ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [302]  Tena  kho  pana  samayena  pāyāsi  rājañño uparipāsāde
divāseyyaṃ   upagato   hoti   .   addasā   kho   pāyāsi   rājañño
setabyake   brāhmaṇagahapatike   setabyāya   nikkhamitvā  saṅghasaṅghīgaṇībhūte
uttarenamukhe    gacchante   3-   disvā   khattaṃ   āmantesi   kiṃ   nu
kho   bho   khatte  setabyakā  brāhmaṇagahapatikā  setabyāya  nikkhamitvā
saṅghasaṅghīgaṇībhūtā uttarenamukhā gacchanti yena sīsapāvananti 4-.
     {302.1} Atthi kho bho samaṇo kumārakassapo samaṇassa gotamassa sāvako
kosalesu   cārikaṃ   caramāno   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi
bhikkhusatehi   setabyaṃ   anuppatto  setabyāyaṃ  viharati  uttarena  setabyaṃ
sīsapāvane   taṃ  kho  pana  bhavantaṃ  kumārakassapaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato     paṇḍito     viyatto    medhāvī    bahussuto    cittakathī
kalyāṇapaṭibhāṇo   buddho   ceva   arahā   ca   5-   tamete   bhavantaṃ
kumārakassapaṃ   dassanāya   upasaṅkamissantīti   6-  .  tenahi  bho  khatte
yena    setabyakā    brāhmaṇagahapatikā    tenupasaṅkama    upasaṅkamitvā
setabyake   brāhmaṇagahapatike   evaṃ   vadehi   pāyāsi  bho  rājañño
@Footnote: 1 Sī. saṅghāsaṅghīgaṇībhūtā. 2 ito paraṃ Sī. Yu. tenupasaṅkamantīti dissati.
@3 ito paraṃ Sī. Yu. tenupasaṅkamanteti dissati. 4 Ma. yena siṃsapāvanaṃ.
@5 Ma. Yu. cāti. 6 Ma. Yu. upasaṅkamantīti.
Evamāha   āgamentu   kira   bhavanto   pāyāsi   1-  rājañño  samaṇaṃ
kumārakassapaṃ   dassanāya  upasaṅkamissatīti  2-  purā  samaṇo  kumārakassapo
setabyake     brāhmaṇagahapatike     bāle     abyatte    saññāpeti
itipi   atthi   paro   3-   loko   atthi   sattā  opapātikā  atthi
sukatadukkaṭānaṃ    kammānaṃ    phalaṃ   vipākoti   natthi   hi   bho   khatte
paro    loko    natthi    sattā   opapātikā   natthi   sukatadukkaṭānaṃ
kammānaṃ   phalaṃ   vipākoti  .  evaṃ  bhoti  kho  so  khattā  pāyāsissa
rājaññassa     paṭissutvā     yena     setabyakā    brāhmaṇagahapatikā
tenupasaṅkami   upasaṅkamitvā   setabyake   brāhmaṇagahapatike   etadavoca
pāyāsi  bho  rājañño  evamāha  āgamentu  kira  bhavanto  pāyāsi 4-
rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatīti.
     {302.2}  Athakho  pāyāsi rājañño setabyakehi brāhmaṇagahapatikehi
parivuto    yena   sīsapāvanaṃ   yenāyasmā   kumārakassapo   tenupasaṅkami
upasaṅkamitvā   āyasmatā   kumārakassapena   saddhiṃ   sammodi  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi  .  setabyakāpi  kho
brāhmaṇagahapatikā       appekacce       āyasmantaṃ      kumārakassapaṃ
abhivādetvā   ekamantaṃ  nisīdiṃsu  appekacce  āyasmatā  kumārakassapena
saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ
nisīdiṃsu     appekacce     yenāyasmā     kumārakassapo     tenañjaliṃ
paṇāmetvā   ekamantaṃ   nisīdiṃsu   appekacce   nāmagottaṃ   sāvetvā
@Footnote: 1-4 Ma. pāyāsipi. 2 Ma. itisaddo natthi. 3 Yu. paraloko.
Ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     {302.3}  Ekamantaṃ  nisinno  kho  pāyāsi  rājañño  āyasmantaṃ
kumārakassapaṃ  etadavoca  ahañhi  bho  kassapa evaṃvādī evaṃdiṭṭhī itipi natthi
paro   loko   natthi  sattā  opapātikā  natthi  sukatadukkaṭānaṃ  kammānaṃ
phalaṃ  vipākoti  .  sohaṃ 1- rājañña evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ
vā  kathañhi  nāma  evaṃ  vadeyya  itipi  natthi  paro  loko natthi sattā
opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti
     {302.4}     tenahi    rājañña    taññevettha    paṭipucchissāmi
yathā   te   khameyya  tathā  naṃ  byākareyyāsi  taṃ  kiṃ  maññasi  rājañña
ime  candimasuriyā  imasmiṃ  vā loke parasmiṃ vā devā vā [2]- manussā
vāti   .   ime   bho  kassapa  candimasuriyā  parasmiṃ  loke  na  imasmiṃ
devā   te   na  manussāti  .  imināpi  kho  te  rājañña  pariyāyena
evaṃ   hotu   itipi   atthi   paro   loko  atthi  sattā  opapātikā
atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.



             The Pali Tipitaka in Roman Character Volume 10 page 353-355. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=302&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=302&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=302&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=302&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=302              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :