Mahāparinibbānasuttaṃ
[67] Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
gijjhakūṭe pabbate . tena kho pana samayena rājā māgadho ajātasattu
vedehiputto vajjiṃ 1- abhiyātukāmo hoti . so evamāha
ahaṃ hi me vajjiṃ evaṃmahiddhike evaṃmahānubhāve ucchejjāmi vajjiṃ
vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
{67.1} Athakho rājā māgadho ajātasattu vedehiputto vassakāraṃ
brāhmaṇaṃ magadhamahāmattaṃ āmantesi ehi tvaṃ brāhmaṇa yena bhagavā
tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā
vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha
rājā bhante māgadho ajātasattu vedehiputto bhagavato pāde
sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchatīti evañca vadehi rājā bhante māgadho ajātasattu
vedehiputto vajjiṃ abhiyātukāmo so evamāha ahaṃ hi me vajjī
evaṃmahiddhike evaṃmahānubhāve ucchejjāmi vajjiṃ vināsessāmi
vajjiṃ anayabyasanaṃ āpādessāmi vajjinti yathā ca te bhagavā
byākaroti taṃ sādhukaṃ uggahetvā mama āroceyyāsi na hi
tathāgatā vitathaṃ bhaṇantīti.
{67.2} Evaṃ bhoti kho vassakāro brāhmaṇo magadhamahāmatto
rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā
bhaddāni bhaddāni yānāni yojetvā bhaddaṃ bhaddaṃ yānaṃ
@Footnote: 1 Ma. Yu. vajjī. ito paraṃ īdisameva. 2 Ma. ucchecchāmi. ito paraṃ īdisameva.
Abhiruhitvā bhaddehi bhaddehi yānehi rājagahamhā niyyāsi yena
gijjhakūṭo pabbato tena pāyāsi yāvatikā yānassa bhūmi yānena
gantvā yānā paccorohitvā pattiko va yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vassakāro
brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca rājā bho gotama
māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā
vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati
rājā bho gotama māgadho ajātasattu vedehiputto vajjiṃ abhiyātukāmo
so evamāha ahaṃ hi me vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjāmi
vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
[68] Tena kho pana samayena āyasmā ānando bhagavato
piṭṭhito ṭhito hoti bhagavantaṃ vījiyamāno 1-.
{68.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinti te
ānanda sutaṃ vajjī abhiṇhasannipātā sannipātabahulāti . Sutaṃ metaṃ bhante
vajjī abhiṇhasannipātā sannipātabahulāti . yāvakīvañca ānanda vajjī
abhiṇhasannipātā sannipātabahulā bhavissanti 2- vuḍḍhiyeva 2- ānanda
@Footnote: 1 Ma. vijayamāno. Yu. vijamāno. 2 abhiṇhasannipātā bhavissanti sannipātabahulātipi
@pāṭhakkamena bhavitabbaṃ. 3 Ma. Yu. vuddhiyeva. ito paraṃ īdisameva.
Vajjīnaṃ pāṭikaṅkhā no parihāni.
{68.2} Kinti te ānanda sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti samaggā vajjikaraṇīyāni karontīti . sutaṃ metaṃ bhante vajjī
samaggā sannipatanti samaggā vuṭṭhahanti samaggā vajjikaraṇīyāni
karontīti . yāvakīvañca ānanda vajjī samaggā sannipatissanti samaggā
vuṭṭhahissanti samaggā vajjikaraṇīyāni karissanti vuḍḍhiyeva ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
{68.3} Kinti te ānanda sutaṃ vajjī apaññattaṃ na paññapenti 1-
paññattaṃ na samucchindanti yathāpaññatte porāṇe vajjidhamme
samādāya vattantīti . sutaṃ metaṃ bhante vajjī apaññattaṃ na
paññapenti paññattaṃ na samucchindanti yathāpaññatte porāṇe
vajjidhamme samādāya vattantīti . yāvakīvañca ānanda vajjī
apaññattaṃ na paññapessanti paññattaṃ na samucchindissanti
yathāpaññatte porāṇe vajjidhamme samādāya vattissanti vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
{68.4} Kinti te ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te sakkaronti garukaronti 2- mānenti pūjenti tesañca sotabbaṃ
maññantīti . sutaṃ metaṃ bhante vajjī ye te vajjīnaṃ vajjimahallakā
te sakkaronti garukaronti mānenti pūjenti tesañca sotabbaṃ
maññantīti . yāvakīvañca ānanda vajjī ye te vajjīnaṃ
@Footnote: 1 paññāpentītipi pāṭho. 2 Ma. garuṃ karonti. ito paraṃ īdisameva.
Vajjimahallakā te sakkarissanti garukarissanti mānessanti pūjessanti
tesañca sotabbaṃ maññissanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā
no parihāni.
{68.5} Kinti te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā na okkassa pasayha vāsentīti . sutaṃ metaṃ bhante vajjī yā tā
kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentīti. Yāvakīvañca
ānanda vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha
vāsessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
{68.6} Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti
mānenti pūjenti tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no
parihāpentīti . sutaṃ metaṃ bhante vajjī yāni tāni vajjī vajjicetiyāni
abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti
pūjenti tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti .
Yāvakīvañca ānanda vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni
ceva bāhirāni ca tāni sakkarissanti garukarissanti mānessanti pūjessanti
tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
{68.7} Kinti te ānanda sutaṃ vajjīnaṃ arahantesu
dhammikārakkhāvaraṇagutti susaṃvihitā kinti anāgatā ca
Arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ
vihareyyunti . sutaṃ metaṃ bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti
susaṃvihitā kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā
ca arahanto vijite phāsuṃ vihareyyunti . yāvakīvañca ānanda
vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti susaṃvihitā bhavissati kinti
anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto
vijite phāsuṃ vihareyyunti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā
no parihānīti.
[69] Athakho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ
āmantesi ekamidāhaṃ brāhmaṇa samayaṃ vesāliyaṃ viharāmi sārandade
cetiye tatrāhaṃ vajjīnaṃ ime satta aparihāniye dhamme desesiṃ
yāvakīvañca brāhmaṇa ime satta aparihāniyā dhammā vajjīsu
ṭhassanti imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti
vuḍḍhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti.
{69.1} Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto
bhagavantaṃ etadavoca ekamekenapi bho gotama aparihāniyena dhammena
samannāgatānaṃ vajjīnaṃ vuḍḍhiyeva pāṭikaṅkhā no parihāni ko pana
vādo sattahi aparihāniyehi dhammehi akaraṇīyā ca 1- bho gotama vajjī
raññā māgadhena ajātasattunā vedehiputtena yadidaṃ yuddhassa aññatra
upalāpanāya aññatra mithubhedāya handa cadāhi mayaṃ bho gotama
@Footnote: 1 Ma. Yu. va.
Gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ brāhmaṇa
kālaṃ maññasīti . athakho vassakāro brāhmaṇo magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
[70] Athakho bhagavā acirapakkante vassakāre brāhmaṇe
magadhamahāmatte āyasmantaṃ ānandaṃ āmantesi gaccha tvaṃ ānanda
yāvatikā bhikkhū rājagahaṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ
sannipātehīti . evaṃ bhanteti kho āyasmā ānando bhagavato
paṭissutvā yāvatikā bhikkhū rājagahaṃ upanissāya viharanti te
sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ
ṭhito kho āyasmā ānando bhagavantaṃ etadavoca sannipatito
bhante bhikkhusaṅgho yassadāni bhante bhagavā kālaṃ maññasīti.
{70.1} Athakho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho
bhagavā bhikkhū āmantesi satta vo bhikkhave aparihāniye dhamme
desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca
yāvakīvañca bhikkhave bhikkhū abhiṇhasannipātā sannipātabahulā
bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{70.2} Yāvakīvañca bhikkhave bhikkhū samaggā
sannipatissanti samaggā vuṭṭhahissanti samaggā
Saṅghakaraṇīyāni karissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
{70.3} Yāvakīvañca bhikkhave bhikkhū apaññattaṃ na paññapessanti
paññattaṃ na samucchindissanti yathāpaññattesu sikkhāpadesu
samādāya vattissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no
parihāni.
{70.4} Yāvakīvañca bhikkhave bhikkhū ye te bhikkhū therā rattaññū
cirapabbajitā saṅghapitaro saṅghaparināyakā te sakkarissanti
garukarissanti mānessanti pūjessanti tesañca sotabbaṃ
maññissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{70.5} Yāvakīvañca bhikkhave bhikkhū uppannāya taṇhāya
ponobbhavikāya na vasaṃ gacchissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
{70.6} Yāvakīvañca bhikkhave bhikkhū āraññakesu senāsanesu
sāpekkhā bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no
parihāni.
{70.7} Yāvakīvañca bhikkhave bhikkhū paccattaññeva satiṃ
upaṭṭhapessanti kinti anāgatā ca pesalā sabrahmacārī
āgaccheyyuṃ āgatā ca pesalā sabrahmacārī phāsuṃ 1- vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{70.8} Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā
bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni 2-.
@Footnote: 1 Ma. phāsu. 2 no parihānītītipi pāṭhena pana bhavitabbaṃ.
[71] Aparepi vo 1- bhikkhave satta aparihāniye dhamme desessāmi
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho
te bhikkhū bhagavato paccassosuṃ.
{71.1} Bhagavā etadavoca yāvakīvañca bhikkhave bhikkhū na kammārāmā
bhavissanti na kammaratā na kammārāmataṃ anuyuttā vuḍḍhiyeva bhikkhave
bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{71.2} Yāvakīvañca bhikkhave bhikkhū na bhassārāmā bhavissanti na
bhassaratā na bhassārāmataṃ anuyuttā vuḍḍhiyeva bhikkhave bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
{71.3} Yāvakīvañca bhikkhave bhikkhū na niddārāmā bhavissanti
na niddāratā na niddārāmataṃ anuyuttā vuḍḍhiyeva bhikkhave bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
{71.4} Yāvakīvañca bhikkhave bhikkhū na saṅgaṇikārāmā
bhavissanti na saṅgaṇikāratā na saṅgaṇikārāmataṃ anuyuttā
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{71.5} Yāvakīvañca bhikkhave bhikkhū na pāpicchā bhavissanti
na pāpikānaṃ icchānaṃ vasaṃ gatā vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā
no parihāni.
{71.6} Yāvakīvañca bhikkhave bhikkhū na pāpamittā bhavissanti na
pāpasahāyā na pāpasampavaṅkarā vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā
no parihāni.
{71.7} Yāvakīvañca bhikkhave bhikkhū na oramattakena visesādhigamena
antarā vosānaṃ āpajjissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā
no parihāni.
{71.8} Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā
@Footnote: 1 Sī. Yu. kho. sabbattha īdisameva.
Bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no
parihāni.
[72] Aparepi vo bhikkhave satta aparihāniye dhamme desessāmi
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho
te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca yāvakīvañca
bhikkhave bhikkhū saddhā bhavissanti .pe. hirimanā bhavissanti .
Ottappī bhavissanti . bahussutā bhavissanti . āraddhaviriyā
bhavissanti . upaṭṭhitassatī bhavissanti . paññavanto bhavissanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni . yāvakīvañca
bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti imesu
ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti vuḍḍhiyeva
bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
[73] Aparepi vo bhikkhave satta aparihāniye dhamme desessāmi
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho
te bhikkhū bhagavato paccassosuṃ.
{73.1} Bhagavā etadavoca yāvakīvañca bhikkhave bhikkhū
satisambojjhaṅgaṃ bhāvessanti .pe. dhammavicayasambojjhaṅgaṃ
bhāvessanti . viriyasambojjhaṅgaṃ bhāvessanti . pītisambojjhaṅgaṃ
bhāvessanti . passaddhisambojjhaṅgaṃ bhāvessanti . samādhisambojjhaṅgaṃ
bhāvessanti . upekkhāsambojjhaṅgaṃ bhāvessanti
Vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{73.2} Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā
bhikkhūsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
[74] Aparepi vo bhikkhave satta aparihāniye dhamme desessāmi
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho
te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca yāvakīvañca
bhikkhave bhikkhū aniccasaññaṃ bhāvessanti .pe. anattasaññaṃ
bhāvessanti . asubhasaññaṃ bhāvessanti . ādīnavasaññaṃ bhāvessanti .
Pahānasaññaṃ bhāvessanti . virāgasaññaṃ bhāvessanti . nirodhasaññaṃ
bhāvessanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni .
Yāvakīvañca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti
imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
[75] Aparepi vo bhikkhave cha aparihāniye dhamme desessāmi
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho
te bhikkhū bhagavato paccassosuṃ.
{75.1} Bhagavā etadavoca yāvakīvañca bhikkhave bhikkhū mettaṃ
kāyakammaṃ paccupaṭṭhapessanti sabrahmacārīsu āvi ceva raho ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{75.2} Yāvakīvañca bhikkhave bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhapessanti
.pe. Mettaṃ manokammaṃ paccupaṭṭhapessanti sabrahmacārīsu āvi ceva
raho ca vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{75.3} Yāvakīvañca bhikkhave bhikkhū ye te lābhā dhammikā
dhammaladdhā antamaso pattapariyāpannamattaṃpi tathārūpehi lābhehi
na 1- appaṭivibhattabhogī bhavissanti sīlavantehi sabrahmacārīhi
sādhāraṇabhogī vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{75.4} Yāvakīvañca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni
acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni
aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagatā
viharissanti sabrahmacārīhi āvi ceva raho ca vuḍḍhiyeva bhikkhave bhikkhūnaṃ
paṭikaṅkhā no parihāni.
{75.5} Yāvakīvañca bhikkhave bhikkhū yāyaṃ diṭṭhi ariyā niyyānikā
niyyāti takkarassa sammādukkhakkhayāya tathārūpāya diṭṭhiyā
diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
{75.6} Yāvakīvañca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu
ṭhassanti imesu ca chasu aparihāniyesu dhammesu bhikkhū sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
{75.7} Tatrapi sudaṃ bhagavā rājagahe viharanto gijjhakūṭe pabbate
etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti iti sīlaṃ iti samādhi iti paññā
sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso samādhiparibhāvitā
@Footnote: 1 Ma. Yu. nasaddo natthi. atireko bhaveyya.
Paññā mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ cittaṃ sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā 1- avijjāsavāti.
[76] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ āmantesi āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti.
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho
bhagavā mahatā bhikkhusaṅghena saddhiṃ yena ambalaṭṭhikā tadavasari . tatra
sudaṃ bhagavā ambalaṭṭhikāyaṃ viharati rājāgārake . tatrapi sudaṃ bhagavā
ambalaṭṭhikāyaṃ viharanto rājāgārake etadeva bahulaṃ bhikkhūnaṃ dhammiṃ
kathaṃ karoti itipi sīlaṃ itipi samādhi itipi paññā sīlaparibhāvito
samādhi mahapphalo hoti mahānisaṃso samādhiparibhāvitā paññā
mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ cittaṃ sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
[77] Athakho bhagavā ambalaṭṭhikāyaṃ yathābhirantaṃ viharitvā
āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena nāḷandā
tenupasaṅkamissāmāti . evaṃ bhanteti kho āyasmā ānando
bhagavato paccassosi . athakho bhagavā mahatā bhikkhusaṅghena saddhiṃ
yena nāḷandā tadavasari . tatra sudaṃ bhagavā nāḷandāyaṃ viharati
@Footnote: 1 ito paraṃ pāyato diṭṭhāsavāti dissati suttantanayena pana tayo āsavā ñātabbā.
Pāvādikambavane.
{77.1} Athakho āyasmā sārīputto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca evaṃ
pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi
vijjati añño samaṇo vā brāhmaṇo vā bhagavatā
bhiyyobhiññātaro yadidaṃ sambodhiyanti . uḷārā kho te ayaṃ
sārīputta āsabhivācā 1- bhāsitā ekaṃso gahito sīhanādo
nadito evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati
na cetarahi vajjati añño samaṇo vā brāhmaṇo vā bhagavatā
bhiyyobhiññātaro yadidaṃ sambodhiyanti
{77.2} kiṃ nu 2- sārīputta ye te ahesuṃ atītamaddhānaṃ arahanto
sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā
evaṃsīlā te bhagavanto ahesuṃ itipi evaṃdhammā . evaṃpaññā .
Evaṃvihārī . evaṃvimuttā te bhagavanto ahesuṃ itipīti . no hetaṃ
bhanteti 3-.
{77.3} Kiṃ pana [4]- sārīputta ye te bhavissanti anāgatamaddhānaṃ
arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā
evaṃsīlā te bhagavanto bhavissanti itipi evaṃdhammā . evaṃpaññā .
Evaṃvihārī . evaṃvimuttā te bhagavanto bhavissanti itipīti . no
hetaṃ bhanteti.
{77.4} Kiṃ pana sārīputta te ahaṃ etarahi arahaṃ sammāsambuddho
cetasā ceto paricca vidito evaṃsīlo bhagavā
@Footnote: 1 Ma. Yu. āsabhī vācā. 2 Ma. te. 3 Ma. Yu. itisaddo natthi. sabbattha
@īdisameva. 4 Ma. te. ito paraṃ īdisameva.
Itipi evaṃdhammo . evaṃpañño . evaṃvihārī . evaṃvimutto bhagavā
itipīti . no hetaṃ bhanteti . ettha ca hi 1- te sārīputta
atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariññāya
ñāṇaṃ 2- natthi atha kiñcetarahi te ayaṃ sārīputta uḷārā āsabhivācā
bhāsitā ekaṃso gahito sīhanādo nadito evaṃ pasanno ahaṃ
bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño
samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññātaro yadidaṃ
sambodhiyanti.
{77.5} Na kho me bhante atītānāgatapaccuppannesu arahantesu
sammāsambuddhesu cetopariññāya ñāṇaṃ atthi apica [3]- dhammanvayo
vidito seyyathāpi bhante rañño paccantimaṃ nagaraṃ daḷhadvāraṃ 4-
daḷhapākāratoraṇaṃ ekadvāraṃ tatrassa dovāriko paṇḍito
viyatto medhāvī añātānaṃ 5- nivāretā ñātānaṃ pavesetā so
tassa nagarassa samantā anucariyāya 6- pathaṃ anukkamamāno na passeyya
pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāranikkhamanamattaṃpi 7-
na passeyya tassa evamassa ye kho keci oḷārikā pāṇā
imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā dvārena
pavisanti vā nikkhamanti vāti evameva kho me bhante dhammanvayo
vidito ye te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā
@Footnote: 1 Sī. Ma. Yu. ettheva hi. 2 Sī. cetopariññāṇaṃ. Ma. Yu. cetopariyañāṇaṃ.
@3 Ma. me. 4 Sī. Ma. Yu. dalhuddāpaṃ. 5 Ma. Yu. aññātānaṃ. 6 Ma. Yu.
@anupariyāya. 7 Sī. Ma. Yu. vilāranissakkanamattampi.
Sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā
satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ
abhisambujjhiṃsu yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto
sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya
cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu
supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ
sammāsambodhiṃ abhisambujjhissanti bhagavāpi bhante etarahi arahaṃ
sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta bojjhaṅge
yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
{77.6} Tatrapi sudaṃ bhagavā nāḷandāyaṃ viharanto pāvādikambavane
etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti itipi sīlaṃ itipi samādhi itipi
paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso
samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ
cittaṃ sammadeva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā
avijjāsavāti.
[78] Athakho bhagavā nāḷandāyaṃ yathābhirantaṃ viharitvā
āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena pāṭaligāmo
tenupasaṅkamissāmāti . evaṃ bhanteti kho āyasmā ānando bhagavato
Paccassosi . athakho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena
pāṭaligāmo tadavasari . assosuṃ kho pāṭaligāmiyā 1- upāsakā
bhagavā kira pāṭaligāmaṃ anuppattoti . athakho pāṭaligāmiyā
upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho
pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ adhivāsetu no bhante
bhagavā āvasathāgāranti. Adhivāsesi bhagavā tuṇhībhāvena.
{78.1} Athakho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
yena āvasathāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā sabbasantharitaṃ 2-
santhataṃ āvasathāgāraṃ santharitvā āsanāni paññapetvā udakamaṇikaṃ 3-
patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ
ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ sabbasantharitaṃ
santhataṃ bhante āvasathāgāraṃ āsanāni paññattāni udakamaṇiko
patiṭṭhāpito telappadīpo āropito yassadāni bhante bhagavā kālaṃ
maññatīti.
{78.2} Athakho bhagavā pubbaṇhasamayaṃ 4- nivāsetvā pattacīvaraṃ
ādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami
upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ
@Footnote: 1 Ma. pāṭaligāmikā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. sabbasanthariṃ. 3 Yu.
@udakamaṇiṃ. 4 Ma. sāyaṇhasamayaṃ.
Thambhaṃ nissāya puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde
pakkhāletvā āvasathāgāraṃ pavisitvā pacchimabhittiṃ nissāya puratthābhimukho
nisīdi bhagavantaññeva purakkhatvā . pāṭaligāmiyāpi kho upāsakā
pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimabhittiṃ nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaññeva purakkhatvā.
[79] Athakho bhagavā pāṭaligāmiye upāsake āmantesi pañcime
gahapatayo ādīnavā dussīlassa sīlavipattiyā . katame pañca . idha
gahapatayo dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ
nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
{79.1} Puna caparaṃ gahapatayo dussīlassa sīlavipannassa pāpako
kittisaddo abbhuggacchati ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.
{79.2} Puna caparaṃ gahapatayo dussīlo sīlavipanno yaññadeva parisaṃ
upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ
yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto ayaṃ tatiyo ādīnavo
dussīlassa sīlavipattiyā.
{79.3} Puna caparaṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ
karoti ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
{79.4} Puna caparaṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ pañcamo
ādīnavo dussīlassa sīlavipattiyā . ime kho gahapatayo pañca ādīnavā
dussīlassa sīlavipattiyā.
[80] Pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya .
Katame pañca . idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ
mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ paṭhamo ānisaṃso sīlavato
sīlasampadāya.
{80.1} Puna caparaṃ gahapatayo sīlavato sīlasampannassa
kalyāṇo kittisaddo abbhuggacchati ayaṃ dutiyo ānisaṃso sīlavato
sīlasampadāya.
{80.2} Puna caparaṃ gahapatayo sīlavā sīlasampanno yaññadeva
parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ
yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto ayaṃ tatiyo
ānisaṃso sīlavato sīlasampadāya.
{80.3} Puna caparaṃ gahapatayo sīlavā sīlasampanno asammūḷho
kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.
{80.4} Puna caparaṃ gahapatayo sīlavā sīlasampanno kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ pañcamo
ānisaṃso sīlavato sīlasampadāya . ime kho gahapatayo pañca
ānisaṃsā sīlavato sīlasampadāyāti.
[81] Athakho bhagavā pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā
kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā
uyyojesi abhikkantā kho gahapatayo ratti yassadāni tumhe
kālaṃ maññathāti . evaṃ bhanteti kho pāṭaligāmiyā upāsakā
bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkamiṃsu . athakho bhagavā acirapakkantesu pāṭaligāmiyesu
Upāsakesu suññāgāraṃ pāvisi.
[82] Tena kho pana samayena sunidhavassakārā magadhamahāmattā
pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . tena kho pana
samayena sambahulā devatāyo sahasseva pāṭaligāme vatthūni
pariggaṇhanti . yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti
mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni
māpetuṃ yamhi padese majjhimā devatā vatthūni pariggaṇhanti
majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni
māpetuṃ yamhi padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ
tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ .
Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena
tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo.
{82.1} Athakho bhagavā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ
ānandaṃ āmantesi ko 1- nu kho ānanda pāṭaligāme nagaraṃ māpetīti.
Sunidhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti
vajjīnaṃ paṭibāhāyāti . seyyathāpi ānanda devehi tāvatiṃsehi
saddhiṃ sakko 2- mantetvā evameva kho ānanda sunidhavassakārā
magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya
idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena
sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo
@Footnote: 1 Ma. ke nu kho- māpentīti. 2 Ma. Yu. ayaṃ pāṭho natthi.
Yamhi padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ
tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ
yamhi padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ
tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ
yamhi padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha
raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yāvatā
ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agganagaraṃ
bhavissati pāṭaliputtaṃ puṭabhedanaṃ pāṭaliputtassa kho ānanda tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedā vāti.
[83] Athakho sunidhavassakārā magadhamahāmattā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā
kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ adhivāsetu
no bhante bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti .
Adhivāsesi bhagavā tuṇhībhāvena . athakho sunidhavassakārā
magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho
tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ
bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ kālo bho
gotama niṭṭhitaṃ bhattanti.
{83.1} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunidhavassakārānaṃ
Magadhamahāmattānaṃ āvasatho tenupasaṅkami upasaṅkamitvā paññatte
āsane nisīdi . athakho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ
sampavāresuṃ . athakho sunidhavassakārā magadhamahāmattā bhagavantaṃ
bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ
nisīdiṃsu . ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte
bhagavā imāhi gāthāhi anumodi
[84] Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo 1-
sīlavantettha bhojetvā saññate brahmacārino 2-.
Yā tattha devatā āsuṃ 3- tāsaṃ dakkhiṇamādise
tā pūjitā pūjayanti mānitā mānayanti naṃ.
Tato naṃ anukampanti mātā puttaṃva orasaṃ
devatānukampito poso sadā bhadrāni passatīti.
[85] Athakho bhagavā sunidhavassakāre magadhamahāmatte imāhi
gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . tena kho pana
samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito
anubandhā honti yenajja samaṇo gotamo dvārena nikkhamissati
taṃ gotamadvāraṃ nāma bhavissati yena titthena gaṅgānadiṃ 4- tarissati
taṃ gotamatitthaṃ nāma bhavissatīti . athakho bhagavā yena dvārena
@Footnote: 1 Yu. ... jātiko. 2 Ma. Yu. brahmacārayo. 3 Yu. assu. 4 Sī. Ma. Yu. gaṅgaṃ
@nadiṃ.
Nikkhami taṃ gotamadvāraṃ nāma ahosi . athakho bhagavā yena
gaṅgā nadī tenupasaṅkami . tena kho pana samayena gaṅgā nadī
pūrā hoti samatittikā kākapeyyā . appekacce manussā nāvaṃ
pariyesanti appekacce uḷumpaṃ pariyesanti appekacce kullaṃ
bandhanti pārā pāraṃ 1- gantukāmā.
{85.1} Athakho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ
vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva gaṅgāya
nadiyā orime tīre antarahito pārime tīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena.
Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante
appekacce uḷumpaṃ pariyesante appekacce kullaṃ bandhante pārā pāraṃ
gantukāme . athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni
kullaṃ [2]- jano ca 3- bandhati tiṇṇā medhāvino janāti.
Paṭhamabhāṇavāraṃ 4-.
[86] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi
āyāmānanda yena koṭigāmo tenupasaṅkamissāmāti . evaṃ bhanteti
kho āyasmā ānando bhagavato paccassosi . athakho bhagavā
mahatā bhikkhusaṅghena saddhiṃ yena koṭigāmo tadavasari . tatra
@Footnote: 1 Sī. Yu. aparāparaṃ. Ma. apārā pāraṃ. ito paraṃ īdisameva. Yu. orā pāraṃ.
@2 Ma. Yu. hi. 3 Ma. Yu. casaddo natthi. 4 Ma. ... vāro.
Sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi
{86.1} catunnaṃ bhikkhave ariyasaccānaṃ ananubodhā appaṭivedhā
evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca .
Katamesaṃ catunnaṃ . dukkhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā
evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca .
Dukkhasamudayassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ
dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca . dukkhanirodhassa
bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca . dukkhanirodhagāminiyā paṭipadāya
bhikkhave ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
{86.2} Tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhasamudayo 1-
ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhanirodho 2- ariyasaccaṃ anubuddhaṃ paṭividdhaṃ
dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ ucchinnā bhavataṇhā
khīṇā bhavanetti natthidāni punabbhavoti . idamavoca bhagavā idaṃ vatvāna
sugato athāparaṃ etadavoca satthā
[87] Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā
saṃsaritaṃ 3- dīghamaddhānaṃ tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni bhavanetti samūhatā
ucchinnaṃ mūlaṃ dukkhassa natthidāni punabbhavoti.
@Footnote: 1 Ma. Yu. dukkhasamudayaṃ. 2 Ma. Yu. dukkhanirodhaṃ. 3 Ma. Yu. saṃsitaṃ.
[88] Tatrapi sudaṃ bhagavā koṭigāme viharanto etadeva bahulaṃ
bhikkhūnaṃ dhammiṃ kathaṃ karoti iti sīlaṃ iti samādhi iti paññā
sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso samādhiparibhāvitā
paññā mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ cittaṃ
sammadeva āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā
avijjāsavāti.
[89] Athakho bhagavā koṭigāme yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ āmantesi āyāmānanda yena nādikā 1- tenupasaṅkamissāmāti.
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho
bhagavā mahatā bhikkhusaṅghena saddhiṃ yena nādikā tadavasari . tatra
sudaṃ bhagavā nādike viharati giñjakāvasathe . athakho āyasmā ānando
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi.
{89.1} Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca sāḷho nāma bhante bhikkhu nādike kālakato tassa kā
gati ko abhisamparāyo nandā nāma bhante bhikkhunī nādike kālakatā
tassā kā gati ko abhisamparāyo sudatto nāma bhante upāsako
nādike kālakato tassa kā gati ko abhisamparāyo sujātā
nāma bhante upāsikā nādike kālakatā tassā kā
@Footnote: 1 Sī. Ma. nātikā. ito paraṃ īdisameva.
Gati ko abhisamparāyo kakudho 1- nāma bhante upāsako nādike
kālakato tassa kā gati ko abhisamparāyo kāraḷimbho 2-
nāma bhante upāsako .pe. nikaṭo nāma bhante upāsako .pe.
Kaṭissaho nāma bhante upāsako .pe. tuṭṭho nāma bhante
upāsako .pe. santuṭṭho nāma bhante upāsako .pe. bhaṭo 3-
nāma bhante upāsako .pe. subhaṭo 4- nāma bhante upāsako
nādike kālakato tassa kā gati ko abhisamparāyoti.
{89.2} Sāḷho ānanda bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihāsi nandā ānanda bhikkhunī
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā
tattha parinibbāyinī anāvattidhammā tasmā lokā sudatto
ānanda upāsako tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ
karissati sujātā ānanda upāsikā tiṇṇaṃ saññojanānaṃ
parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā 5-
kakudho ānanda upāsako pañcannaṃ orambhāgiyānaṃ saññojanānaṃ
parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā
lokā kāraḷimbho ānanda upāsako .pe. nikaṭo ānanda
upāsako . kaṭissaho ānanda upāsako . tuṭṭho ānanda
@Footnote: 1 Ma. kukkuṭo. 2 Sī. Yu. kāliṅgo. Ma. kāḷimbho. ito paraṃ īdisameva.
@3 Sī. Ma. Yu. bhaddo. 4 Sī. Ma. Yu. subhaddo. 5 Ma. sambodhiparāyaṇā.
Upāsako . santuṭṭho ānanda upāsako . bhaṭo ānanda
upāsako . subhaṭo ānanda upāsako pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo
tasmā lokā paropaññāsa 1- ānanda nādike upāsakā kālakatā
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha
parinibbāyino anāvattidhammā tasmā lokā chādhikā 2- navuti ānanda
nādike upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā
dukkhassantaṃ karissanti dasātirekāni 3- ānanda pañcasatāni nādike
upāsakā kālakatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā
avinipātadhammā niyatā sambodhiparāyanā
{89.3} anacchariyaṃ kho panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya
tasmiṃ tasmiṃ kho 4- kālakate tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha
vihesāvesā 5- ānanda tathāgatassa tasmātihānanda dhammadāsaṃ nāma
dhammapariyāyaṃ desessāmi yena samannāgato ariyasāvako ākaṅkhamāno
attanā va attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni 6-
khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
{89.4} katamo ca so ānanda dhammādāso dhammapariyāyo
yena samannāgato ariyasāvako ākaṅkhamāno attanā va
attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni
@Footnote: 1 Ma. paropaññāsaṃ. 2 Ma. Yu. sādhikā. 3 Ma. Yu. sātirekāni.
@4 Ma. tasmiṃ yeva kālaṃkate. Yu. ... ce. 5 Ma. vihesā hesā.
@6 Yu. ... yoniyo. ito paraṃ īdisameva.
Khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
{89.5} idhānanda ariyasāvako buddhe aveccappasādena
samannāgato hoti itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti dhamme aveccappasādena
samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko
ehipassiko opanayiko paccattaṃ veditabbo viññūhīti saṅghe
aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho
ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho
sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni
aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti
{89.6} ariyakantehi sīlehi samannāgato hoti akhaṇḍehi
acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi
aparāmaṭṭhehi samādhisaṃvattanikehi ayaṃ kho ānanda dhammādāso
dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno
attanā va attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni
khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti.
{89.7} Tatrapi sudaṃ bhagavā nādike viharanto giñjakāvasathe
etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti iti sīlaṃ iti samādhi iti
paññā sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso
samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā
paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
[90] Athakho bhagavā nādike yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ āmantesi āyāmānanda yena vesālī tenupasaṅkamissāmāti.
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho
bhagavā mahatā bhikkhusaṅghena saddhiṃ yena vesālī tadavasari . tatra sudaṃ
bhagavā vesāliyaṃ viharati ambapālivane . tatra kho bhagavā bhikkhū
āmantesi
{90.1} sato bhikkhave bhikkhu vihareyya sampajāno ayaṃ te 1-
amhākaṃ anusāsanī . kathañca bhikkhave bhikkhu sato hoti. Idha bhikkhave
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ . vedanāsu . citte . Dhammesu dhammānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ .
Evaṃ kho bhikkhave bhikkhu sato hoti.
{90.2} Kathañca bhikkhave bhikkhu sampajāno hoti . idha
bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī
hoti ālokite vilokite sampajānakārī hoti
@Footnote: 1 Ma. Yu. vo. ito paraṃ īdisameva.
Sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe
sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī
hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti .
Evaṃ kho bhikkhave bhikkhu sampajāno hoti . sato bhikkhave bhikkhu
vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti.
[91] Assosi kho ambapālī gaṇikā bhagavā kira vesāliṃ
anuppatto vesāliyaṃ viharati mayhaṃ ambavaneti . athakho ambapālī
gaṇikā bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ
abhiruhitvā bhaddehi bhaddehi yānehi vesāliyā niyyāsi yena
sako ārāmo tena pāyāsi yāvatikā yānassa bhūmi yānena
gantvā yānā paccorohitvā pattikā 1- yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi
samādapesi samuttejesi sampahaṃsesi . athakho ambapālī gaṇikā
bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā
svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā
tuṇhībhāvena . athakho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Ma. Yu. pattikāva.
[92] Assosuṃ kho vesālikā licchavī bhagavā kira vesāliṃ
anuppatto vesāliyaṃ viharati ambapālivaneti . athakho te licchavī
bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā
bhaddehi bhaddehi yānehi vesāliyā niyyiṃsu . tatra ekacce licchavī
nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā ekacce licchavī
pītā honti pītavaṇṇā pītavatthā pītālaṅkārā ekacce licchavī
lohitakā 1- honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā
ekacce licchavī odātā honti odātavaṇṇā odātavatthā
odātālaṅkārā . athakho ambapālī gaṇikā daharānaṃ daharānaṃ
licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yuggena yuggaṃ 2- paṭivaṭṭesi.
{92.1} Athakho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ kiṃ je
ambapāli daharānaṃ daharānaṃ licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ
yuggena yuggaṃ paṭivaṭṭesīti . tathā hi pana me ayyaputtā bhagavā
nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . dehi je
ambapāli etaṃ bhattaṃ satasahassenāti . sace hi 3- me ayyaputtā
vesāliṃ sāhāraṃ dassatha evaṃpi mahantaṃ 4- bhattaṃ na dassāmīti.
{92.2} Athakho te licchavī aṅgulī poṭhesuṃ 5- jitamhā vata bho ambapālikāya
vañcitamhā 6- vata bho ambapālikāyāti 7- . athakho te licchavī
@Footnote: 1 lohitā ... lohitālaṅkārā 2 yuropiyavinayapotthakeyeva īsāya īsaṃ cakkena cakkaṃ
@yuggena yuggaṃ akkhena akkhanti pālikkamo dissati. 3 Ma. Yu. pi. 4 Ma. evamahaṃ
@taṃ 5 Ma. aṅguliṃ phoṭesuṃ. ito paraṃ īdisameva. 6 Sī. Yu. parājitamhā.
@7 Ma. ambakāyāti.
Yena ambapālivanaṃ tena pāyiṃsu . addasā kho bhagavā te
licchavī dūrato va āgacchante disvāna bhikkhū āmantesi yesaṃ
bhikkhave bhikkhūnaṃ devā tāvatiṃsā adiṭṭhapubbā oloketha bhikkhave
licchaviparisaṃ avaloketha 1- bhikkhave licchaviparisaṃ upasaṃharatha bhikkhave
licchaviparisaṃ tāvatiṃsasadisanti . athakho te licchavī yāvatikā yānassa
bhūmi yānena gantvā yānā paccorohitvā pattikā va yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
{92.3} Athakho te licchavī bhagavatā dhammiyā kathāya sandassitā
samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ adhivāsetu
no bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti [2]- .
Adhivāsitaṃ 3- kho me licchavī svātanāya ambapāligaṇikāya bhattanti 4-.
Athakho te licchavī aṅgulī poṭhesuṃ jitamhā vata bho ambapālikāya
vañcitamhā vata bho ambapālikāyāti . athakho te licchavī bhagavato
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
{92.4} Athakho ambapālī gaṇikā tassā rattiyā accayena
sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato
@Footnote: 1 Ma. apaloketha. 2 Ma. athakho bhagavā te licchavī etadavoca. 3 Sī. Ma. Yu.
@adhivuttaṃ. 4 yuropiyavinayapotthake pana adhivutthomhi licchavī svātanāya gaṇikāya
@bhattantīti pālikkamo dissati.
Kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . athakho
bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ
bhikkhusaṅghena yena ambapāligaṇikāya parivesanaṃ 1- tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . athakho ambapālī gaṇikā
buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
santappesi sampavāresi . athakho ambapālī gaṇikā bhagavantaṃ
bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ
nisīdi . ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ
etadavoca imāhaṃ bhante ārāmaṃ buddhappamukhassa bhikkhusaṅghassa
dammīti . paṭiggahesi bhagavā ārāmaṃ . athakho bhagavā ambapāliṃ
gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi . tatra 2- sudaṃ bhagavā vesāliyaṃ
viharanto ambapālivane etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti
iti sīlaṃ iti samādhi iti paññā sīlaparibhāvito samādhi mahapphalo hoti
mahānisaṃso samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā
paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
[93] Athakho bhagavā ambapālivane yathābhirantaṃ viharitvā
āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena
veḷuvagāmako tenupasaṅkamissāmāti . evaṃ bhanteti kho āyasmā
@Footnote: 1 Yu. parivesanā. 2 Ma. Yu. tatrapi. 3 Yu. beluvagāmako.
Ānando bhagavato paccassosi . athakho bhagavā mahatā bhikkhusaṅghena
saddhiṃ yena veḷuvagāmako tadavasari . tatra sudaṃ bhagavā veḷuvagāmake
viharati . tatra kho bhagavā bhikkhū āmantesi etha tumhe bhikkhave
samantā vesāliṃ yathāmittaṃ 1- yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ
upagacchatha ahaṃ pana idheva veḷuvagāmake vassaṃ upagacchāmīti . evaṃ
bhanteti kho te bhikkhū bhagavato paṭissuṇitvā samantā vesāliṃ
yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchuṃ 3- .
Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi.
{93.1} Athakho bhagavato vassūpagatassa kharo ābādho uppajji
bāḷhā vedanā vattanti maraṇantikā . tatra 4- sudaṃ bhagavā sato
sampajāno adhivāsesi avihaññamāno . athakho bhagavato etadahosi
na kho me taṃ paṭirūpaṃ yohaṃ anāmantetvā upaṭṭhāke anapaloketvā
bhikkhusaṅghaṃ parinibbāyeyyaṃ yannūnāhaṃ imaṃ ābādhaṃ viriyena
paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyyanti . athakho bhagavā
taṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi .
Athakho bhagavato so ābādho paṭippassambhi . athakho bhagavā gilānā
vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārappacchāyāyaṃ
paññatte āsane nisīdi . athakho āyasmā ānando yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
@Footnote: 1 Sī. yathākhittaṃ. 2 Ma. Yu. upetha. 3 Ma. upagacchiṃsu. 4 Yu. tā.
@5 Yu. adhivāseti.
Ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca diṭṭhā [1]- bhante bhagavato phāsu diṭṭhaṃ [2]- bhante bhagavato
khamanīyaṃ apica me bhante madhurakajāto viya kāyo disāpi me na pakkhāyanti
dhammāpi maṃ na paṭibhanti bhagavato gelaññena apica me bhante ahosi kācideva
assāsamattā na tāva bhagavā parinibbāyissati na yāva bhagavā bhikkhusaṅghaṃ
ārabbha kiñcideva udāharatīti.
{93.2} Kiṃ panānanda bhikkhusaṅgho mayi paccāsiṃsati 3- desito
ānanda mayā dhammo anantaraṃ abāhiraṃ karitvā natthānanda
tathāgatassa dhammesu ācariyamuṭṭhi yassa nūna ānanda evamassa
ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā
so nūna ānanda bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya .
Tathāgatassa kho ānanda na evaṃ hoti ahaṃ kho bhikkhusaṅghaṃ
pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā . sakiṃ ānanda
tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati . ahaṃ kho
panānanda etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto
asītiko me vayo vattati.
{93.3} Seyyathāpi ānanda jarasakaṭaṃ 4- veḷumissakena 5-
yāpeti evameva kho ānanda veḷumissakena maññe tathāgatassa
kāyo yāpeti . yasmiṃ ānanda samaye tathāgato sabbanimittānaṃ
amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ
upasampajja viharati phāsutaro ānanda tasmiṃ samaye
@Footnote: 1 Ma. diṭṭho me. Yu. diṭṭhā me. 2 Ma. Yu. me. 3 Ma. paccāsīsati.
@4 Ma. jajjarasakaṭaṃ. 5 Ma. vekhamissakena. Yu. vegha .... ito paraṃ īdisameva.
Tathāgatassa kāyo hoti . tasmātihānanda attadīpā viharatha
attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā .
Kathañca ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo
dhammadīpo dhammasaraṇo anaññasaraṇo . idhānanda bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ . vedanāsu . citte . dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ
kho ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo
dhammadīpo dhammasaraṇo anaññasaraṇo . ye hi keci ānanda
etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā
anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā tamatagge
me te ānanda bhikkhū bhavissanti ye keci sikkhākāmāti.
Mahāparinibbāne gāmakaṇḍaṃ samattaṃ.
Dutiyabhāṇavāraṃ.
[94] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
vesāliṃ piṇḍāya pāvisi vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi gaṇhāhi
ānanda nisīdanaṃ yena pāvālaṃ 1- cetiyaṃ tenupasaṅkamissāma
divāvihārāyāti . evaṃ bhanteti kho āyasmā ānando bhagavato
paṭissuṇitvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.
Athakho bhagavā yena pāvālaṃ cetiyaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi . āyasmāpi kho ānando bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
{94.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā
etadavoca ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ
gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ
ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ yassa kassaci ānanda
cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā
anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda kappaṃ
vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro
iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ
vā tiṭṭheyya kappāvasesaṃ vāti.
{94.2} Evaṃpi kho āyasmā ānando bhagavatā oḷārike
nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ
na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto . dutiyampi
kho bhagavā .pe. tatiyampi kho bhagavā āyasmantaṃ ānandaṃ
āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ
ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ
@Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.
Bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ
cetiyaṃ yassa kassaci ānanda cattāro iddhipādā bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so
ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa
kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā
vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
{94.3} Evaṃpi kho āyasmā ānando bhagavatā oḷārike
nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi
paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu
sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya
hitāya sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto .
Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha tvaṃ ānanda
yassadāni kālaṃ maññasīti . evaṃ bhanteti kho āyasmā ānando
bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
[95] Athakho māro pāpimā acirapakkante āyasmante ānande
yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . Ekamantaṃ
ṭhito kho māro pāpimā bhagavantaṃ etadavoca parinibbātudāni
bhante bhagavā parinibbātu sugato parinibbānakālodāni
Bhante bhagavato
{95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti
paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desessantīti etarahi kho pana bhante bhikkhū bhagavato sāvakā viyattā
vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti
paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
desenti parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato
{95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti paññapessanti
paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
Desessantīti etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā
viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti
desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu
sugato parinibbānakālodāni bhante bhagavato
{95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti
paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desessantīti etarahi kho pana bhante upāsakā bhagavato sāvakā
viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti
desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavato
{95.4} Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ
pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti
viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā
ācikkhissanti desessanti paññapessanti paṭṭhapessanti
vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ
sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti
etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā
visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti
paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
desenti parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato
{95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati
phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti
etarahi kho pana bhante bhagavato idaṃ brahmacariyaṃ iddhañceva phītañca
vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ parinibbātudāni
bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante
Bhagavatoti . evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca
appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
{95.6} Athakho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji 1- . ossaṭṭhe ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo
ahosi bhiṃsanako lomahaṃso 3- devadundabhiyo ca phaliṃsu . Athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
[96] Tulamatulañca sambhavaṃ
bhavasaṅkhāramavassajji muni
ajjhattarato samāhito
abhindi 4- kavacamivattasambhavanti.
[97] Athakho āyasmato ānandassa etadahosi acchariyaṃ vata
bho abbhūtaṃ vata bho mahā vatāyaṃ bhūmicālo sumahā vatāyaṃ
bhūmicālo bhiṃsanako lomahaṃso 5- devadundabhiyo 6- ca phaliṃsu ko nu kho
hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti . athakho
āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ
bhante mahā vatāyaṃ bhante bhūmicālo sumahā vatāyaṃ bhante
bhūmicālo bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu ko nu kho
@Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida.
@5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ
@īdisameva.
Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
[98] Aṭṭha kho ime ānanda hetū aṭṭha paccayā mahato
bhūmicālassa pātubhāvāya. Katame aṭṭha.
{98.1} Ayaṃ ānanda mahāpaṭhavī udake patiṭṭhitā udakaṃ vāte
patiṭṭhitaṃ vāto ākāsaṭṭho hoti so kho ānanda samayo yaṃ mahāvātā
vāyanti mahāvātā vāyantā udakaṃ kampenti udakaṃ kampitaṃ paṭhaviṃ
kampeti ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
{98.2} Puna caparaṃ ānanda samaṇo vā hoti brāhmaṇo vā iddhimā
cetovasippatto devo vā mahiddhiko mahānubhāvo tassa 1- parittā
paṭhavisaññā bhāvitā hoti appamāṇā āposaññā so imaṃ
paṭhaviṃ kampeti saṅkampeti sampakampeti sampavedheti ayaṃ dutiyo
hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
{98.3} Puna caparaṃ ānanda yadā bodhisatto tusitā kāyā cavitvā
sato sampajāno mātu kucchiṃ okkamati tadāyaṃ paṭhavī kampati saṅkampati
sampakampati sampavedhati ayaṃ tatiyo hetu tatiyo paccayo mahato
bhūmicālassa pātubhāvāya.
{98.4} Puna caparaṃ ānanda yadā bodhisatto sato sampajāno
mātu kucchimhā nikkhamati tadāyaṃ paṭhavī kampati saṅkampati sampakampati
sampavedhati ayaṃ catuttho hetu catuttho paccayo mahato bhūmicālassa
pātubhāvāya.
@Footnote: 1 Sī. Yu. yassa.
{98.5} Puna caparaṃ ānanda yadā tathāgato anuttaraṃ sammāsambodhiṃ
abhisambujjhati tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati
ayaṃ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya.
Puna caparaṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavattesi 1-
tadāyaṃ paṭhavī kampati saṅkampati sampakampati sampavedhati ayaṃ
chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
{98.6} Puna caparaṃ ānanda yadā tathāgato sato sampajāno
āyusaṅkhāraṃ ossajjati tadāyaṃ paṭhavī kampati saṅkampati sampakampati
sampavedhati ayaṃ sattamo hetu sattamo paccayo mahato bhūmicālassa
pātubhāvāya.
{98.7} Puna caparaṃ ānanda yadā tathāgato anupādisesāya
nibbānadhātuyā parinibbāyati tadāyaṃ paṭhavī kampati saṅkampati
sampakampati sampavedhati ayaṃ aṭṭhamo hetu aṭṭhamo paccayo
mahato bhūmicālassa pātubhāvāya . ime kho ānanda aṭṭha hetū
aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti.
[99] Aṭṭha kho imā ānanda parisā. Katamā aṭṭha. Khattiyaparisā
brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā
tāvatiṃsaparisā māraparisā brahmaparisā . abhijānāmi kho panāhaṃ
ānanda anekasataṃ khattiyaparisaṃ upasaṅkamitvā 2- . tatrapi mayā
sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā .
@Footnote: 1 Ma. Yu. pavatteti. 2 upasaṅkamitātipi pāṭho.
Tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti
yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti . Dhammiyā ca
kathāya sandassemi samādapemi samuttejemi sampahaṃsemi bhāsamānañca
maṃ na jānanti ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā
ca kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā
antaradhāyāmi antarahitañca maṃ na jānanti ko nu kho ayaṃ antarahito
devo vā manusso vāti . abhijānāmi kho panāhaṃ ānanda anekasataṃ
brāhmaṇaparisaṃ .pe. gahapatiparisaṃ .pe. samaṇaparisaṃ .pe.
Cātummahārājikaparisaṃ .pe. tāvatiṃsaparisaṃ .pe. māraparisaṃ .pe.
Brahmaparisaṃ upasaṅkamitvā . tatrapi mayā sannisinnapubbañceva
sallapitapubbañca sākacchā ca samāpajjitapubbā . tattha yādisako
tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti yādisako tesaṃ saro
hoti tādisako mayhaṃ saro hoti . dhammiyā ca kathāya sandassemi
samādapemi samuttejemi sampahaṃsemi bhāsamānañca maṃ na jānanti
ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā ca kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā
antaradhāyāmi antarahitañca maṃ na jānanti ko nu kho ayaṃ antarahito
devo vā manusso vāti. Imā kho ānanda aṭṭha parisā.
[100] Aṭṭha kho imāni ānanda abhibhāyatanāni . katamāni
Aṭṭha . ajjhattaṃrūpasaññī eko bahiddhārūpāni passati parittāni
suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī
hoti idaṃ paṭhamaṃ abhibhāyatanaṃ.
{100.1} Ajjhattaṃrūpasaññī eko bahiddhārūpāni passati
appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi
passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ.
{100.2} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti
evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ.
{100.3} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti
evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
{100.4} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni seyyathāpi nāma
ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ seyyathā 1- vā
pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ
nīlanidassanaṃ nīlanibhāsaṃ evameva ajjhattaṃarūpasaññī eko
bahiddhārūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni
tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ pañcamaṃ
abhibhāyatanaṃ.
{100.5} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni seyyathāpi nāma
kaṇṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ seyyathā
@Footnote: 1 Ma. seyyathāpi. ito paraṃ īdisameva.
Vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ
pītanidassanaṃ pītanibhāsaṃ evameva ajjhattaṃarūpasaññī eko
bahiddhārūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni
tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ chaṭṭhaṃ
abhibhāyatanaṃ.
{100.6} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni
seyyathāpi nāma bandhujīvakaṃ pupphaṃ lohitakaṃ lohitakavaṇṇaṃ
lohitakanidassanaṃ lohitakanibhāsaṃ seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ
ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ
lohitakanibhāsaṃ evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni
tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ sattamaṃ
abhibhāyatanaṃ.
{100.7} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni
seyyathāpi nāma osadhitārakā odātā odātavaṇṇā
odātanidassanā odātanibhāsā seyyathā vā pana taṃ vatthaṃ
bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ
odātanibhāsaṃ evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni
passati odātāni odātavaṇṇāni odātanidassanāni
tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ aṭṭhamaṃ
Abhibhāyatanaṃ. Imāni kho ānanda aṭṭha abhibhāyatanāni.
[101] Aṭṭha kho ime ānanda vimokkhā . katame aṭṭha.
Rūpī rūpāni passati ayaṃ paṭhamo vimokkho . ajjhattaṃarūpasaññī
bahiddhārūpāni passati ayaṃ dutiyo vimokkho . subhanteva adhimutto
hoti ayaṃ tatiyo vimokkho . sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto
ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ catuttho
vimokkho . sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamo
vimokkho . sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti
ākiñcaññāyatanaṃ upasampajja viharati ayaṃ chaṭṭho vimokkho . sabbaso
ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ
upasampajja viharati ayaṃ sattamo vimokkho . sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja viharati ayaṃ aṭṭhamo vimokkho . ime kho ānanda
aṭṭha vimokkhā.
[102] Ekamidāhaṃ ānanda samayaṃ uruvelāyaṃ viharāmi najjā
nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . athakho
ānanda māro pāpimā yenāhaṃ tenupasaṅkami upasaṅkamitvā
ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho ānanda māro pāpimā
Maṃ etadavoca parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavatoti evaṃ vutte ahaṃ ānanda
māraṃ pāpimantaṃ 1- etadavocaṃ
{102.1} na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū
na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā
dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ
uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti
vivarissanti vibhajissanti uttānīkarissanti 2- uppannaṃ parappavādaṃ
sahadhammena suniggahitaṃ 3- niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
{102.2} Na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo
na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā
dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ
ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti
paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desessanti.
{102.3} Na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā
na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā
dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ
uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti
vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ
@Footnote: 1 Yu. pāpimaṃ. 2 Yu. uttānikarissanti. ito paraṃ īdisameva.
@3 Yu. suniggīhaṃ.
Sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
desessanti . na tāvāhaṃ pāpima parinibbāyissāmi yāva me
upāsikā na sāvikā bhavissanti viyattā vinītā visāradā
bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti
desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti
uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
{102.4} Na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ
brahmacariyaṃ iddhañceva bhavissati phītañca vitthārikaṃ bahujaññaṃ
puthubhūtaṃ yāva devamanussehi suppakāsitanti . idāneva 1- kho ānanda
ajja pāvāle 2- cetiye māro pāpimā yenāhaṃ tenupasaṅkami
upasaṅkamitvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho ānanda
māro pāpimā maṃ etadavoca parinibbātudāni bhante bhagavā parinibbātu
sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā
bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me
bhikkhū na sāvakā bhavissanti . Yāva me bhikkhuniyo na sāvikā bhavissanti.
Yāva me upāsakā na sāvakā bhavissanti . yāva me upāsikā na
sāvikā bhavissanti . yāva me idaṃ brahmacariyaṃ [3]- iddhañceva [4]-
bhavissati phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi
suppakāsitanti . etarahi kho pana bhante bhagavato
@Footnote: 1 Yu. idāniceva kho. 2 Ma. Yu. cāpāle. ito paraṃ īdisameva. 3-4 Ma. Yu. na.
Brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva
devamanussehi suppakāsitaṃ parinibbātudāni bhante bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
{102.5} Evaṃ vutte ahaṃ ānanda māraṃ pāpimantaṃ etadavocaṃ
appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati
ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti idāneva
kho ānanda ajja pāvāle cetiye tathāgatena satena sampajānena
āyusaṅkhāro ossaṭṭhoti.
{102.6} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānanti . alaṃdāni ānanda mā tathāgataṃ yāci
akālodāni ānanda tathāgataṃ yācanāyāti . dutiyampi kho āyasmā
ānando .pe. tatiyampi kho āyasmā ānando bhagavantaṃ
etadavoca tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya
sukhāya devamanussānanti.
{102.7} Saddahasi tvaṃ ānanda tathāgatassa bodhinti . evaṃ
bhante . atha kiñcarahi tvaṃ ānanda tathāgataṃ yāvatatiyakaṃ abhinippīḷesīti.
Sammukhā me taṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ yassa
kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā
yānīkatā 1- vatthukatā anuṭṭhitā paricitā susamāraddhā so
@Footnote: 1 Yu. yānikatā. ito paraṃ īdisameva.
Ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa
kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā
vatthukatā anuṭṭhitā paricitā susamāraddhā ākaṅkhamāno ānanda
tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti . saddahasi tvaṃ
ānandāti.
{102.8} Evaṃ bhante . tasmātihānanda tuyhevetaṃ dukkaṭaṃ
tuyhevetaṃ aparaddhaṃ yaṃ tvaṃ tathāgatena evaṃ oḷārike nimitte
kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na
tathāgataṃ yāci tiṭṭhatu [1]- bhagavā kappaṃ tiṭṭhatu sugato kappaṃ
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānanti sace tvaṃ ānanda tathāgataṃ yāceyyāsi dve va
te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
[103] Ekamidāhaṃ ānanda samayaṃ rājagahe viharāmi gijjhakūṭe
pabbate . tatrāpi kho tāhaṃ ānanda āmantesiṃ ramaṇīyaṃ ānanda
rājagahaṃ ramaṇīyo [2]- gijjhakūṭo pabbato yassa kassaci ānanda
cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā
anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā
tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro
iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā
susamāraddhā so 3- ākaṅkhamāno ānanda tathāgato kappaṃ vā
@Footnote: 1 Ma. bhante. 2 Ma. ānanda. 3 Yu. ayaṃ pāṭho natthi.
Tiṭṭheyya kappāvasesaṃ vāti evampi kho tvaṃ ānanda tathāgatena
oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi
paṭivijjhituṃ na tathāgataṃ yāci tiṭṭhatu [1]- bhagavā kappaṃ tiṭṭhatu
sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya
hitāya sukhāya devamanussānanti sace tvaṃ ānanda tathāgataṃ
yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ
adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
[104] Ekamidāhaṃ ānanda samayaṃ tattheva rājagahe viharāmi
gotamanigrodhe 2- .pe. tattheva rājagahe viharāmi corappapāte.
Tattheva rājagahe viharāmi vebhārapasse sattapaṇṇaguhāyaṃ 3-. Tattheva
rājagahe viharāmi isigilipasse kāḷasilāyaṃ . tattheva rājagahe
viharāmi sītavane sappasoṇḍikapabbhāre . tattheva rājagahe viharāmi
tapodārāme . tattheva rājagahe viharāmi veḷuvane kalandakanivāpe.
Tattheva rājagahe viharāmi jīvakambavane . tattheva rājagahe viharāmi
maddakucchismiṃ migadāye.
{104.1} Tatrāpi kho tāhaṃ ānanda āmantesiṃ ramaṇīyaṃ
ānanda rājagahaṃ ramaṇīyo gijjhakūṭo pabbato ramaṇīyo
gotamanigrodho ramaṇīyo corappapāto ramaṇīyā vebhārapasse
sattapaṇṇaguhā ramaṇīyā isigilipasse kāḷasilā ramaṇīyo sītavane
sappasoṇḍikapabbhāro ramaṇīyo tapodārāmo ramaṇīyo
@Footnote: 1 Ma. bhante. 2 Yu. nigordhārāme. 3 Ma. Yu. sattapaṇñīguhāyaṃ. ito paraṃ
@īdisameva.
Veḷuvanakalandakanivāpo 1- ramaṇīyaṃ jīvakambavanaṃ ramaṇīyo maddakucchimigadāyo 2-
yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā
vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā
tiṭṭheyya kappāvasesaṃ vā.
{104.2} Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so 3-
ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti
evampi kho tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne
oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci
tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti sace tvaṃ
ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato paṭikkhipeyya
atha tatiyakaṃ adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ
aparaddhaṃ.
[105] Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi
udene cetiye . tatrāpi kho tāhaṃ ānanda āmantesiṃ ramaṇīyā
ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ yassa kassaci ānanda
cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya
kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā
@Footnote: 1 Ma. Yu. veḷuvane. 2 Ma. Yu. maddakucchismiṃ. 3 Yu. ayaṃ pāṭho natthi.
Bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā
so 1- ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya
kappāvasesaṃ vāti evampi kho tvaṃ ānanda tathāgatena oḷārike
nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ
na tathāgataṃ yāci tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānanti sace tvaṃ ānanda tathāgataṃ yāceyyāsi dve
va te vācā tathāgato paṭikkhipeyya atha tatiyakaṃ adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
[106] Ekamidāhaṃ ānanda samayaṃ idheva vesāliyaṃ viharāmi
gotamake cetiye .pe. idheva vesāliyaṃ viharāmi sattambe
cetiye . idheva vesāliyaṃ viharāmi bahuputte cetiye . idheva
vesāliyaṃ viharāmi sārandade cetiye . idāneva kho tāhaṃ
ānanda ajja pāvāle cetiye āmantesiṃ ramaṇīyā ānanda
vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ
sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ
cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ yassa kassaci ānanda cattāro
iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya
kappāvasesaṃ vā.
{106.1} Tathāgatassa kho ānanda cattāro
iddhipādā bhāvitā bahulīkatā yānīkatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda
tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti evampi kho
tvaṃ ānanda tathāgatena oḷārike nimitte kayiramāne oḷārike
obhāse kayiramāne nāsakkhi paṭivijjhituṃ na tathāgataṃ yāci tiṭṭhatu
bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti sace
tvaṃ ānanda tathāgataṃ yāceyyāsi dve va te vācā tathāgato
paṭikkhipeyya atha tatiyakaṃ adhivāseyya tasmātihānanda tuyhevetaṃ
dukkaṭaṃ tuyhevetaṃ aparaddhaṃ
{106.2} na nu evaṃ 1- ānanda mayā paṭikacceva 2-
akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo
aññathābhāvo taṃ kutettha ānanda labbhā yantaṃ jātaṃ bhūtaṃ
saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
{106.3} Yaṃ kho panetaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ
paṭinissaṭṭhaṃ ossaṭṭho āyusaṅkhāro ekaṃsena vācā [3]- bhāsitā
na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ
accayena tathāgato parinibbāyissatīti tañca 4- tathāgato jīvitahetu
puna paccāgamissatīti netaṃ ṭhānaṃ vijjati . āyāmānanda yena
mahāvanaṃ yena 5- kūṭāgārasālā tenupasaṅkamissāmāti . evaṃ
bhanteti kho āyasmā ānando bhagavato paccassosi . athakho
@Footnote: 1 Ma. etaṃ. 2 Sī. Yu. paṭigacceva. 3 Yu. bhagavatā. 4 Yu. taṃ vacanaṃ.
@5 Yu. ayaṃ pāṭho natthi ito paraṃ īdisameva.
Bhagavā āyasmatā ānandena saddhiṃ yena mahāvanaṃ yena
kūṭāgārasālā tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ
āmantesi gaccha tvaṃ ānanda yāvatikā bhikkhū vesāliṃ upanissāya
viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehīti . evaṃ bhanteti
kho āyasmā ānando bhagavato paṭissuṇitvā 1- yāvatikā bhikkhū
vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ
sannipātetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho āyasmā
ānando bhagavantaṃ etadavoca sannipatito bhante bhikkhusaṅgho
yassadāni bhante bhagavā kālaṃ maññatīti.
[107] Athakho bhagavā yena upaṭṭhānasālā tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū
āmantesi tasmātiha bhikkhave ye te 2- mayā dhammā abhiññā
desitā te vo sādhukaṃ uggahetvā āsevitabbā bhāvetabbā
bahulīkātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ
tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya
sukhāya devamanussānaṃ . katame ca te bhikkhave dhammā mayā abhiññā
desitā ye te 3- sādhukaṃ uggahetvā āsevitabbā bhāvetabbā
bahulīkātabbā yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ
tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya
@Footnote: 1 Yu. paṭissutvā. 2 Yu. vo. 3 Ma. Yu. vo.
Sukhāya devamanussānaṃ . seyyathīdaṃ . cattāro satipaṭṭhānā cattāro
sammappadhānā cattāro iddhipādā pañcindriyāni pañca
balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo . ime
kho te 1- bhikkhave dhammā mayā abhiññā desitā ye 2- te sādhukaṃ
uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ tadassa bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānanti.
{107.1} Athakho bhagavā bhikkhū āmantesi handadāni bhikkhave
āmantayāmi vo vayadhammā saṅkhārā appamādena sampādetha
na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ
accayena tathāgato parinibbāyissatīti . idamavoca bhagavā idaṃ
vatvāna 3- sugato athāparaṃ etadavoca satthā 4-
[108] Daharāpi ca ye vuḍḍhā ye bālā ye ca paṇḍitā
aḍḍhā ceva daḷiddā ca sabbe maccuparāyanā.
Yathāpi kumbhakārassa kataṃ mattikabhājanaṃ
khuddakañca mahantañca yañca pakkaṃ yañca āmakaṃ
sabbaṃ bhedapariyantaṃ evaṃ maccānajīvitaṃ.
Athāparaṃ etadavoca satthā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. te vo. Ma. ye vo. 3 Yu. vatvā. ito paraṃ
@īdisameva. 4 ito paraṃ sīhalapotthake paripakko vayo mayhaṃ ... dukkhassantaṃ
@karissatīti dissati.
Paripakko vayo mayhaṃ parittaṃ mama jīvitaṃ
pahāya vo gamissāmi kataṃ me saraṇamattano.
Appamattā satīmanto susīlā hotha bhikkhavo
susamāhitasaṅkappā sacittamanurakkhatha.
Yo imasmiṃ dhammavinaye appamatto viharissati 1-
pahāya jātisaṃsāraṃ dukkhassantaṃ karissatīti.
Tatiyabhāṇavāraṃ. 2-
[109] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
vesāliṃ piṇḍāya pāvisi vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto nāgāvalokitaṃ 3- vesāliṃ apaloketvā āyasmantaṃ
ānandaṃ āmantesi idaṃ pacchimakaṃ ānanda tathāgatassa
vesāliyā 4- dassanaṃ bhavissati āyāmānanda yena bhaṇḍagāmo 5-
tenupasaṅkamissāmāti . evaṃ bhanteti kho āyasmā ānando bhagavato
paccassosi.
{109.1} Athakho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena
bhaṇḍagāmo tadavasari . tatra sudaṃ bhagavā bhaṇḍagāme viharati .
Tatra kho bhagavā bhikkhū āmantesi catunnaṃ bhikkhave dhammānaṃ
ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ
mamañceva tumhākañca . katamesaṃ catunnaṃ . ariyassa bhikkhave
sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ
@Footnote: 1 Sī. Yu. vihessati. Ma. vihassati. 2 Yu. tatiyakabhāṇavāraṃ niṭṭhitaṃ. Ma. tatiyo
@bhāṇavāro. 3 Ma. Yu. nāgāpalokitaṃ. 4 Yu. vesālidassanaṃ. 5 Ma. bhaṇḍagāmo.
@ito paraṃ īdisameva.
Saṃsaritaṃ mamañceva tumhākañca . ariyassa bhikkhave samādhissa
ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ
mamañceva tumhākañca . ariyāya bhikkhave paññāya ananubodhā
appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva
tumhākañca . ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā
evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
{109.2} Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi
anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā
vimutti anubuddhā paṭividdhā ucchinnā bhavataṇhā khīṇā bhavanetti
natthidāni punabbhavoti . idamavoca bhagavā idaṃ vatvāna sugato
athāparaṃ etadavoca satthā
[110] Sīlaṃ samādhi paññā ca vimutti ca anuttarā
anubuddhā ime dhammā gotamena yasassinā
iti buddho abhiññāya dhammamakkhāti 1- bhikkhunaṃ
dukkhassantaṅkaro satthā cakkhumā parinibbuboti.
[111] Tatrapi sudaṃ bhagavā bhaṇḍagāme viharanto etadeva bahulaṃ
bhikkhūnaṃ dhammiṃ kathaṃ karoti iti sīlaṃ iti samādhi iti paññā
sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso samādhiparibhāvitā
paññā mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ cittaṃ sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā [2]- avijjāsavāti.
@Footnote: 1 Ma. Yu. dhammamakkhāsi. 2 Yu. diṭṭhāsavā.
[112] Athakho bhagavā bhaṇḍagāme yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ āmantesi āyāmānanda yena hatthigāmo ambagāmo
jambugāmo yena bhoganagaraṃ tenupasaṅkamissāmāti . evaṃ bhanteti
kho āyasmā ānando bhagavato paccassosi . athakho bhagavā
mahatā bhikkhusaṅghena saddhiṃ yena bhoganagaraṃ tadavasari . tatra
sudaṃ bhagavā bhoganagare viharati ānande cetiye . tatra kho bhagavā
bhikkhū āmantesi cattārome bhikkhave mahāpadese desessāmi
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
[113] Idha bhikkhave bhikkhu evaṃ vadeyya sammukhā metaṃ
āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ
vinayo idaṃ satthu sāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva
abhinanditabbaṃ nappaṭikkositabbaṃ . anabhinanditvā appaṭikkositvā
tāni padabyañjanāni sādhukaṃ uggahetvā sutte osāretabbāni 1- vinaye
sandassetabbāni . tāni ce sutte osāriyamānāni 2- vinaye
sandassiyamānāni na ceva sutte osaranti 3- na ca 4- vinaye sandissanti.
Niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ
imassa ca bhikkhuno duggahitanti iti hetaṃ bhikkhave chaḍḍeyyātha .
Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte
@Footnote: 1 Yu. otāretabbāni. 2 Yu. otāriyamānāni. ito paraṃ īdisameva. 3 Sī. Yu.
@otaranti. 4 Yu. na vinaye.
Ce 1- osaranti vinaye ce 2- sandissanti. Niṭṭhamettha gantabbaṃ addhā
idaṃ tassa bhagavato vacanaṃ imassa ca bhikkhuno sugahitanti idaṃ bhikkhave paṭhamaṃ
mahāpadesaṃ dhāreyyātha.
[114] Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma
āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa
sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ
satthu sāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ
nappaṭikkositabbaṃ . anabhinanditvā appaṭikkositvā tāni
padabyañjanāni sādhukaṃ uggahetvā sutte osāretabbāni vinaye
sandassetabbāni . tāni ce sutte osāriyamānāni vinaye
sandassiyamānāni na ceva sutte osaranti na ca vinaye sandissanti.
Niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ tassa
ca bhikkhusaṅghassa duggahitanti iti hetaṃ bhikkhave chaḍḍeyyātha .
Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte
ce 3- osaranti vinaye ca sandissanti . niṭṭhamettha gantabbaṃ addhā
idaṃ tassa bhagavato vacanaṃ tassa ca saṅghassa sugahitanti idaṃ
bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
[115] Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma
āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā
dhammadharā vinayadharā mātikādharā tesaṃ me therānaṃ sammukhā sutaṃ
@Footnote:1-2-3 Ma. Yu. ceva ... ca.
Sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsananti
tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ .pe. na
vinaye sandissanti . niṭṭhamettha gantabbaṃ addhā idaṃ na ceva
tassa bhagavato vacanaṃ tesañca therānaṃ duggahitanti iti hetaṃ
bhikkhave chaḍḍeyyātha . tāni ce sutte osāriyamānāni .pe.
Vinaye sandissanti . niṭṭhamettha gantabbaṃ addhā idaṃ tassa
bhagavato vacanaṃ tesañca therānaṃ sugahitanti idaṃ bhikkhave tatiyaṃ
mahāpadesaṃ dhāreyyātha.
[116] Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma
āvāse [1]- thero bhikkhu viharati bahussuto āgatāgamo dhammadharo
vinayadharo mātikādharo tassa me therassa sammukhā sutaṃ sammukhā
paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsananti tassa
bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ .
Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ
uggahetvā sutte osāretabbāni vinaye sandassitabbāni 2- .
Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva
sutte osaranti na ca 3- vinaye sandissanti . niṭṭhamettha gantabbaṃ
.pe. addhā idaṃ tassa bhagavato vacanaṃ tassa ca therassa sugahitanti idaṃ
bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha 4- . ime kho bhikkhave
cattāro mahāpadese dhāreyyāthāti . tatrapi sudaṃ bhagavā bhoganagare
@Footnote: 1 Ma. Yu. eko. 2 Ma. Yu. sandassetabbāni. 3 Yu. na vinaye .... 4 Yu.
@dhāreyyāthāti.
Viharati 1- ānande cetiye etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ
karoti iti sīlaṃ iti samādhi iti paññā sīlaparibhāvito
samādhi mahapphalo hoti mahānisaṃso samādhiparibhāvitā paññā
mahapphalā hoti mahānisaṃsā paññāparibhāvitaṃ cittaṃ sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
[117] Athakho bhagavā bhoganagare yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ āmantesi āyāmānanda yena pāvā tenupasaṅkamissāmāti .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho
bhagavā mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari . tatra sudaṃ
bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane . assosi
kho cundo kammāraputto bhagavā kira pāvaṃ anuppatto pāvāyaṃ viharati
mayhaṃ ambavaneti . athakho cundo kammāraputto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
{117.1} Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā
dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi .
Athakho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito
samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me
bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā
tuṇhībhāvena . athakho cundo kammāraputto bhagavato adhivāsanaṃ viditvā
@Footnote: 1 Ma. Yu. viharanto.
Uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
{117.2} Athakho cundo kammāraputto tassā rattiyā accayena
sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañca
sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti.
Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami
upasaṅkamitvā paññattāsane nisīdi . nisajja kho bhagavā cundaṃ
kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ paṭiyattaṃ tena
maṃ parivisa yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ
parivisāti . evaṃ bhanteti kho cundo kammāraputto bhagavato
paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ
parivisi yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ
parivisi.
{117.3} Athakho bhagavā cundaṃ kammāraputtaṃ āmantesi yante
cunda sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi nāhantaṃ cunda
passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya
aññatra tathāgatassāti . evaṃ bhanteti kho cundo kammāraputto
bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe
nikhaṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
Nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
{117.4} Athakho bhagavato cundassa kammāraputtassa bhattaṃ
bhuttāvissa kharo ābādho uppajji lohitapakkhandikā sabāḷhā 1-
vedanā vattanti maraṇantikā . tāpi 2- sudaṃ bhagavā sato sampajāno
adhivāsesi avihaññamāno . athakho bhagavā āyasmantaṃ ānandaṃ
āmantesi āyāmānanda yena kusinārā tenupasaṅkamissāmāti .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
[118] Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ
ābādhaṃ samphusi dhīro sabāḷhaṃ 3- maraṇantikaṃ.
Bhuttassa ve 4- sūkaramaddavena
byādhī sabāḷhā 5- udapādi satthu 6-
virecamāno 7- bhagavā avoca
gacchāmahaṃ kusināraṃ -* nagaranti.
(imā gāthāyo saṅgītikāle saṅgītikārakehi vuttā 8-)
[119] Athakho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ
tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi
iṅgha me tvaṃ ānanda catugguṇaṃ saṅghāṭiṃ paññapehi 9- kilantosmi
ānanda nisīdissāmīti . evaṃ bhanteti kho āyasmā ānando
@Footnote: 1-5 Ma. Yu. pabāḷhā. 2 Ma. Yu. tā. 3 Ma. Yu. pabāḷhaṃ. 4 Ma. Yu. ca.
@6 Po. Ma. Yu. satthuno. 7 Yu. viriccamāno. 8 Sī. Ma. Yu. ime pāṭhā natthi.
@9 Po. Yu. paññāpesi. ito paraṃ īdisameva.
@* mīkārkṛ´์ khagœ kusinaraṃ peḌna kusināraṃ
Bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññapesi . nisīdi bhagavā
paññatte āsane . nisajja kho bhagavā āyasmantaṃ ānandaṃ
āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi
ānanda pivissāmīti . evaṃ vutte āyasmā ānando bhagavantaṃ
etadavoca idāni bhante pañcamattāni sakaṭasatāni abhikkantāni
taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante
kakudhanadī 1- avidūre acchodakā sātodakā sītodakā setodakā 2-
supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattāni
ca sītīkarissatīti 3-.
{119.1} Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ
āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi
ānanda pivissāmīti . dutiyampi kho āyasmā ānando bhagavantaṃ
etadavoca idāni bhante pañcamattāni sakaṭasatāni abhikkantāni
taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante
kakudhanadī avidūre acchodakā sātodakā sītodakā setodakā
supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattānipi 4-
sītīkarissatīti.
{119.2} Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi
iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi ānanda
pivissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato
@Footnote: 1 Sī. Yu. kakutthā nadītipi kakudhā nadītipi pāṭho. Ma. kakudhānadī. 2 Sī. Yu.
@acchodikā sātodikā sītodikā setakā. 3 Po. Yu. sītaṃ karissatīti. ito paraṃ
@īdisameva. 4 Ma. Yu. gattāni ca.
Paṭissutvā pattaṃ gahetvā yena sā nadikā tenupasaṅkami .
Athakho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā
āyasmante ānande upasaṅkamante acchā vippasannā anāvilā
sandati 1- . athakho āyasmato ānandassa etadahosi acchariyaṃ
vata bho abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā 2-
ayaṃ hi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā
mayi upasaṅkamante acchā vippasannā anāvilā sandatīti . pattena
pānīyaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
etadavoca acchariyaṃ bhante abbhutaṃ bhante tathāgatassa mahiddhikatā
mahānubhāvatā 3- idāni sā bhante nadikā cakkacchinnā parittā
luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā
anāvilā sandittha pivatu bhagavā pānīyaṃ pivatu sugato pānīyanti .
Athakho bhagavā pānīyaṃ apāyi.
[120] Tena kho pana samayena pukkuso mallaputto āḷārassa
kālāmassa sāvako kusinārāya pāvaṃ addhānamaggapaṭipanno hoti .
Addasā kho pukkuso mallaputto bhagavantaṃ aññatarasmiṃ rukkhamūle
nisinnaṃ disvāna yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
pukkuso mallaputto bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ
bhante santena vata bhante pabbajitā vihārena viharanti bhūtapubbaṃ
@Footnote: 1 Ma. Yu. sandittha. 2-3 Po. mahānubhāvakatā.
Bhante āḷāro kālāmo addhānamaggapaṭipanno maggā okkamma
avidūre aññatarasmiṃ rukkhamūle divāvihāraṃ 1- nisīdi athakho bhante
pañcamattāni sakaṭasatāni āḷāraṃ kālāmaṃ nissāya nissāya atikkamiṃsu
athakho bhante aññataro puriso tassa sakaṭasatthassa piṭṭhito
piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami
upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca api bhante pañcamattāni
sakaṭasatāni atikkantāni addasāti na kho ahaṃ āvuso
addasanti kiṃ pana bhante saddaṃ assosīti na kho ahaṃ āvuso
saddaṃ assosinti kiṃ pana bhante sutto ahosīti na kho
ahaṃ āvuso sutto ahosinti kiṃ pana bhante saññī ahosīti
evamāvusoti so tvaṃ bhante saññī samāno jāgaro pañcamattāni
sakaṭasatāni nissāya nissāya atikkantāni neva addasa
{120.1} na pana saddaṃ assosi api hi 2- te bhante saṅghāṭi
rajena okiṇṇāti evamāvusoti athakho bhante tassa purisassa
etadahosi acchariyaṃ vata bho abbhutaṃ vata bho santena vata bho
pabbajitā vihārena viharanti yatra hi nāma saññī samāno
jāgaro pañcamattāni sakaṭasatāni nissāya nissāya
atikkantāni neva dakkhati na pana saddaṃ sossatīti āḷāre
kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmīti.
{120.2} Taṃ kiṃ maññasi pukkusa katamaṃ nu kho dukkarataraṃ vā
durabhisambhavataraṃ vā yo vā saññī samāno jāgaro pañcamattāni
@Footnote: 1 Yu. divāvihāre. 2 Ma. su..
Sakaṭasatāni nissāya nissāya atikkantāni neva passeyya
na pana saddaṃ suṇeyya yo vā saññī samāno jāgaro deve
vassante deve gaḷagaḷāyante vijjutāsu 1- niccharantīsu
asaniyā phalantiyā neva passeyya na pana saddaṃ suṇeyyāti .
Kiṃ hi bhante [2]- karissanti pañca vā sakaṭasatāni cha vā
sakaṭasatāni satta vā sakaṭasatāni aṭṭha vā sakaṭasatāni nava
vā sakaṭasatāni dasa vā sakaṭasatāni .pe. sahassaṃ vā sakaṭasatāni 3-
athakho etadeva dukkaratarañceva durabhisambhavatarañca yo saññī
samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu
niccharantīsu asaniyā phalantiyā neva passeyya na pana saddaṃ suṇeyyāti.
[121] Ekamidāhaṃ pukkusa samayaṃ ātumāyaṃ viharāmi bhūsāgāre.
Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjutāsu
niccharantīsu asaniyā phalantiyā avidūre bhūsāgārassa dve kassakā
bhātaro hatā cattāro ca balibaddā . athakho pukkusa ātumāyaṃ
mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā
cattāro ca balibaddā tenupasaṅkami . tena kho panāhaṃ pukkusa
samayena bhūsāgārā nikkhamitvā bhūsāgāradvāre abbhokāse caṅkamāmi.
Athakho pukkusa aññataro puriso tamhā mahājanakāyā yenāhaṃ
tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi .
@Footnote: 1 Ma. vijjullatāsu. ito paraṃ īdisameva. 2 Yu. tāni. 3 Ma. sakaṭasatasahassaṃ
@vā.
Ekamantaṃ ṭhitaṃ kho ahaṃ pukkusa taṃ purisaṃ etadavocaṃ kinnu kho
so āvuso mahājanakāyo sannipatitoti . idāni bhante deve
vassante deve gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā
dve kassakā bhātaro hatā cattāro ca balibaddā ettha 1- so
mahājanakāyo sannipatito tvaṃ pana bhante kva ahosīti .
Idheva kho ahaṃ āvuso ahosinti . kiṃ pana bhante addasāti .
Na kho ahaṃ āvuso addasanti . kiṃ pana bhante saddaṃ assosīti.
Na kho ahaṃ āvuso saddaṃ assosinti . kiṃ pana bhante sutto
ahosīti . na kho ahaṃ āvuso sutto ahosinti . kiṃ pana
bhante saññī ahosīti . evamāvusoti . so tvaṃ bhante saññī
samāno jāgaro deve vassante deve gaḷagaḷāyante vijjutāsu
niccharantīsu asaniyā phalantiyā neva addasa na pana saddaṃ
assosīti. Evamāvusoti.
{121.1} Athakho pukkusa tassa purisassa etadahosi acchariyaṃ
vata bho abbhutaṃ vata bho santena vata bho pabbajitā vihārena viharanti
yatra hi nāma saññī samāno jāgaro deve vassante deve
gaḷagaḷāyante vijjutāsu niccharantīsu asaniyā phalantiyā neva
dakkhissati 2- na pana saddaṃ suṇissatīti . mayi uḷāraṃ pasādaṃ
pavedetvā padakkhiṇaṃ katvā pakkāmīti.
{121.2} Evaṃ vutte pukkuso mallaputto bhagavantaṃ
etadavoca esāhaṃ bhante yo [3]- āḷāre
kālāme pasādo taṃ mahāvāte vā ophunāmi
@Footnote: 1 Ma. Yu. etthe. 2 Ma. dakkhati. Yu. dakkhiti. 3 Ma. Yu. me..
Sīghasotāya vā nadiyā pavāhemi abhikkantaṃ bhante abhikkantaṃ
bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ
vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhanti 1- evameva
bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
{121.3} Athakho pukkuso mallaputto aññataraṃ purisaṃ
āmantesi iṅgha me tvaṃ bhaṇe siṅgivaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ
āharāti . evaṃ bhanteti kho so puriso pukkusassa mallaputtassa
paṭissutvā taṃ siṅgivaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ āhari . athakho
pukkuso mallaputto taṃ siṅgivaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato
upanāmesi idaṃ bhante siṅgivaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ taṃ me
bhante bhagavā paṭiggaṇhātu anukampaṃ upādāyāti .
Tenahi pukkusa ekena maṃ acchādehi ekena ānandanti .
Evaṃ bhanteti kho pukkuso mallaputto bhagavato paṭissutvā ekena
bhagavantaṃ acchādesi ekena āyasmantaṃ ānandaṃ . athakho bhagavā
pukkusaṃ mallaputtaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṃsesi . athakho pukkuso mallaputto bhagavatā dhammiyā kathāya
sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Po. Ma. dakkhantīti. Yu. dakkhintīti.
[122] Athakho āyasmā ānando acirapakkante pukkuse mallaputte
taṃ siṅgivaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmesi .
Taṃ bhagavato kāyaṃ upanāmitaṃ hatacchikaṃ 1- viya khāyati . athakho
āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ
bhante yāva parisuddho bhante tathāgatassa chavivaṇṇo pariyodāto
idaṃ bhante siṅgivaṇṇaṃ yugamaṭṭhaṃ dhāraṇīyaṃ bhagavato kāyaṃ upanāmitaṃ
hatacchikaṃ 1- viya khāyatīti . evametaṃ ānanda dvīsu kho ānanda
kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo
pariyodāto katamesu dvīsu yañca ānanda rattiṃ tathāgato
anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya
nibbānadhātuyā parinibbāyati imesu kho ānanda dvīsu kālesu
ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto
ajja kho panānanda rattiyā pacchime yāme kusinārāyaṃ upavattane
mallānaṃ sālavane antare yamakasālānaṃ tathāgatassa parinibbānaṃ
bhavissati āyāmānanda yena kakudhanadī tenupasaṅkamissāmāti .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
[123] Siṅgivaṇṇaṃ yugamaṭṭhaṃ pukkuso abhihārayi
tena acchādito satthā somavaṇṇo 2- asobhathāti.
[124] Athakho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kakudhanadī
@Footnote: 1 Ma. hataccikaṃ. Yu. vītaccīkaṃ. ito paraṃ īdisameva. 2 Sī. Yu. hemavaṇṇo.
Tenupasaṅkami upasaṅkamitvā kakudhanadiṃ ajjhogāhetvā nhātvā
ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami upasaṅkamitvā
āyasmantaṃ cundakaṃ āmantesi iṅgha me tvaṃ cundaka catugguṇaṃ
saṅghāṭiṃ paññapehi kilantosmi cundaka nipajjissāmīti.
{124.1} Evaṃ bhanteti kho āyasmā cundako bhagavato paṭissutvā
catugguṇaṃ saṅghāṭi paññapesi . athakho bhagavā dakkhiṇena passena sīhaseyyaṃ
kappesi pādena 1- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ
manasikaritvā . āyasmā pana cundako tattheva bhagavato purato
nisīdi.
[125] Gantvāna buddho nadikaṃ 2- kakudhaṃ
acchodakaṃ sātodakaṃ vippasannaṃ
ogāhi satthā akilantarūpo 3-
tathāgato appaṭimo ca loke.
Nhātvā ca pivitvā cudakāni 4- sutvā
purakkhato bhikkhugaṇassa majjhe
satthā 5- pavattā bhagavā idha dhamme
upāgami ambavanaṃ mahesi.
Āmantayī cundakaṃ nāma bhikkhuṃ
catugguṇaṃ santhari 6- me nipajjiṃ 7-
so codito 8- bhāvitattena cundo
@Footnote: 1 Ma. Yu. pāde. 2 Yu. nadiyaṃ. 3 Yu. sukilantarūpo. 4 Ma. Yu. cudatāri
@satthā. 5 Ma. vatutā. 6 Ma. santhara. Yu. patthara. 7 Ma. Yu. nipajjaṃ.
@8 Yu. modito.
Catugguṇaṃ santhari 1- khippameva
nipajji satthā akilantarūpo 2-
cundopi tattha pamukhe nisīdīti.
[126] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi siyā kho
panānanda cundassa kammāraputtassa koci vippaṭisāraṃ uppādeyya
tassa te āvuso cunda alābhā tassa te dulladdhaṃ yassa te
tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti cundassa
kho ānanda kammāraputtassa evaṃ vippaṭisāro paṭivinetabbo
tassa te āvuso cunda lābhā tassa te suladdhaṃ yassa te
tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto sammukhā
metaṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahitaṃ dveme
piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi
mahapphalatarā ca mahānisaṃsatarā ca.
{126.1} Katame dve . yañca piṇḍapātaṃ paribhuñjitvā tathāgato
anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca piṇḍapātaṃ paribhuñjitvā
tathāgato anupādisesāya nibbānadhātuyā parinibbāyati ime dve
piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi
mahapphalatarā ca mahānisaṃsatarā ca āyusaṃvattanikaṃ āyasmatā cundena
kammāraputtena kammaṃ upacitaṃ vaṇṇasaṃvattanikaṃ āyasmatā cundena
kammāraputtena kammaṃ upacitaṃ sukhasaṃvattanikaṃ āyasmatā .pe.
Yasasaṃvattanikaṃ .pe.
@Footnote: 1 Yu. patthari . 2 Yu. sukilantarūpo.
Saggasaṃvattanikaṃ .pe. adhipateyyasaṃvattanikaṃ āyasmatā cundena
kammāraputtena kammaṃ upacitanti cundassa ānanda kammāraputtassa
evaṃ vippaṭisāro paṭivinetabboti . athakho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
[127] Dadato puññaṃ pavaḍḍhati
saṃyamato veraṃ na vīyati 1-
kusalo va jahāti pāpakaṃ
rāgadosamohakkhayā nibbutoti 2-.
Catutthabhāṇavāraṃ.
[128] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi
āyāmānanda yena hiraññavatiyā nadiyā pārimantīraṃ yena
kusinārā upavattanaṃ mallānaṃ sālavanaṃ tenupasaṅkamissāmāti .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho
bhagavā mahatā bhikkhusaṅghena saddhiṃ yena hiraññavatiyā nadiyā
pārimantīraṃ yena kusinārā upavattanaṃ mallānaṃ sālavanaṃ tenupasaṅkami
upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ
ānanda antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ paññapehi
kilantosmi ānanda nipajjissāmīti . evaṃ bhanteti kho āyasmā
ānando bhagavato paṭissutvā antarena yamakasālānaṃ uttarasīsakaṃ mañcakaṃ
paññapesi . athakho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi
@Footnote: 1 Ma. Yu. na cīyati. 2 Po. parinibbuto. Ma. sanibbuto. Yu. sa nibbuto.
Pādena pādaṃ accādhāya sato sampajāno.
[129] Tena kho pana samayena yamakasālā sabbaphāliphullā
honti akālapupphehi te tathāgatassa sarīraṃ okiranti ajjhokiranti
abhippakiranti tathāgatassa pūjāya . dibbānipi mandāravapupphāni
antalikkhā papatanti tāni tathāgatassa sarīraṃ okiranti ajjhokiranti
abhippakiranti tathāgatassa pūjāya . dibbānipi candanacuṇṇāni
antalikkhā sampatanti 1- tāni tathāgatassa sarīraṃ okiranti ajjhokiranti
abhippakiranti tathāgatassa pūjāya . dibbānipi turiyāni antalikkhe
vajjanti 2- tathāgatassa pūjāya . dibbānipi saṅgītāni antalikkhe
vattanti tathāgatassa pūjāya.
{129.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi
sabbaphāliphullā kho ānanda yamakasālā akālapupphehi [3]-
tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa
pūjāya dibbānipi mandāravapupphāni antalikkhā papatanti tāni
tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa
pūjāya dibbānipi candanacuṇṇāni antalikkhā papatanti tāni
tathāgatassa sarīraṃ okiranti ajjhokiranti abhippakiranti tathāgatassa
pūjāya dibbānipi turiyāni antalikkhe vajjanti tathāgatassa pūjāya
dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya na
kho ānanda ettāvatā va tathāgato sakkato vā hoti garukato
vā mānito vā pūjito vā apacito vā yo kho ānanda
@Footnote: 1 Ma. Yu. papatanti. 2 Yu. vajjenti. 3 Ma. te.
Bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno
viharati sāmīcipaṭipanno anudhammacārī so tathāgataṃ sakkaroti garukaroti
māneti pūjeti [1]- paramāya pūjāya tasmātihānanda dhammānudhammapaṭipannā
viharissāma sāmīcipaṭipannā anudhammacārinoti evañhi vo ānanda
sikkhitabbanti.
[130] Tena kho pana samayena āyasmā upavāṇo bhagavato
purato ṭhito hoti bhagavantaṃ vījamāno . athakho bhagavā āyasmantaṃ
upavāṇaṃ apasādeti 2- apehi bhikkhu mā me purato aṭṭhāsīti .
Athakho āyasmato ānandassa etadahosi ayaṃ kho āyasmā
upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro samīpacārī
atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ apasādeti 3-
apehi bhikkhu mā me purato aṭṭhāsīti ko nu kho hetu ko paccayo yaṃ
bhagavā āyasmantaṃ upavāṇaṃ apasādeti apehi bhikkhu mā me purato
aṭṭhāsīti.
{130.1} Athakho āyasmā ānando bhagavantaṃ etadavoca ayaṃ
bhante āyasmā upavāṇo dīgharattaṃ bhagavato upaṭṭhāko santikāvacaro
samīpacārī atha ca pana bhagavā pacchime kāle āyasmantaṃ upavāṇaṃ
apasādeti apehi bhikkhu mā me purato aṭṭhāsīti ko nu kho bhante hetu
ko paccayo yaṃ bhagavā āyasmantaṃ upavāṇaṃ apasādeti apehi bhikkhu mā
me purato aṭṭhāsīti . yebhuyyena ānanda dasasu lokadhātūsu devatā
@Footnote: 1 Ma. apaciyati. 2-3 Ma. apasāresi. Yu. apasādesi. ito paraṃ īdisameva.
Sannipatitā tathāgataṃ dassanāya yāvatā ānanda kusinārā upavattanaṃ
mallānaṃ sālavanaṃ samantato dvādasa yojanāni natthi so padeso
vālaggakoṭinituddanamattopi mahesakkhāhi devatāhi apphuṭo devatā
ānanda ujjhāyanti dūrā vatamhā āgatā tathāgataṃ dassanāya
kadāci karahaci tathāgato 1- loke uppajjati arahaṃ sammāsambuddho
ajjeva rattiyā pacchimayāme tathāgatassa parinibbānaṃ bhavissati
ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento na
mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyāti [2]-.
{130.2} Kathaṃbhūtā pana bhante bhagavā devatā manasikarontīti 3-.
Santānanda devatā ākāse paṭhavīsaññiniyo kese pakiriya kandanti
bāhā paggayha kandanti chinnapādaṃ 4- viya papatanti āvaṭṭanti
vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati atikhippaṃ sugato
parinibbāyissati atikhippaṃ cakkhumā loke 5- antaradhāyissatīti
{130.3} santānanda devatā paṭhaviyā paṭhavīsaññiniyo kese
pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti
āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbāyissati atikhippaṃ
sugato parinibbāyissati atikhippaṃ cakkhumā loke antaradhāyissatīti
yā pana tā devatā vītarāgā tā satā sampajānā adhivāsenti
aniccā saṅkhārā taṃ kutettha labbhāti.
@Footnote: 1 Ma. Yu. tathāgatā --- sammāsambuddhā. 2 Yu. (devatā ānanda ujjhāyantīti .)
@3 Ma. Yu. manasikarotīti. 4 Ma. Yu. chinnapātaṃ. ito paraṃ īdisameva.
@5 Sī. Ma. Yu. cakkhuṃ loke. ito paraṃ īdisameva.
[131] Pubbe bhante disāsu vassaṃ vutthā bhikkhū āgacchanti
tathāgataṃ dassanāya te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya
labhāma payirūpāsanāya bhagavato pana mayaṃ bhante accayena na
labhissāma manobhāvanīye bhikkhū dassanāya na labhissāma
payirūpāsanāyāti.
{131.1} Cattārīmāni ānanda saddhassa kulaputtassa
dassanīyāni saṃvejanīyāni ṭhānāni . katamāni cattāri . idha tathāgato
jātoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha
tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddhoti ānanda saddhassa
kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgatena 1- anuttaraṃ
dhammacakkaṃ pavattitanti ānanda saddhassa kulaputtassa dassanīyaṃ
saṃvejanīyaṃ ṭhānaṃ idha tathāgato anupādisesāya nibbānadhātuyā
parinibbutoti ānanda saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ
imāni kho ānanda cattāri saddhassa kulaputtassa dassanīyāni
saṃvejanīyāni ṭhānāni
{131.2} āgamissanti kho ānanda saddhā bhikkhū bhikkhuniyo
upāsakā upāsikāyo idha tathāgato jātotipi idha tathāgato
anuttaraṃ sammāsambodhiṃ abhisambuddhotipi idha tathāgatena 2-
anuttaraṃ dhammacakkaṃ pavattitantipi idha tathāgato anupādisesāya
nibbānadhātuyā parinibbutotipi ye hi keci ānanda cetiyacārikaṃ
āhiṇḍantā pasannacittā kālaṃ karissanti sabbe te kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantīti.
@Footnote: 1-2 Po. tathāgato ... pavattatīti.
[132] Kathaṃ mayaṃ bhante mātugāme paṭipajjāmāti . adassanaṃ
ānandāti . dassane bhagavā sati kathaṃ paṭipajjitabbanti . anālāpo
ānandāti . ālapante 1- bhante kathaṃ paṭipajjitabbanti. Sati ānanda
upaṭṭhāpetabbāti.
[133] Kathaṃ mayaṃ bhante tathāgatassa sarīre paṭipajjāmāti .
Abyāvaṭā tumhe ānanda hotha tathāgatassa sarīraṃ pūjāya iṅgha
tumhe ānanda sadatthe ghaṭatha sadatthe 2- anuyuñjatha sadatthe
appamattā ātāpino pahitattā viharatha santānanda
khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi
tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
{133.1} Kathaṃ pana bhante tathāgatassa sarīre paṭipajjitabbanti.
Yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ
tathāgatassa sarīre paṭipajjitabbanti . kathaṃ pana bhante rañño
cakkavattissa sarīre paṭipajjantīti . rañño ānanda cakkavattissa
sarīraṃ ahatena vatthena veṭhenti ahatena vatthena veṭhetvā vihatena
kappāsena veṭhenti vihatena kappāsena veṭhetvā ahatena vatthena
veṭhenti etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīre 3-
veṭhetvā ayasāya teladoṇiyā pakkhipitvā aññissā ayasāya
doṇiyā paṭikkujjitvā sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa
sarīraṃ jhāpenti 4- cātummahāpathe rañño cakkavattissa thūpaṃ
@Footnote: 1 Po. Ma. Yu. ālapantena pana. 2 Yu. sadatthaṃ. 3 Ma. Yu.
@sarīraṃ. 4 Po. jālenti.
Karonti evaṃ kho ānanda rañño cakkavattissa sarīre paṭipajjanti
yathā kho ānanda rañño cakkavattissa sarīre paṭipajjanti evaṃ
tathāgatassa sarīre paṭipajjitabbaṃ cātummahāpathe tathāgatassa
thūpo kātabbo tattha ye te mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā
āropessanti vā abhivādessanti vā cittaṃ vā pasādessanti
tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti.
[134] Cattārome ānanda thūpārahā . katame cattāro .
Tathāgato arahaṃ sammāsambuddho thūpāraho paccekasambuddho
thūpāraho tathāgatassa sāvako thūpāraho rājā cakkavatti thūpāraho 1-.
{134.1} Kiñcānanda 2- atthavasaṃ paṭicca tathāgato arahaṃ
sammāsambuddho thūpāraho . ayaṃ tassa bhagavato arahato
sammāsambuddhassa thūpoti ānanda bahū 3- janā cittaṃ
pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda
atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.
{134.2} Kiñcānanda atthavasaṃ paṭicca paccekasambuddho
thūpāraho . ayaṃ tassa paccekabuddhassa thūpoti ānanda bahū janā
cittaṃ pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda
atthavasaṃ paṭicca paccekasambuddho thūpāraho.
{134.3} Kiñcānanda atthavasaṃ paṭicca tathāgatassa
@Footnote: 1 Po. Ma. thūpārahoti. 2 Sī. katamācānanda. Yu. katamañcānanda.
@ito paraṃ īdisameva. 3 Yu. bahujano ... pasādeti. ito paraṃ īdisameva.
Sāvako thūpāraho . ayaṃ tassa bhagavato arahato sammāsambuddhassa
sāvakathūpoti ānanda bahū janā cittaṃ pasādenti te tattha
cittaṃ pasādetvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca tathāgatassa sāvako
thūpāraho.
{134.4} Kiñcānanda atthavasaṃ paṭicca rājā cakkavatti thūpāraho.
Ayaṃ tassa dhammikassa dhammarañño thūpoti ānanda bahū janā cittaṃ
pasādenti te tattha cittaṃ pasādetvā kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjanti idaṃ kho ānanda atthavasaṃ paṭicca
rājā cakkavatti thūpāraho ime kho ānanda cattāro thūpārahāti.
[135] Athakho āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ
ālambitvā rodamāno aṭṭhāsi ahañca vatamhi sekkho sakaraṇīyo
satthu ca me parinibbānaṃ bhavissati yo mama anukampakoti . athakho
bhagavā bhikkhū āmantesi kahaṃ nu kho bhikkhave ānandoti . eso
bhante āyasmā ānando vihāraṃ pavisitvā kapisīsaṃ ālambitvā
rodamāno ṭhito ahañca vatamhi sekkho sakaraṇīyo satthu
ca me parinibbānaṃ bhavissati yo mama anukampakoti.
{135.1} Athakho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama vacanena ānandaṃ āmantehi satthā taṃ āvuso ānanda āmantetīti.
Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā
ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ
Etadavoca satthā taṃ āvuso ānanda āmantetīti . evamāvusoti
kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca alaṃ
ānanda mā soci mā paridevi na nu evaṃ 1- ānanda mayā
paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo
vinābhāvo aññathābhāvo taṃ kutettha [2]- labbhā yantaṃ jātaṃ bhūtaṃ
saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati
dīgharattaṃ kho te ānanda tathāgato paccupaṭṭhito mettena
kāyakammena hitena sukhena advayena appamāṇena mettena vacīkammena
hitena sukhena advayena appamāṇena mettena manokammena hitena
sukhena advayena appamāṇena katapuññosi tvaṃ ānanda padhānamanuyuñja
khippaṃ hohipi 3- anāsavoti.
{135.2} Athakho bhagavā bhikkhū āmantesi yepi te bhikkhave
ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tesampi
bhagavantānaṃ etaparamāyeva upaṭṭhākā ahesuṃ seyyathāpi
mayhaṃ ānando yepi te bhikkhave bhavissanti anāgatamaddhānaṃ
arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva
upaṭṭhākā bhavissanti seyyathāpi mayhaṃ ānando paṇḍito [4]-
bhikkhave ānando jānāti ayaṃ kālo tathāgataṃ dassanāya
upasaṅkamituṃ ayaṃ kālo bhikkhūnaṃ ayaṃ kālo bhikkhunīnaṃ ayaṃ kālo
@Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.
Upāsakānaṃ ayaṃ kālo upāsikānaṃ ayaṃ kālo rañño rājamahāmattānaṃ
ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.
[136] Cattārome bhikkhave acchariyā abbhutadhammā 1- ānande.
Katame cattāro . sace bhikkhave bhikkhuparisā ānandaṃ dassanāya
upasaṅkamati dassanena sā attamanā hoti tatra ce ānando
dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā va
bhikkhave bhikkhuparisā hoti atha ānando tuṇhī hoti sace
bhikkhave bhikkhunīparisā ānandaṃ dassanāya upasaṅkamati dassanena sā
attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi
sā attamanā hoti atittā va bhikkhave bhikkhunīparisā hoti
atha 2- ānando tuṇhī hoti sace bhikkhave upāsakaparisā ānandaṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti
{136.1} tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā
attamanā hoti atittā va bhikkhave upāsakaparisā hoti atha 3-
ānando tuṇhī hoti sace bhikkhave upāsikāparisā ānandaṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce
ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittā
va bhikkhave upāsikāparisā hoti atha 4- ānando tuṇhī hoti
ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande.
{136.2} Cattārome bhikkhave acchariyā abbhutadhammā raññe
cakkavattimhi [6]- sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ
@Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva.
@6 Ma. katame cattāro.
Dassanāya upasaṅkamati dassanena sā attamanā hoti tatra ce
rājā cakkavatti bhāsati bhāsitenapi sā attamanā hoti atittā va
bhikkhave khattiyaparisā hoti atha rājā cakkavatti tuṇhī hoti .
Sace bhikkhave brāhmaṇaparisā . gahapatiparisā . samaṇaparisā
rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanena sā attamanā
hoti tatra ce rājā cakkavatti bhāsati bhāsitenapi sā attamanā
hoti atittā va bhikkhave samaṇaparisā hoti atha rājā cakkavatti
tuṇhī hotīti 1- evameva kho bhikkhave cattāro acchariyā
abbhutadhammā ānanda sace bhikkhave bhikkhuparisā ānandaṃ dassanāya
upasaṅkamati dassanena sā attamanā hoti
{136.3} tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā
attamanā hoti atittā va bhikkhave bhikkhuparisā hoti atha ānando
tuṇhī hoti . sace bhikkhave bhikkhunīparisā . upāsakaparisā .
Upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanena sā
attamanā hoti tatra ce ānando dhammaṃ bhāsati bhāsitenapi sā
attamanā hoti atittā va bhikkhave upāsikāparisā hoti athakho
ānando tuṇhī hoti ime kho bhikkhave cattāro acchariyā
abbhutadhammā ānandeti.
[137] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
mā bhante bhagavā imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake
parinibbāyi 3- santi [4]- bhante aññāni mahānagarāni seyyathīdaṃ
@Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu.
@parinibbāyatu. 4 Yu. hi.
Campā rājagahaṃ sāvatthī sāketaṃ kosambī bārāṇasī ettha bhagavā
parinibbāyatu ettha bahū khattiyamahāsālā brāhmaṇamahāsālā
gahapatimahāsālā tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ
karissantīti . mā hevaṃ ānanda avaca mā hevaṃ ānanda avaca
khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti
{137.1} bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi
cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto
sattaratanasamannāgato rañño ānanda mahāsudassanassa ayaṃ
kusinārā kusāvatī nāma rājadhānī ahosi puratthimena ca pacchimena
ca dvādasayojanāni āyāmena uttarena ca dakkhiṇena ca sattayojanāni
vitthārena kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā ca
bahujanā ca ākiṇṇamanussā ca subhikkhā ca seyyathāpi ānanda devānaṃ
ālakamandā nāma rājadhānī iddhā ceva ahosi phītā ca bahujanā
ca ākiṇṇayakkhā ca subhikkhā ca evameva kho ānanda kusāvatī
rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā
ca subhikkhā ca kusāvatī ānanda rājadhānī dasahi saddehi avivittā
ahosi divā ceva rattiñca seyyathīdaṃ hatthisaddena assasaddena
rathasaddena bherisaddena mudiṅgasaddena 1- vīṇāsaddena gītasaddena
sammasaddena tālasaddena 2- [3]- asatha 4- pivatha khādathāti dasamena
saddena gaccha tvaṃ ānanda kusinārāyaṃ pavisitvā kosinārakānaṃ
@Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena.
@4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.
Mallānaṃ ārocehi ajja kho vāsiṭṭhā 1- rattiyā pacchime yāme
tathāgatassa parinibbānaṃ bhavissati abhikkamatha vāsiṭṭhā abhikkamatha
vāsiṭṭhā mā pacchā vippaṭisārino ahuvattha amhākañca no
gāmakkhette tathāgatassa parinibbānaṃ ahosi na mayaṃ labhimhā
pacchime kāle tathāgataṃ dassanāyāti . evaṃ bhanteti kho āyasmā
ānando bhagavato paṭissutvā nivāsetvā pattacīvaraṃ ādāya
adutiyo 2- kusinārāyaṃ pāvisi.
{137.2} Tena kho pana samayena kosinārakā mallā saṇṭhāgāre
sannipatitā honti kenacideva karaṇīyena . athakho āyasmā ānando
yena kosinārakānaṃ mallānaṃ saṇṭhāgāraṃ tenupasaṅkami upasaṅkamitvā
kosinārakānaṃ mallānaṃ ārocesi ajja kho vāsiṭṭhā rattiyā pacchime
yāme tathāgatassa parinibbānaṃ bhavissati abhikkamatha vāsiṭṭhā abhikkamatha
vāsiṭṭhā mā pacchā vippaṭisārino ahuvattha amhākañca no gāmakkhette
tathāgatassa parinibbānaṃ ahosi na mayaṃ labhimhā pacchime kāle
tathāgatassa 3- dassanāyāti . idamāyasmato ānandassa sutvā
mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino
dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti bāhā
paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti atikhippaṃ
bhagavā parinibbāyissati atikhippaṃ sugato parinibbāyissati atikhippaṃ
@Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo.
@3 Ma. Yu. tathāgataṃ.
Cakkhumā loke antaradhāyissatīti . athakho mallā ca mallaputtā ca
mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā
yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu.
{137.3} Athakho āyasmato ānandassa etadahosi sace kho ahaṃ
kosinārake malle ekamekaṃ bhagavantaṃ vandāpessāmi avandito ca
bhagavā kosinārakehi mallehi bhavissati athāyaṃ ratti vibhāyissati
yannūnāhaṃ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā
bhagavantaṃ vandāpeyyaṃ itthannāmo bhante mallo saputto sabhariyo
sapariso sāmacco bhagavato pāde sirasā vandatīti . athakho āyasmā
ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā
bhagavantaṃ vandāpesi itthannāmo bhante mallo saputto sabhariyo
sapariso sāmacco bhagavato pāde sirasā vandatīti . athakho āyasmā
ānando etena upāyena paṭhameneva yāmena kosinārake malle
bhagavantaṃ vandāpesi.
[138] Tena kho pana samayena subhaddo nāma paribbājako
kusinārāyaṃ paṭivasati . assosi kho subhaddo paribbājako ajjeva
[1]- Rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho subhaddassa paribbājakassa etadahosi sutaṃ kho pana metaṃ
paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ
kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.
Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṃ
bhavissati atthi ca me ayaṃ kaṅkhādhammo uppanno evampasanno
ahaṃ samaṇe gotame pahoti me samaṇo gotamo tathā dhammaṃ
desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.
{138.1} Athakho subhaddo paribbājako yena upavattanaṃ mallānaṃ
sālavanaṃ yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ
ānandaṃ etadavoca sutaṃ metaṃ bho ānanda paribbājakānaṃ vuḍḍhānaṃ
mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kadāci karahaci tathāgatā
loke uppajjanti arahanto sammāsambuddhā ajjeva rattiyā
pacchime yāme samaṇassa gotamassa parinibbānaṃ bhavissati atthi ca me
ayaṃ kaṅkhādhammo uppanno evampasanno ahaṃ samaṇe gotame
pahoti me samaṇo gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ
kaṅkhādhammaṃ pajaheyyaṃ sādhāhaṃ 1- bho ānanda labheyyaṃ samaṇaṃ
gotamaṃ dassanāyāti.
{138.2} Evaṃ vutte āyasmā ānando subhaddaṃ paribbājakaṃ
etadavoca alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
Dutiyampi kho subhaddo paribbājako .pe. tatiyampi kho subhaddo
paribbājako āyasmantaṃ ānandaṃ etadavoca sutaṃ metaṃ bho ānanda
paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ
bhāsamānānaṃ kadāci karahaci tathāgatā loke uppajjanti
@Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.
Arahanto sammāsambuddhā ajjeva rattiyā pacchime yāme samaṇassa
gotamassa parinibbānaṃ bhavissati atthi ca me ayaṃ kaṅkhādhammo
uppanno evampasanno ahaṃ samaṇe gotame pahoti me samaṇo
gotamo tathā dhammaṃ desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyaṃ 1-
sādhāhaṃ bho ānanda labheyyaṃ samaṇaṃ gotamaṃ dassanāyāti .
Tatiyampi kho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca
alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
{138.3} Assosi kho bhagavā āyasmato ānandassa subhaddena
paribbājakena saddhiṃ imaṃ kathāsallāpaṃ . athakho bhagavā āyasmantaṃ
ānandaṃ āmantesi alaṃ ānanda mā subhaddaṃ vāresi labhatu 2- ānanda
subhaddo tathāgataṃ dassanāya yaṅkiñci maṃ subhaddo pucchissati
sabbantaṃ aññāpekkho va maṃ pucchissati no vihesāpekkho
yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti.
{138.4} Athakho āyasmā ānando subhaddaṃ paribbājakaṃ etadavoca
gacchāvuso subhadda karoti te bhagavā okāsanti . athakho subhaddo
paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho subhaddo paribbājako bhagavantaṃ
etadavoca yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino
gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa
@Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.
Seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito kesakambalo 1-
pakudho kaccāyano sañjayo velaṭṭhaputto 2- nigaṇṭho nāṭaputto
sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 3- pana na
abbhaññiṃsu udāhu ekacce na abbhaññiṃsūti . alaṃ subhadda tiṭṭhatetaṃ
sabbe te sakāya paṭiññāya abbhaññiṃsu sabbe 4- pana na abbhaññiṃsu
udāhu ekacce abbhaññiṃsu ekacce na abbhaññiṃsūti dhammante
subhadda desissāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti .
Evaṃ bhanteti kho subhaddo paribbājako bhagavato paccassosi .
Bhagavā etadavoca
{138.5} yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko
maggo na upalabbhati samaṇopi tattha na upalabbhati dutiyopi
tattha samaṇo na upalabbhati tatiyopi tattha samaṇopi na upalabbhati
catutthopi tattha samaṇo na upalabbhati yasmiñca kho subhadda
dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati samaṇopi tattha
upalabbhati dutiyopi tattha samaṇo upalabbhati tatiyopi tattha
samaṇo upalabbhati catutthopi tattha samaṇo upalabbhati imasmiṃ
kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati
idheva subhadda samaṇo idha dutiyo samaṇo idha tatiyo samaṇo
idha catuttho samaṇo suññā parappavādā samaṇebhi aññehi
@Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.
Ime ca subhadda bhikkhū sammā vihareyyuṃ asuñño loko arahantehi
assāti.
[139] Ekūnatiṃsa- 1- vayasā subhadda
yaṃ pabbajiṃ kiṃkusalānuesī
vassāni paññāsasamādhikāni
yato ahaṃ pabbajito subhadda
ñāyassa dhammassa padesavatti
ito bahiddhā samaṇopi natthi.
Dutiyopi samaṇo natthi tatiyopi samaṇo natthi catutthopi samaṇo
natthi suññā parappavādā samaṇebhi aññehi ime ca subhadda
bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti.
[140] Evaṃ vutte subhaddo paribbājako bhagavantaṃ etadavoca
abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhanti evameva bhagavatā anekapariyāyena dhammo pakāsito
esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca
labheyyāmahaṃ 2- bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo kho subhadda aññatitthiyapubbo imasmiṃ dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.
Ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse
parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti
upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā
viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye
ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse
parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū
pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni
parivasissāmi catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu
upasampādentu bhikkhubhāvāyāti.
{140.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda
subhaddaṃ paribbājakaṃ pabbājethāti . evaṃ bhanteti kho āyasmā ānando
bhagavato paccassosi . athakho subhaddo paribbājako āyasmantaṃ ānandaṃ
etadavoca lābhā te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda
ye ettha satthārā 3- sammukhā antevāsikābhisekena abhisittāti.
Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṃ alattha
upasampadaṃ . acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho
appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
@Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.
Itthattāyāti abbhaññāsi . aññataro kho pana āyasmā subhaddo
arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
Pañcamabhāṇavāraṃ samattaṃ.
[141] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi siyā
kho panānanda tumhākaṃ evamassa atītasatthukaṃ pāvacanaṃ natthi
no satthāti na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ yo vo
ānanda mayā dhammo ca vinayo ca desito paññatto so vo
mamaccayena satthā
{141.1} yathā kho panānanda etarahi bhikkhū aññamaññaṃ
āvusovādena samudācaranti na te mamaccayena evaṃ samudācaritabbaṃ
theratarena ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena
vā āvusovādena vā samudācaritabbo navakatarena bhikkhunā therataro
bhikkhu bhanteti vā āyasmāti vā samudācaritabbo ākaṅkhamāno
ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni
samūhanatu channassa ānanda bhikkhuno mamaccayena brahmadaṇḍo
dātabboti . katamo pana bhante brahmadaṇḍoti . channo
ānanda bhikkhu yaṃ iccheyya taṃ vadeyya so bhikkhūhi neva vattabbo
na ovaditabbo na anusāsitabboti.
[142] Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave
ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe
vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā
Vippaṭisārino ahuvattha sammukhībhūto no satthā ahosi na mayaṃ
sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti . evaṃ vutte te bhikkhū
tuṇhī ahesuṃ . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā
bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā
vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā
pucchatha bhikkhave mā pacchā vippaṭisārino ahuvattha sammukhībhūto
no satthā ahosi na mayaṃ sikkhimhā bhagavantaṃ sammukhā paṭipucchitunti.
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
{142.1} Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave
satthu gāravenapi na puccheyyātha sahāyakopi bhikkhave sahāyakassa
ārocetūti . evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Athakho āyasmā
ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante evaṃ pasanno
ahaṃ bhante imasmiṃ bhikkhusaṅghe natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi
kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya
vāti . pasādā kho tvaṃ ānanda vadesi ñāṇameva hettha ānanda
tathāgatassa natthi imasmiṃ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā
vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā
imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
[143] Athakho bhagavā bhikkhū āmantesi handadāni bhikkhave
āmantayāmi vo vayadhammā saṅkhārā appamādena sampādethāti .
Ayaṃ tathāgatassa pacchimā vācā.
[144] Athakho bhagavā paṭhamajjhānaṃ samāpajji paṭhamajjhānā
vuṭṭhahitvā dutiyajjhānaṃ samāpajji dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ
samāpajji tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji
catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji
ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji
viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji
ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññātayanaṃ
samāpajji nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā
saññāvedayitanirodhaṃ samāpajji.
{144.1} Athakho āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca
parinibbuto bhante anuruddha bhagavāti . Nāvuso ānanda bhagavā parinibbuto
saññāvedayitanirodhaṃ samāpannoti . athakho bhagavā saññāvedayitanirodha-
samāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji
nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṃ
samāpajji ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṃ
samāpajji viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṃ
samāpajji ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṃ jhānaṃ
Samāpajji catutthā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ samāpajji
tatiyā jhānā vuṭṭhahitvā dutiyaṃ jhānaṃ samāpajji dutiyā jhānā
vuṭṭhahitvā paṭhamaṃ jhānaṃ samāpajji paṭhamā jhānā vuṭṭhahitvā
dutiyaṃ jhānaṃ samāpajji dutiyā jhānā vuṭṭhahitvā tatiyaṃ jhānaṃ
samāpajji tatiyā jhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajji .
Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
[145] Parinibbute bhagavati saha parinibbānā mahābhūmicālo
ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu.
[146] Parinibbute bhagavati saha parinibbānā brahmā sahampati
imaṃ gāthaṃ abhāsi
sabbe va nikkhipissanti bhūtā loke samussayaṃ
yattha etādiso satthā loke appaṭipuggalo
tathāgato balappatto sambuddho parinibbutoti.
[147] Parinibbute bhagavati saha parinibbānā sakko devānamindo
imaṃ gāthaṃ abhāsi
aniccā vata saṅkhārā uppādavayadhammino
uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti.
[148] Parinibbute bhagavati saha parinibbānā āyasmā anuruddho
imā gāthā abhāsi
Nāhu assāsapassāso ṭhitacittassa tādino
anejjo 1- santimārabbha yaṃ kālamakarī muni.
Asallīnena cittena vedanaṃ ajjhavāsayi
pajjotasseva nibbānaṃ vimokkho cetaso ahūti.
[149] Parinibbute bhagavati saha parinibbānā āyasmā ānando
imaṃ gāthaṃ abhāsi
tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
sabbākāravarūpete sambuddhe parinibbuteti.
[150] Parinibbute bhagavati ye tettha 2- bhikkhū avītarāgā
appekacce bāhā paggayha kandanti chinnapādaṃ viya papatanti
āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ
sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti .
Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti
aniccā vata saṅkhārā taṃ kutettha labbhāti.
[151] Athakho āyasmā anuruddho bhikkhū āmantesi alaṃ
āvuso mā socittha mā paridevittha na nu etaṃ āvuso bhagavatā
paṭikacceva akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo
vinābhāvo aññathābhāvo taṃ kutettha āvuso labbhā yantaṃ
jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ
@Footnote: 1 Ma. Yu. anejo. 2 Sī. tattha ye te. Ma. Yu. ye te tattha.
Ṭhānaṃ vijjati devatā āvuso ujjhāyantīti . kathaṃbhūtā pana
bhante anuruddha devatā manasikarontīti 1-.
{151.1} Santāvuso ānanda devatā ākāse paṭhavīsaññiniyo
kese pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti
āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato
parinibbuto atikhippaṃ cakkhumā loke antarahitoti santāvuso ānanda
devatā paṭhaviyā paṭhavīsaññiniyo kese pakiriya kandanti .pe. Antarahitoti.
Yā pana devatā vītarāgā tā satā sampajānā adhivāsenti aniccā
saṅkhārā taṃ kutettha labbhāti . athakho āyasmā ca anuruddho
āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.
{151.2} Athakho āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi
gaccha āvuso ānanda kusināraṃ pavisitvā kosinārakānaṃ mallānaṃ
ārocehi parinibbuto vāsiṭṭhā bhagavā yassadāni kālaṃ maññathāti .
Evaṃ bhanteti kho āyasmā ānando āyasmato anuruddhassa
paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya adutiyo
kusināraṃ pāvisi.
[152] Tena kho pana samayena kosinārakā mallā saṇṭhāgāre
sannipatitā honti kena 2- karaṇīyena . athakho āyasmā ānando
yena kosinārakānaṃ mallānaṃ saṇṭhāgāraṃ tenupasaṅkami upasaṅkamitvā
@Footnote: 1 Ma. Yu. manasikarotīti. 2 Sī. Ma. Yu. teneva.
Kosinārakānaṃ mallānaṃ ārocesi parinibbuto vāsiṭṭhā
bhagavā yassadāni kālaṃ maññathāti . idamāyasmato ānandassa
sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo
ca aghāvino dummanā cetodukkhasamappitā appekacce kese
pakiriya kandanti bāhā paggayha kandanti chinnapādaṃ viya papatanti
āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ
sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti.
{152.1} Athakho kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe
kusinārāyaṃ gandhamālañca sabbañca tāḷāvacaraṃ sannipātethāti .
Athakho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṃ
pañca [1]- dussayugasatāni ādāya yena upavattanaṃ mallānaṃ sālavanaṃ
yena bhagavato sarīraṃ tenupasaṅkamiṃsu upasaṅkamitvā bhagavato sarīraṃ
naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā
mānentā pūjentā celavitānāni karontā maṇḍalamālāni 2-
paṭiyādentā evaṃ taṃ 3- divasaṃ vītināmesuṃ.
{152.2} Athakho kosinārakānaṃ mallānaṃ etadahosi ativikālo kho
ajja bhagavato sarīraṃ jhāpetuṃ svedāni mayaṃ bhagavato sarīraṃ jhāpessāmāti.
Athakho kosinārakā mallā bhagavato sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā
maṇḍalamālāni 4- paṭiyādentā dutiyampi divasaṃ vītināmesuṃ tatiyampi
@Footnote: 1 Ma. Yu. ca. 2-4 Ma. maṇḍalamāḷe. 3 Ma. ekadivasaṃ.
Divasaṃ vītināmesuṃ catutthampi divasaṃ vītināmesuṃ pañcamampi divasaṃ
vītināmesuṃ chaṭṭhampi divasaṃ vītināmesuṃ . athakho sattamampi divasaṃ
kosinārakānaṃ mallānaṃ etadahosi mayaṃ bhagavato sarīraṃ naccehi
gītehi vāditehi mālehi gandhehi sakkarontā garukarontā mānentā
pūjentā dakkhiṇena dakkhiṇaṃ nagarassa haritvā bāhirena bāhiraṃ
dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti.
[153] Tena kho pana samayena aṭṭha mallā pāmokkhā
sīsanhātā 1- ahatāni vatthāni nivatthā mayaṃ bhagavato sarīraṃ
uccāressāmāti na sakkonti uccāretuṃ . athakho kosinārakā
mallā āyasmantaṃ anuruddhaṃ etadavocuṃ ko nu kho bhante anuruddha
hetu ko paccayo yenime aṭṭha mallā pāmokkhā sīsanhātā
ahatāni vatthāni nivatthā mayaṃ bhagavato sarīraṃ uccāressāmāti
na sakkonti uccāretunti . aññathā kho vāsiṭṭhā tumhākaṃ
adhippāyo aññathā devatānaṃ adhippāyoti.
{153.1} Kathaṃ pana bhante devatānaṃ adhippāyoti. Tumhākaṃ kho
vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi sakkarontā garukarontā mānentā pūjentā dakkhiṇena dakkhiṇaṃ
nagarassa haritvā bāhirena bāhiraṃ dakkhiṇato nagarassa bhagavato sarīraṃ
jhāpessāmāti devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi
@Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.
Naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā
mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena
dvārena nagaraṃ pavisitvā majjhena majjhaṃ nagarassa haritvā puratthimena
dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma
mallānaṃ cetiyaṃ ettha bhagavato sarīraṃ jhāpessāmāti . yathā
bhante devatānaṃ adhippāyo tathā hotūti.
{153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā
jannumattena odhinā mandāravapupphehi saṇṭhitā 2- hoti . athakho
devā ca kosinārakā ca mallā bhagavato sarīraṃ dibbehi ca mānusakehi ca
naccehi gītehi vāditehi mālehi gandhehi sakkarontā garukarontā
mānentā pūjentā uttarena uttaraṃ nagarassa haritvā uttarena dvārena
nagaraṃ pavisitvā majjhena majjhaṃ nagarassa haritvā puratthimena dvārena
nikkhamitvā puratthimato nagarassa makuṭabandhanaṃ nāma mallānaṃ cetiyaṃ
ettha bhagavato sarīraṃ nikkhipiṃsu.
{153.3} Athakho kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ
kathaṃ mayaṃ bhante ānanda tathāgatassa sarīre paṭipajjāmāti . Yathā kho
vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa sarīre
paṭipajjitabbanti . kathaṃ pana bhante ānanda rañño cakkavattissa sarīre
paṭipajjantīti . rañño vāsiṭṭhā cakkavattissa sarīraṃ ahatena vatthena
veṭhenti ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena
@Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.
Kappāsena veṭhetvā ahatena vatthena veṭhenti etena upāyena
pañcahi yugasatehi rañño cakkavattissa sarīraṃ veṭhetvā ayasāya 1-
teladoṇiyā pakkhipitvā aññissā ayasāya 2- doṇiyā paṭikkujjitvā
sabbagandhānaṃ citakaṃ karitvā rañño cakkavattissa sarīraṃ jhāpenti
cātummahāpathe rañño cakkavattissa thūpaṃ karonti evaṃ kho
vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti yathā kho
vāsiṭṭhā rañño cakkavattissa sarīre paṭipajjanti evaṃ tathāgatassa
sarīre paṭipajjitabbaṃ cātummahāpathe tathāgatassa thūpo kāretabbo 3-
tattha ye mālaṃ vā gandhaṃ vā cuṇṇakaṃ vā āropessanti vā
abhivādessanti vā cittaṃ vā pasādessanti tesantaṃ bhavissati
dīgharattaṃ hitāya sukhāyāti . athakho kosinārakā mallā purise
āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti.
{153.4} Athakho kosinārakā mallā bhagavato sarīraṃ ahatena
vatthena veṭhesuṃ ahatena vatthena veṭhetvā vihatena kappāsena
veṭhesuṃ vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṃ etena
upāyena pañcahi yugasatehi bhagavato sarīraṃ veṭhetvā ayasāya teladoṇiyā
pakkhipitvā aññissā ayasāya doṇiyā paṭikkujjitvā sabbagandhānaṃ
citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.
[154] Tena kho pana samayena āyasmā mahākassapo pāvāya
kusināraṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ
@Footnote: 1-2 Ma. āyasāya. sabbattha īdisameva. 3 Ma. Yu. kātabbo.
Pañcamattehi bhikkhusatahi . athakho āyasmā mahākassapo maggā
okkamma aññataramhi rukkhamūle nisīdi . tena kho pana samayena
aññataro ājīvako kusinārāyaṃ mandāravapupphaṃ gahetvā pāvaṃ
addhānamaggapaṭipanno hoti . addasā kho āyasmā mahākassapo
taṃ ājīvakaṃ dūrato va āgacchantaṃ disvā taṃ ājīvakaṃ etadavoca
apāvuso amhākaṃ satthāraṃ jānāsīti . āmāvuso jānāmi ajja
sattāhaṃ parinibbuto samaṇo gotamo tato me idaṃ mandāravapupphaṃ
gahitanti . tattha ye te bhikkhū avītarāgā appekacce bāhā
paggayha kandanti chinnapādaṃ viya papatanti āvaṭṭanti vivaṭṭanti
atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ
cakkhumā loke antarahitoti . ye pana te bhikkhū vītarāgā
te satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha
labbhāti.
[155] Tena kho pana samayena subhaddo nāma vuḍḍhapabbajito
tassaṃ parisāyaṃ nisinno hoti . athakho subhaddo vuḍḍhapabbajito
te bhikkhū etadavoca alaṃ āvuso mā socittha mā paridevittha
sumuttā mayaṃ tena mahāsamaṇena upaddūtā ca homa idaṃ te 1-
kappati idaṃ te na kappatīti idāni pana mayaṃ yaṃ icchissāma
taṃ karissāma yaṃ na icchissāma taṃ na karissāmāti . athakho
@Footnote: 1 votipi pāṭho.
[1]- Mahākassapo bhikkhū āmantesi alaṃ āvuso mā socittha mā
paridevittha na nu evaṃ 2- āvuso bhagavatā paṭikacceva akkhātaṃ
sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo
taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ
taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti.
[156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3-
ahatāni vatthāni nivatthā mayaṃ bhagavato citakaṃ āḷimpessāmāti
na sakkonti āḷimpetuṃ . athakho kosinārakā mallā
āyasmantaṃ anuruddhaṃ etadavocuṃ ko nu kho bhante anuruddha hetu
ko paccayo yenime cattāro mallapāmokkhā sīsanhātā ahatāni
vatthāni nivatthā mayaṃ bhagavato citakaṃ āḷimpessāmāti na
sakkonti āḷimpetunti . aññathā kho vāsiṭṭhā devatānaṃ
adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti.
{156.1} Devatānaṃ kho vāsiṭṭhā adhippāyo ayaṃ āyasmā
mahākassapo pāvāya kusināraṃ addhānamaggapaṭipanno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi na tāva bhagavato citako
pajjalissati yāvāyasmā mahākassapo bhagavato pāde sahatthā 4-
vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti.
{156.2} Athakho āyasmā mahākassapo yena
kusinārāyaṃ 5- makuṭabandhanaṃ mallānaṃ cetiyaṃ yena
@Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā.
@4 Ma. Yu. sirasā. 5 Ma. kusinārā.
Bhagavato citako tenupasaṅkami upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā
añjaliṃ paṇāmetvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā pādato
vivaritvā bhagavato pāde sirasā vandi . tānipi kho pañca bhikkhusatāni
ekaṃsaṃ cīvaraṃ katvā añjaliṃ paṇāmetvā tikkhattuṃ padakkhiṇaṃ katvā
bhagavato pāde sirasā vandiṃsu . vandite [1]- panāyasmatā
mahākassapena tehi ca pañcahi bhikkhusatehi sayameva bhagavato
citako pajjali.
{156.3} Jhāyamānassa kho pana bhagavato sarīrassa yaṃ ahosi chavīti
vā cammanti vā maṃsanti vā nhārūti vā lasikāti vā tassa neva chārikā
paññāyittha na masi sarīrāneva avasissiṃsu . seyyathāpi nāma sappissa
vā telassa vā jhāyamānassa neva chārikā paññāyati na masi evameva
bhagavato sarīrassa jhāyamānassa yaṃ ahosi chavīti vā cammanti vā maṃsanti
vā nhārūti vā lasikāti vā tassa neva chārikā paññāyittha
na masi sarīrāneva avasissiṃsu . tesañca pañcannaṃ dussayugasatānaṃ
dve va dussāni ḍayhiṃsu yañca sabbaabbhantarimaṃ yañca bāhiraṃ .
Daḍḍhe kho pana bhagavato sarīre antalikkhā udakadhārā pātubhavitvā
bhagavato citakaṃ nibbāpesi . udakaṃ sālatopi abbhunnamitvā
bhagavato citakaṃ nibbāpesi . kosinārakā 2- mallā sabbagandhodakena
bhagavato citakaṃ nibbāpesuṃ . athakho kosinārakā mallā bhagavato
sarīrāni sattāhaṃ saṇṭhāgāre sattipañjaraṃ katvā dhanupākāraṃ
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.
Parikkhipitvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu
garukariṃsu mānesuṃ pūjesuṃ.
[157] Assosi kho rājā māgadho ajātasattu vedehiputto
bhagavā kira kusinārāyaṃ parinibbutoti . athakho rājā māgadho
ajātasattu vedehiputto kosinārakānaṃ mallānaṃ dūtaṃ pāhesi
bhagavāpi khattiyo ahaṃpi khattiyo ahaṃ arahāmi bhagavato sarīrānaṃ
bhāgaṃ ahaṃpi bhagavato sarīrānaṃ thūpañca mahañca karissāmīti . assosuṃ
kho vesālikā licchavī bhagavā kira kusinārāyaṃ parinibbutoti .
Athakho vesālikā licchavī kosinārakānaṃ mallānaṃ dūtaṃ pāhesuṃ
bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato sarīrānaṃ
bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti.
{157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ
parinibbutoti . athakho kāpilavatthavā sakyā kosinārakānaṃ mallānaṃ
dūtaṃ pāhesuṃ bhagavā amhākaṃ ñātiseṭṭho mayampi arahāma bhagavato
sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti .
Assosuṃ kho allakappakā thūlayo 3- bhagavā kira kusinārāyaṃ
parinibbutoti . athakho allakappakā thūlayo kosanārakānaṃ mallānaṃ
dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma
bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca
@Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.
Karissāmāti . assosuṃ kho rāmagāmakā koḷiyā bhagavā kira
kusinārāyaṃ parinibbutoti . athakho rāmagāmakā koḷiyā kosinārakānaṃ
mallānaṃ dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi
arahāma bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca
mahañca karissāmāti . assosi kho veṭṭhadīpako brāhmaṇo
bhagavā kira kusinārāyaṃ parinibbutoti . athakho veṭṭhadīpako brāhmaṇo
kosinārakānaṃ mallānaṃ dūtaṃ pāhesi bhagavāpi khattiyo ahampi
brāhmaṇo ahampi arahāmi bhagavato sarīrānaṃ bhāgaṃ ahampi
bhagavato sarīrānaṃ thūpañca mahañca karissāmīti.
{157.2} Assosuṃ kho pāveyyakā mallā bhagavā kira kusinārāyaṃ
parinibbutoti . athakho pāveyyakā mallā kosinārakānaṃ mallānaṃ dūtaṃ
pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma bhagavato
sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti .
Evaṃ vutte kosinārakā mallā te saṅghe gaṇe etadavocuṃ bhagavā
amhākaṃ gāmakkhette parinibbuto na mayaṃ dassāma bhagavato
sarīrānaṃ bhāganti.
[158] Evaṃ vutte doṇo brāhmaṇo te saṅghe gaṇe
etadavoca
suṇantu bhonto mama ekavākyaṃ 2-
amhāka buddho ahu khantivādo
@Footnote: 1 Ma. ekavācaṃ.
Na hi sādhuyaṃ uttamapuggalassa
sarīrabhāge siya 1- sampahāro.
Sabbe va bhonto sahitā samaggā
sammodamānā karomaṭṭha bhāge
vitthārikā hontu disāsu thūpā
bahū 2- janā cakkhumato pasannāti.
[159] Tenahi brāhmaṇa tvañceva bhagavato sarīrāni aṭṭhadhā
samaṃ suvibhattaṃ vibhajāhīti . evaṃ bhoti evaṃ bhoti kho doṇo
brāhmaṇo tesaṃ saṅghānaṃ gaṇānaṃ paṭissuṇitvā bhagavato sarīrāni
aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā te saṅghe gaṇe etadavoca
imaṃ me bhonto tumbaṃ dentu 3- ahaṃpi tumbassa thūpañca mahañca
karissāmīti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.
[160] Assosuṃ kho pipphalivaniyā moriyā bhagavā kira kusinārāyaṃ
parinibbutoti . athakho pipphalivaniyā moriyā kosinārakānaṃ mallānaṃ
dūtaṃ pāhesuṃ bhagavāpi khattiyo mayampi khattiyā mayampi arahāma
bhagavato sarīrānaṃ bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca
karissāmāti . natthi bhagavato sarīrānaṃ bhāgo vibhattāni bhagavato
sarīrāni ito aṅgāraṃ harathāti. Te tato aṅgāraṃ āhariṃsu.
[161] Athakho rājā māgadho ajātasattu vedehiputto rājagahe
bhagavato sarīrānaṃ thūpañca mahañca akāsi . vesālikāpi licchavī
@Footnote: 1 Ma. Yu. siyā. 2 Yu. bahujjano ... pasannoti. 3 Ma. Yu. dadantu.
Vesāliyaṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . kāpilavatthavāpi 1-
sakyā kapilavatthusmiṃ bhagavato sarīrānaṃ thūpañca mahañca akaṃsu. Allakappakāpi
thūlayo allakappe bhagavato sarīrānaṃ thūpañca mahañca akaṃsu .
Rāmagāmakāpi koḷiyā rāmagāme bhagavato sarīrānaṃ thūpañca mahañca
akaṃsu . veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe bhagavato sarīrānaṃ
thūpañca mahañca akāsi . pāveyyakāpi mallā pāvāyaṃ bhagavato
sarīrānaṃ thūpañca mahañca akaṃsu . kosinārakāpi mallā kusinārāyaṃ
bhagavato sarīrānaṃ thūpañca mahañca akaṃsu . doṇopi brāhmaṇo
tumbassa thūpañca mahañca akāsi . pipphalivaniyāpi moriyā pipphalivane
aṅgārānaṃ thūpañca mahañca akaṃsu . iti aṭṭha sarīratthūpā 2-
navamo tumbathūpo dasamo aṅgārathūpo evametaṃ bhūtapubbanti.
[162] Aṭṭhadoṇaṃ cakkhumato sarīraṃ
sattadoṇaṃ jambudīpe mahenti
ekañca doṇaṃ purisavaruttamassa
rāmagāme nāgarājā mahenti 3-.
Ekā hi dāṭhā tidivehi pūjitā
ekā pana gandhārapure mahiyyati
kāliṅgarañño vijite punekaṃ
ekaṃ puna 4- nāgarājā mahenti 5-.
@Footnote: 1 Ma. kapilavatthuvāsīpi. 2 Sī. aṭṭhasarīratthūpānañca. Yu. aṭṭhassa ....
@3-5 Ma. maheti. 4 Ma. pana.
Tasseva tejena ayaṃ vasundharā
āyāgaseṭṭhehi mahī alaṅkatā
evaṃ imaṃ cakkhumato sarīraṃ
susakkataṃ sakkatasakkatehi.
Devindanāgindanarindapūjito
manussindaseṭṭhehi 1- tatheva pūjito
taṃ taṃ 2- vandatha pañjalikā bhavitvā
buddhā 3- have kappasatehi dullabhāti.
Cattāḷīsasamā 4- dantā kesā lomā ca sabbaso
devā hariṃsu ekekaṃ cakkavāḷaparamparāti.
Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ.
--------------
@Footnote: 1 Yu. manussaseṭṭhehi. 2 Ma. Yu. taṃ vandatha .... 3 Yu. buddho ... dullabhoti.
@4 Yu. cattāḷīsasamā dantā ... paramparāti ime pāṭhā natthi.
The Pali Tipitaka in Roman Character Volume 10 page 85-195.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=67&items=96
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=67&items=96&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=67&items=96
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=67&items=96
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=67
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com