Cūḷadukkhakkhandhasuttaṃ
[209] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati
kapilavatthusmiṃ nigrodhārāme . atha kho mahānāmo sakko yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ
etadavoca dīgharattāhaṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi
lobho cittassa upakkileso doso cittassa upakkileso moho
cittassa upakkilesoti . evañcāhaṃ bhante bhagavatā dhammaṃ desitaṃ
ājānāmi lobho cittassa upakkileso doso cittassa upakkileso
moho cittassa upakkilesoti . atha ca pana me ekadā lobhadhammāpi
cittaṃ pariyādāya tiṭṭhanti dosadhammāpi cittaṃ pariyādāya tiṭṭhanti
mohadhammāpi cittaṃ pariyādāya tiṭṭhanti tassa mayhaṃ bhante evaṃ
hoti kosu nāma me dhammo ajjhattaṃ appahīno yena me
ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti dosadhammāpi cittaṃ
pariyādāya tiṭṭhanti mohadhammāpi cittaṃ pariyādāya tiṭṭhantīti.
[210] So eva kho te mahānāma dhammo ajjhattaṃ
appahīno yena te ekadā lobhadhammāpi cittaṃ pariyādāya
tiṭṭhanti dosadhammāpi cittaṃ pariyādāya tiṭṭhanti mohadhammāpi cittaṃ
pariyādāya tiṭṭhanti . so ca hi te mahānāma dhammo ajjhattaṃ
pahīno abhavissa . na tvaṃ agāraṃ ajjhāvaseyyāsi na kāme
paribhuñjeyyāsi . yasmā ca kho te mahānāma so eva dhammo
ajjhattaṃ appahīno tasmā tvaṃ agāraṃ ajjhāvasasi kāme paribhuñjasi.
[211] Appassādā kāmā bahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyoti iti cepi mahānāma ariyasāvakassa yathābhūtaṃ
sammappaññāya sudiṭṭhaṃ hoti . so ca aññatreva kāmehi aññatra
akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ
atha kho so neva tāva anāvaṭṭī kāmesu hoti . yato ca kho
mahānāma ariyasāvakassa appassādā kāmā bahudukkhā bahūpāyāsā
ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti.
So ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ
adhigacchati aññaṃ vā tato santataraṃ atha kho so anāvaṭṭī
kāmesu hoti.
{211.1} Mayhampi kho mahānāma pubbeva sambodhā anabhisambuddhassa
bodhisattasseva sato appassādā kāmā bahudukkhā bahūpāyāsā
ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ
hoti . so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ
nājjhagamiṃ 1- aññaṃ vā tato santataraṃ atha khvāhaṃ neva tāva anāvaṭṭī
kāmesu paccaññāsiṃ . yato ca kho me mahānāma appassādā kāmā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ
sammappaññāya sudiṭṭhaṃ ahosi . so ca aññatreva kāmehi aññatra
akusalehi dhammehi pītisukhaṃ ajjhagamiṃ aññañca tato santataraṃ athāhaṃ
anāvaṭṭī kāmesu paccaññāsiṃ.
@Footnote: 1 Ma. Yu. nājjhagamaṃ.
[212] Ko ca mahānāma kāmānaṃ assādo . pañcime
mahānāma kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā
kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā
saddā ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ...
Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
kāmūpasañhitā rajanīyā ime kho mahānāma pañca kāmaguṇā .
Yaṃ kho mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ
somanassaṃ ayaṃ kāmānaṃ assādo.
[213] Ko ca mahānāma kāmānaṃ ādīnavo . idha mahānāma
kulaputto yena sippuṭṭhānena jīvikaṃ kappeti yadi muddhāya yadi
gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena
yadi issatthena yadi rājaporisena yadi sippaññatarena sītassa
purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasariṃsapasamphassehi
rissamāno khuppipāsāya miyyamāno ayampi mahānāma kāmānaṃ
ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.
{213.1} Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato
ghaṭato vāyamato te bhogā nābhinipphajjanti so socati
kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati moghaṃ
vata me uṭṭhānaṃ aphalo vata me vāyāmoti . ayampi mahānāma
kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu
Kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
{213.2} Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato
vāyamato te bhogā abhinipphajjanti so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ
dukkhaṃ domanassaṃ paṭisaṃvedeti kinti me bhoge neva rājāno hareyyuṃ na
corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā
hareyyunti . tassa evaṃ ārakkhato gopayato te bhoge rājāno
vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā
dāyādā vā haranti so socati kilamati paridevati urattāḷiṃ kandati
sammohaṃ āpajjati yampi me ahosi tampi no natthīti . ayampi
mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
[214] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu rājānopi rājūhi vivadanti khattiyāpi khattiyehi
vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatīpi gahapatīhi
vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi
puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati
bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena
vivadati . te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi
upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi
upakkamanti te tattha maraṇampi niggacchanti maraṇamattampi
Dukkhaṃ . ayampi mahānāma kāmānaṃ ādīnavo dukkhakkhandho
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
[215] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā
ubhatobyuḷhaṃ saṅgāmaṃ pakkhandanti . usūsupi khippamānesu sattīsupi
khippamānāsu asīsupi vijjotalantesu te tattha usūhipi vijjhanti
sattiyāpi vijjhanti asināpi sīsaṃ chindanti te tattha maraṇampi
niggacchanti maraṇamattampi dukkhaṃ . ayampi mahānāma kāmānaṃ
ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu.
[216] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā
aṭṭāvalepanā upakāriyo pakkhandanti . usūsupi khippamānesu sattīsupi
khippamānāsu asīsupi vijjotalantesu te tattha usūhipi vijjhanti
sattiyāpi vijjhanti chakaṇaṭiyāpi 1- osiñcanti abhivaggenapi omaddanti
asināpi sīsaṃ chindanti te tattha maraṇampi niggacchanti maraṇamattampi
dukkhaṃ . ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
[217] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu sandhimpi chindanti nillopampi haranti ekāgārikampi
@Footnote: 1 Ma. chakaṇakāyapi.
Karonti panthepi tiṭṭhanti paradārampi gacchanti tamenaṃ rājāno
gahetvā vividhāni kammakaraṇāni kārenti . kasāhipi tāḷenti
vettehipi tāḷenti aḍḍhadaṇḍakehipi tāḷenti .pe. jotimālikampi
karonti hatthapajjotikampi karonti erakavattikampi karonti
cīrakavāsikampi karonti eṇeyyakampi karonti balisamaṃsikampi karonti
kahāpaṇakampi karonti khārāpaṭicchakampi karonti palighapalivattikampi
karonti palālapīṭhakampi karonti tattenapi telena osiñcanti sunakhehipi
khādāpenti jīvantampi sūle uttāsenti asināpi sīsaṃ chindanti te
tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ . ayampi mahānāma
kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
[218] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānameva hetu kāyena duccaritaṃ caranti vācāya duccaritaṃ
caranti manasā duccaritaṃ caranti te kāyena duccaritaṃ caritvā
vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . ayaṃ 1-
mahānāma kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
[219] Ekamidāhaṃ mahānāma samayaṃ rājagahe viharāmi gijjhakūṭe
pabbate . tena kho pana samayena sambahulā niganthā isigilipasse
@Footnote: 1 Ma. ayampi.
Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā opakkamikā dukkhā
tippā kharā kaṭukā vedanā vediyanti . atha khvāhaṃ 1- mahānāma
sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena isigilipasse 2- kāḷasilā
yena 3- niganthā tenupasaṅkamiṃ upasaṅkamitvā te niganthe etadavocaṃ
kinnu tumhe āvuso niganthā ubbhaṭṭhakā hotha 4- āsanapaṭikkhittā
opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyathāti.
{219.1} Evaṃ vutte mahānāma te niganthā maṃ etadavocuṃ nigantho
āvuso nāṭaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ
paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca
satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti so evamāha atthi
kho bho 5- niganthā pubbe pāpakammaṃ kataṃ taṃ imāya dukkhāya 6-
dukkarakārikāya nijjaretha 7- yaṃ panettha etarahi kāyena saṃvutā
vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ
iti purāṇānaṃ kammānaṃ tapasā byantībhāvā navānaṃ kammānaṃ
akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā
dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ
nijjiṇṇaṃ bhavissatīti . tañca pana amhākaṃ ruccati ceva khamati
ca tena camha attamanāti.
@Footnote: 1 Sī. Yu. atha khohaṃ. 2 Sī. Yu. isigilipassaṃ. 3 Ma. Yu. te.. 4 Ma. Yu. ayaṃ pāṭho
@natthi. 5 Sī. Yu. vo. 6 Sī. Ma. Yu. kaṭukāya. 7 Ma. nijjīretha.
[220] Evaṃ vutte ahaṃ mahānāma te niganthe etadavocaṃ
kiṃ pana tumhe āvuso niganthā jānātha ahuvamheva mayaṃ pubbe
na nāhuvamhāti . no hidaṃ āvusoti . kiṃ pana tumhe
āvuso niganthā jānātha akaramheva mayaṃ pubbe pāpakammaṃ na
nākaramhāti . no hidaṃ āvusoti 1-. Kiṃ pana tumhe āvuso niganthā
jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti . no
hidaṃ āvusoti . kiṃ pana tumhe āvuso niganthā jānātha ettakaṃ
vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ 2- ettakamhi vā
dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . no hidaṃ
āvusoti . kiṃ pana tumhe āvuso niganthā jānātha diṭṭheva
dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadanti .
No hidaṃ āvusoti.
{220.1} Iti kira tumhe āvuso niganthā na jānātha
ahuvamheva mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva
mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā
evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā
dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ ettake vā
dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha
diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ
evaṃ sante āvuso niganthā ye loke luddā lohitapāṇino
kurūrakammantā manussesu pacchā jātā te niganthesu pabbajjantīti .
@Footnote: 1 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.
@2 Ma. nijjīretabbaṃ. ito paraṃpi idisameva.
Na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ
adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ
abhavissa rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā
māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti.
{220.2} Addhāyasmantehi niganthehi sahasā appaṭisaṅkhā
vācā bhāsitā na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena
kho sukhaṃ adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa
rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho
seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti apica
ahameva tattha paṭipucchitabbo ko nu kho āyasmantānaṃ sukhavihāritaro
rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti.
{220.3} Addhāvuso gotama amhehi sahasā appaṭisaṅkhā vācā
bhāsitā na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ
adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa
rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho
seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti apica
tiṭṭhatetaṃ idānipi mayaṃ āyasmantaṃ gotamaṃ pucchāma ko nu kho
āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro
āyasmā vā gotamoti . tenahāvuso niganthā tumhe tattha
paṭipucchissāmi yathā vo khameyya tathā naṃ byākareyyātha taṃ kiṃ
maññathāvuso niganthā pahoti rājā māgadho seniyo bimbisāro
Aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhaṃ
paṭisaṃvedī viharitunti . no hidaṃ āvusoti . taṃ kiṃ maññathāvuso
niganthā pahoti rājā māgadho seniyo bimbisāro aniñjamāno
kāyena abhāsamāno vācaṃ cha rattindivāni ... Pañca rattindivāni ...
Cattāri rattindivāni ... tīṇi rattindivāni ... Dve rattindivāni ...
Ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharitunti . no hidaṃ āvusoti.
Ahaṃ kho āvuso niganthā pahomi aniñjamāno kāyena abhāsamāno
vācaṃ ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharituṃ.
{220.4} Ahaṃ kho āvuso niganthā pahomi aniñjamāno kāyena
abhāsamāno vācaṃ dve rattindivāni ... Tīṇi rattindivāni ... Cattāri
rattindivāni ... pañca rattindivāni ... cha rattindivāni ... Satta
rattindivāni ekantasukhaṃ paṭisaṃvedī viharituṃ . taṃ kiṃ maññathāvuso
niganthā evaṃ sante ko sukhaṃ viharati 1- rājā vā māgadho seniyo
bimbisāro ahaṃ vāti . evaṃ sante āyasmā ca 2- gotamo
sukhavihāritaro raññā māgadhena seniyena bimbisārenāti.
Idamavoca bhagavā attamano mahānāmo sakko bhagavato
bhāsitaṃ abhinandīti.
Cūḷadukkhakkhandhasuttaṃ niṭṭhitaṃ catutthaṃ.
-------------
@Footnote: 1 Ma. Yu. viharataro. 2 Ma. Yu. va..
The Pali Tipitaka in Roman Character Volume 12 page 179-188.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=209&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=209&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=209&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=209&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=209
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9821
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9821
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com