Sihanadavaggo
---------
culasihanadasuttam
[153] Evamme sutam ekam samayam bhagava savatthiyam viharati
jetavane anathapindikassa arame . tatra kho bhagava bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
[154] Bhagava etadavoca idheva bhikkhave samano idha dutiyo
samano idha tatiyo samano idha catuttho samano sunna parappavada
samanehi 1- annebhiti evameva bhikkhave samma sihanadam nadatha.
{154.1} Thanam kho panetam bhikkhave vijjati yam idha 2- annatitthiya
paribbajaka evam vadeyyum ko panayasmantanam assaso kim balam
yena tumhe ayasmanto attani sampassamana evam vadetha idheva
samano idha dutiyo samano idha tatiyo samano idha catuttho samano
sunna parappavada samanehi annebhiti evamvadino bhikkhave
annatitthiya paribbajaka evamassu vacaniya atthi kho no
avuso tena bhagavata janata passata arahata sammasambuddhena
cattaro dhamma akkhata ye mayam attani sampassamana evam
vadema idheva samano idha dutiyo samano idha tatiyo samano
@Footnote: 1 Po. Ma. samanebhi annehi. 2 Po. Ma. ayam patho natthi.
Idha catuttho samano sunna parappavada samanehi annebhiti
katame cattaro atthi kho no avuso satthari pasado atthi
dhamme pasado atthi silesu paripurakarita sahadhammika kho pana
piya manapa gahattha ceva pabbajita ca ime kho no avuso
tena bhagavata janata passata arahata sammasambuddhena cattaro
dhamma akkhata ye mayam attani sampassamana evam vadema idheva
samano idha dutiyo samano idha tatiyo samano idha catuttho samano
sunna parappavada samanehi annebhiti.
{154.2} Thanam kho panetam bhikkhave vijjati yam annatitthiya
paribbajaka evam vadeyyum amhakampi kho avuso atthi satthari
pasado yo amhakam sattha amhakampi atthi dhamme pasado yo 1-
amhakam dhammo mayampi silesu paripurakarino yani amhakam silani
amhakampi sahadhammika piya manapa gahattha ceva pabbajita ca .
Idha no avuso ko viseso ko adhippayo 2- kim nanakaranam yadidam
tumhakanceva amhakancati.
{154.3} Evamvadino bhikkhave annatitthiya paribbajaka
evamassu vacaniya kim panavuso eka nittha udahu puthu nitthati.
Samma byakaramana bhikkhave annatitthiya paribbajaka evam
byakareyyum eka havuso nittha na puthu nitthati.
{154.4} Sa panavuso nittha saragassa udahu
vitaragassati . samma byakaramana bhikkhave annatitthiya
@Footnote: 1 Yu. so. 2 adhippayasotipi patho.
Paribbajaka evam byakareyyum vitaragassavuso sa nittha na sa
nittha saragassati.
{154.5} Sa panavuso nittha sadosassa udahu vitadosassati.
Samma byakaramana bhikkhave annatitthiya paribbajaka evam
byakareyyum vitadosassavuso sa nittha na sa nittha sadosassati.
{154.6} Sa panavuso nittha samohassa udahu vitamohassati.
Samma byakaramana bhikkhave annatitthiya paribbajaka evam
byakareyyum vitamohassavuso sa nittha na sa nittha samohassati.
{154.7} Sa panavuso nittha satanhassa udahu vitatanhassati.
Samma byakaramana bhikkhave annatitthiya paribbajaka evam
byakareyyum vitatanhassavuso sa nittha na sa nittha satanhassati.
{154.8} Sa panavuso nittha saupadanassa udahu
anupadanassati . samma byakaramana bhikkhave annatitthiya
paribbajaka evam byakareyyum anupadanassavuso sa nittha na
sa nittha saupadanassati.
{154.9} Sa panavuso viddasuno udahu aviddasunoti. Samma
byakaramana bhikkhave annatitthiya paribbajaka evam byakareyyum
viddasuno avuso sa nittha na sa nittha aviddasunoti.
{154.10} Sa panavuso nittha anuruddhappativiruddhassa udahu
ananuruddhappativiruddhassati . samma byakaramana bhikkhave annatitthiya
paribbajaka evam byakareyyum ananuruddhappativiruddhassavuso sa nittha
na sa nittha anuruddhappativiruddhassati.
{154.11} Sa panavuso nittha papancaramassa papancaratino
udahu nippapancaramassa nippapancaratinoti . samma byakaramana
bhikkhave annatitthiya paribbajaka evam byakareyyum
nippapancaramassavuso sa nittha nippapancaratino na sa nittha
papancaramassa papancaratinoti.
[155] Dvema bhikkhave ditthiyo bhavaditthi ca vibhavaditthi ca .
Ye hi keci bhikkhave samana va brahmana va bhavaditthim allina
bhavaditthim upagata bhavaditthim ajjhosita vibhavaditthiya te pativiruddha .
Ye hi keci bhikkhave samana va brahmana va vibhavaditthim allina
vibhavaditthim upagata vibhavaditthim ajjhosita bhavaditthiya te pativiruddha .
Ye hi keci bhikkhave samana va brahmana va imasam dvinnam ditthinam
samudayanca atthangamanca assadanca adinavanca nissarananca
yathabhutam nappajananti te saraga te sadosa te samoha te satanha
te saupadana te aviddasuno te anuruddhappativiruddha te
papancarama papancaratino te na parimuccanti jatiya jaramaranena
sokehi paridevehi dukkhehidomanassehi upayasehi parimuccanti
dukkhasmati vadami . ye 1- hi keci samana va brahmana va
imasam dvinnam ditthinam samudayanca atthangamanca assadanca
adinavanca nissarananca yathabhutam pajananti te vitaraga te
vitadosa te vitamoha te vitatanha
@Footnote: 1 po ye hi kho. Ma. Yu. ye ca kho.
Te anupadana te viddasuno te ananuruddhappativiruddha te
nippapancarama nippapancaratino te parimuccanti jatiya
jaramaranena sokehi paridevehi dukkhehi domanassehi upayasehi
parimuccanti dukkhasmati vadami.
[156] Cattarimani bhikkhave upadanani katamani cattari
kamupadanam ditthupadanam silabbatupadanam attavadupadanam .
Santi bhikkhave eke samanabrahmana sabbupadanaparinnavada
patijanamana te na samma sabbupadanaparinnam pannapenti
kamupadanassa parinnam pannapenti na ditthupadanassa parinnam
pannapenti na silabbatupadanassa parinnam pannapenti na
attavadupadanassa parinnam pannapenti tam kissa hetu imani hi
te bhonto samanabrahmana tini thanani yathabhutam nappajananti
tasma te bhonto samanabrahmana sabbupadanaparinnavada
patijanamana te na samma sabbupadanaparinnam pannapenti
kamupadanassa parinnam pannapenti na ditthupadanassa parinnam
pannapenti na silabbatupadanassa parinnam pannapenti na
attavadupadanassa parinnam pannapenti.
{156.1} Santi bhikkhave eke samanabrahmana
sabbupadanaparinnavada patijanamana te na samma
sabbupadanaparinnam pannapenti kamupadanassa parinnam
pannapenti ditthupadanassa parinnam pannapenti na silabbatupadanassa
Parinnam pannapenti na attavadupadanassa parinnam
pannapenti tam kissa hetu imani hi te bhonto
samanabrahmana dve thanani yathabhutam nappajananti tasma
te bhonto samanabrahmana sabbupadanaparinnavada
patijanamana te na samma sabbupadanaparinnam pannapenti
kamupadanassa parinnam pannapenti ditthupadanassa
parinnam pannapenti silabbatupadanassa 1- parinnam
pannapenti na attavadupadanassa parinnam pannapenti.
{156.2} Santi bhikkhave eke samanabrahmana
sabbupadanaparinnavada patijanamana te na samma
sabbupadanaparinnam pannapenti kamupadanassa parinnam
pannapenti ditthupadanassa parinnam pannapenti
silabbatupadanassa parinnam pannapenti na attavadupadanassa
parinnam pannapenti tam kissa hetu imam hi te bhonto
samanabrahmana ekam thanam yathabhutam nappajananti tasma
te bhonto samanabrahmana sabbupadanaparinnavada
patijanamana te na samma sabbupadanaparinnam pannapenti
kamupadanassa parinnam pannapenti ditthupadanassa parinnam
pannapenti silabbatupadanassa parinnam pannapenti na
attavadupadanassa parinnam pannapenti . evarupe kho
bhikkhave dhammavinaye yo satthari pasado so na sammaggato akkhayati
@Footnote: 1 Ma. Yu. na silabbat ....
Yo dhamme pasado so na sammaggato akkhayati ya
silesu paripurakarita sa na sammaggata akkhayati ya
sahadhammikesu piyamanapata sa na sammaggata akkhayati tam
kissa hetu evanhetam bhikkhave hoti yathatam durakkhate
dhammavinaye duppavedite aniyyanike anupasamasamvattanike
asammasambuddhappavedite.
[157] Tathagato ca kho bhikkhave araham sammasambuddho
sabbupadanaparinnavado patijanamano samma sabbupadanaparinnam
pannapeti kamupadanassa parinnam pannapeti ditthupadanassa
parinnam pannapeti silabbatupadanassa parinnam pannapeti
attavadupadanassa parinnam pannapeti . evarupe kho bhikkhave
dhammavinaye yo satthari pasado so sammaggato akkhayati yo dhamme
pasado so sammaggato akkhayati ya silesu paripurakarita 1-
sa sammaggata akkhayati ya sahadhammikesu piyamanapata sa
sammaggata akkhayati tam kissa hetu evanhetam bhikkhave hoti yathatam
svakkhate dhammavinaye supavedite niyyanike upasamasamvattanike
sammasambuddhappavedite.
[158] Ime ca bhikkhave cattaro upadana kimnidana kimsamudaya
kimjatika kimpabhava . ime cattaro upadana tanhanidana
@Footnote: 1 paripurikaritatipi patho.
Tanhasamudaya tanhajatika tanhapabhava . tanha cayam
bhikkhave kimnidana kimsamudaya kimjatika kimpabhava . tanha
vedananidana vedanasamudaya vedanajatika vedanapabhava .
Vedana cayam bhikkhave kimnidana kimsamudaya kimjatika kimpabhava .
Vedana phassanidana phassasamudaya phassajatika phassapabhava .
Phasso cayam bhikkhave kimnidano kimsamudayo kimjatiko kimpabhavo . Phasso
salayatananidano salayatanasamudayo salayatanajatiko salayatanapabhavo .
Salayatanancidam bhikkhave kimnidanam kimsamudayam kimjatikam kimpabhavam .
Salayatanam namarupanidanam namarupasamudayam namarupajatikam namarupapabhavam .
Namarupancidam bhikkhave kimnidanam kimsamudayam kimjatikam kimpabhavam . namarupam
vinnananidanam vinnanasamudayam vinnanajatikam vinnanapabhavam .
Vinnanancidam bhikkhave kimnidanam kimsamudayam kimjatikam kimpabhavam .
Vinnanam sankharanidanam sankharasamudayam sankharajatikam sankharapabhavam .
Sankhara cime bhikkhave kimnidana kimsamudaya kimjatika kimpabhava .
Sankhara avijjanidana avijjasamudaya avijjajatika
avijjapabhava.
{158.1} Yato ca kho bhikkhave bhikkhuno avijja pahina
hoti vijja uppanna so avijjaviraga vijjuppada neva
kamupadanam upadiyati na ditthupadanam upadiyati na silabbatupadanam
upadiyati na attavadupadanam upadiyati anupadiyam na paritassati
aparitassam paccattanneva parinibbayati khina jati
Vusitam brahmacariyam katam karaniyam naparam itthattayati pajanati 1-.
Idamavoca bhagava attamana te bhikkhu bhagavato bhasitam
abhinandunti.
Culasihanadasuttam nitthitam pathamam.
-----------
@Footnote: 1 Ma. Yu. pajanatiti.
The Pali Tipitaka in Roman Character Volume 12 page 128-136.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=153&items=6&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=153&items=6&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=153&items=6&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=153&items=6&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=153
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com