ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [302]  Tena  kho  pana  samayena  pāyāsi  rājañño uparipāsāde
divāseyyaṃ   upagato   hoti   .   addasā   kho   pāyāsi   rājañño
setabyake   brāhmaṇagahapatike   setabyāya   nikkhamitvā  saṅghasaṅghīgaṇībhūte
uttarenamukhe    gacchante   3-   disvā   khattaṃ   āmantesi   kiṃ   nu
kho   bho   khatte  setabyakā  brāhmaṇagahapatikā  setabyāya  nikkhamitvā
saṅghasaṅghīgaṇībhūtā uttarenamukhā gacchanti yena sīsapāvananti 4-.
     {302.1} Atthi kho bho samaṇo kumārakassapo samaṇassa gotamassa sāvako
kosalesu   cārikaṃ   caramāno   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi
bhikkhusatehi   setabyaṃ   anuppatto  setabyāyaṃ  viharati  uttarena  setabyaṃ
sīsapāvane   taṃ  kho  pana  bhavantaṃ  kumārakassapaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato     paṇḍito     viyatto    medhāvī    bahussuto    cittakathī
kalyāṇapaṭibhāṇo   buddho   ceva   arahā   ca   5-   tamete   bhavantaṃ
kumārakassapaṃ   dassanāya   upasaṅkamissantīti   6-  .  tenahi  bho  khatte
yena    setabyakā    brāhmaṇagahapatikā    tenupasaṅkama    upasaṅkamitvā
setabyake   brāhmaṇagahapatike   evaṃ   vadehi   pāyāsi  bho  rājañño
@Footnote: 1 Sī. saṅghāsaṅghīgaṇībhūtā. 2 ito paraṃ Sī. Yu. tenupasaṅkamantīti dissati.
@3 ito paraṃ Sī. Yu. tenupasaṅkamanteti dissati. 4 Ma. yena siṃsapāvanaṃ.
@5 Ma. Yu. cāti. 6 Ma. Yu. upasaṅkamantīti.

--------------------------------------------------------------------------------------------- page354.

Evamāha āgamentu kira bhavanto pāyāsi 1- rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatīti 2- purā samaṇo kumārakassapo setabyake brāhmaṇagahapatike bāle abyatte saññāpeti itipi atthi paro 3- loko atthi sattā opapātikā atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti natthi hi bho khatte paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti . evaṃ bhoti kho so khattā pāyāsissa rājaññassa paṭissutvā yena setabyakā brāhmaṇagahapatikā tenupasaṅkami upasaṅkamitvā setabyake brāhmaṇagahapatike etadavoca pāyāsi bho rājañño evamāha āgamentu kira bhavanto pāyāsi 4- rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatīti. {302.2} Athakho pāyāsi rājañño setabyakehi brāhmaṇagahapatikehi parivuto yena sīsapāvanaṃ yenāyasmā kumārakassapo tenupasaṅkami upasaṅkamitvā āyasmatā kumārakassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaṃ kumārakassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce āyasmatā kumārakassapena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yenāyasmā kumārakassapo tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā @Footnote: 1-4 Ma. pāyāsipi. 2 Ma. itisaddo natthi. 3 Yu. paraloko.

--------------------------------------------------------------------------------------------- page355.

Ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. {302.3} Ekamantaṃ nisinno kho pāyāsi rājañño āyasmantaṃ kumārakassapaṃ etadavoca ahañhi bho kassapa evaṃvādī evaṃdiṭṭhī itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti . sohaṃ 1- rājañña evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā kathañhi nāma evaṃ vadeyya itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti {302.4} tenahi rājañña taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi rājañña ime candimasuriyā imasmiṃ vā loke parasmiṃ vā devā vā [2]- manussā vāti . ime bho kassapa candimasuriyā parasmiṃ loke na imasmiṃ devā te na manussāti . imināpi kho te rājañña pariyāyena evaṃ hotu itipi atthi paro loko atthi sattā opapātikā atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.


             The Pali Tipitaka in Roman Character Volume 10 page 353-355. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=302&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=302&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=302&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=302&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=302              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :