhoti   .   icchasi  pana  tvaṃ  bhikkhu  tassa  sakuṇasaṅghassa
@Footnote: 1 yuropiyapotthakeyaṃ pāṭho na paññāyati.
Anāgamananti   .   icchāmahaṃ  bhante  tassa  sakuṇasaṅghassa  anāgamananti .
Tenahi   tvaṃ   bhikkhu   tattha   gantvā   taṃ   vanasaṇḍaṃ   ajjhogāhetvā
rattiyā   paṭhamaṃ   yāmaṃ   tikkhattuṃ  saddamanussāvehi  suṇantu  me  bhonto
sakuṇā   yāvatikā   imasmiṃ   vanasaṇḍe   vāsaṃ   upagatā   pattena  me
attho   ekekaṃ   me   bhonto  pattaṃ  dadantūti  rattiyā  majjhimaṃ  yāmaṃ
.pe.    rattiyā   pacchimaṃ   yāmaṃ   tikkhattuṃ   saddamanussāvehi   suṇantu
me   bhonto   sakuṇā   yāvatikā   imasmiṃ   vanasaṇḍe   vāsaṃ  upagatā
pattena me attho ekekaṃ me bhonto pattaṃ dadantūti.
     {500.2}  Athakho  bhikkhave  so  bhikkhu  tattha  gantvā  taṃ vanasaṇḍaṃ
ajjhogāhetvā   rattiyā  paṭhamaṃ  yāmaṃ  tikkhattuṃ  saddamanussāvesi  suṇantu
me  bhonto  sakuṇā  yāvatikā  imasmiṃ  vanasaṇḍe  vāsaṃ  upagatā pattena
me  attho  ekekaṃ  me  bhonto  pattaṃ  dadantūti  rattiyā  majjhimaṃ yāmaṃ
.pe.   rattiyā   pacchimaṃ   yāmaṃ  tikkhattuṃ  saddamanussāvesi  suṇantu  me
bhonto   sakuṇā   yāvatikā   imasmiṃ  vanasaṇḍe  vāsaṃ  upagatā  pattena
me  attho  ekekaṃ  me  bhonto  pattaṃ  dadantūti . Athakho bhikkhave so
sakuṇasaṅgho   bhikkhu   pattaṃ   yācati   bhikkhussa   pattena  atthoti  tamhā
vanasaṇḍā   pakkāmi  tathā  pakkanto  va  ahosi  na  puna  paccāgañchi .
Tesaṃ   hi   nāma   bhikkhave  tiracchānagatānaṃ  pāṇānaṃ  amanāpā  bhavissati
yācanā amanāpā viññatti kimaṅgaṃ pana manussabhūtānaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 335-336. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=500&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=500&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=498&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=498&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=498              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :