ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [224]  Tatrāvuso  bhikkhunā attanāva attānaṃ evaṃ anumānitabbaṃ 1-
yo   khvāyaṃ   puggalo   pāpiccho   pāpikānaṃ   icchānaṃ  vasaṅgato  ayaṃ
me   puggalo   appiyo   amanāpo   ahañceva   kho  panassaṃ  pāpiccho
pāpikānaṃ  icchānaṃ  vasaṅgato  ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā  na  pāpiccho  bhavissāmi  na  pāpikānaṃ
icchānaṃ   vasaṅgatoti   cittaṃ   uppādetabbaṃ   .   yo  khvāyaṃ  puggalo
attukkaṃsako    paravambhī    ayaṃ    me    puggalo   appiyo   amanāpo
ahañceva   kho   panassaṃ   attukkaṃsako   paravambhī   ahaṃ   passaṃ   paresaṃ
appiyo   amanāpoti   .  evaṃ  jānantenāvuso  bhikkhunā  anattukkaṃsako
bhavissāmi   aparavambhīti   cittaṃ   uppādetabbaṃ   .  yo  khvāyaṃ  puggalo
kodhano   kodhābhibhūto   ayaṃ  me  puggalo  appiyo  amanāpo  ahañceva
kho    panassaṃ   kodhano   kodhābhibhūto   ahaṃ   passaṃ   paresaṃ   appiyo
amanāpoti   .   evaṃ  jānantenāvuso  bhikkhunā  na  kodhano  bhavissāmi
na kodhābhibhūtoti cittaṃ uppādetabbaṃ.
     {224.1} Yo khvāyaṃ puggalo kodhano [2]- kodhahetu upanāhī ayaṃ me
puggalo  appiyo  amanāpo  ahañceva kho panassaṃ kodhano kodhahetu upanāhī
ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti  .  evaṃ jānantenāvuso bhikkhunā
na  kodhano  bhavissāmi  na  kodhahetu  upanāhīti  cittaṃ uppādetabbaṃ. Yo
khvāyaṃ  puggalo kodhano kodhahetu abhisaṅkī ayaṃ me puggalo appiyo amanāpo
@Footnote: 1 Sī. anusāsitabbaṃ. Yu. anuminitabbaṃ. 2 Po. kodhābhibhūto.
Ahañceva   kho   panassaṃ   kodhano   kodhahetu   abhisaṅkī  .  ahaṃ  passaṃ
paresaṃ   appiyo   amanāpoti   .   evaṃ  jānantenāvuso  bhikkhunā  na
kodhano   bhavissāmi   na   kodhahetu   abhisaṅkīti  cittaṃ  uppādetabbaṃ .
Yo   khvāyaṃ   puggalo   kodhano   kodhasāmantaṃ  vācaṃ  nicchāretā  ayaṃ
me  puggalo  appiyo  amanāpo  ahañceva kho panassaṃ kodhano kodhasāmantaṃ
vācaṃ    nicchāretā   ahaṃ   passaṃ   paresaṃ   appiyo   amanāpoti  .
Evaṃ   jānantenāvuso  bhikkhunā  na  kodhano  bhavissāmi  na  kodhasāmantaṃ
vācaṃ   nicchāressāmīti   cittaṃ   uppādetabbaṃ  .  yo  khvāyaṃ  puggalo
cudito  codakena  codakaṃ  paṭippharati  ayaṃ  me  puggalo  appiyo amanāpo
ahañceva   kho   pana  cudito  codakena  codakaṃ  paṭipphareyyaṃ  ahaṃ  passaṃ
paresaṃ   appiyo  amanāpoti  .  evaṃ  jānantenāvuso  bhikkhunā  cudito
codakena codakaṃ nappaṭippharissāmīti cittaṃ uppādetabbaṃ.
     {224.2}   Yo   khvāyaṃ   puggalo   cudito   codakena   codakaṃ
apasādeti   ayaṃ   me   puggalo   appiyo   amanāpo   ahañceva  kho
pana    cudito   codakena   codakaṃ   apasādeyyaṃ   ahaṃ   passaṃ   paresaṃ
appiyo    amanāpoti   .   evaṃ   jānantenāvuso   bhikkhunā   cudito
codakena   codakaṃ   na   apasādessāmīti   cittaṃ  uppādetabbaṃ  .  yo
khvāyaṃ   puggalo   cudito   codakena  codakassa  paccāropeti  ayaṃ  me
puggalo   appiyo   amanāpo   ahañceva   kho   pana  cudito  codakena
codakassa   paccāropeyyaṃ   ahaṃ   passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ    jānantenāvuso   bhikkhunā   cudito   codakena   codakassa   na
paccāropessāmīti  cittaṃ  uppādetabbaṃ  .  yo  khvāyaṃ  puggalo  cudito
codakena    codakassa    aññenaññaṃ   paṭicarati   bahiddhākathaṃ   apanāmeti
kopañca    dosañca    appaccayañca    pātukaroti   ayaṃ   me   puggalo
appiyo   amanāpo   ahañceva   kho   pana  cudito  codakena  codakassa
aññenaññaṃ      paṭicareyyaṃ     bahiddhākathaṃ     apanāmeyyaṃ     kopañca
dosañca    appaccayañca    pātukareyyaṃ   ahaṃ   passaṃ   paresaṃ   appiyo
amanāpoti   .   evaṃ   jānantenāvuso  bhikkhunā  cudito  codakena  na
aññenaññaṃ   paṭicarissāmi   na   bahiddhākathaṃ   apanāmessāmi  na  kopañca
dosañca   appaccayañca   pātukarissāmīti   cittaṃ   uppādetabbaṃ   .  yo
khvāyaṃ   puggalo   cudito   codakena   apadāne   na   sampāyati   ayaṃ
me   puggalo  appiyo  amanāpo  ahañceva  kho  pana  cudito  codakena
apadāne   na   sampāyeyyaṃ  ahaṃ  passaṃ  paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā   cudito   codakena  na  apadāne  na
sappāyissāmīti cittaṃ uppādetabbaṃ.
     {224.3}  Yo  khvāyaṃ  puggalo  makkhī  paḷāsī  ayaṃ  me  puggalo
appiyo   amanāpo   ahañceva   kho   panassaṃ  makkhī  paḷāsī  ahaṃ  passaṃ
paresaṃ   appiyo  amanāpoti  .  evaṃ  jānantenāvuso  bhikkhunā  amakkhī
bhavissāmi   apaḷāsīti   cittaṃ   uppādetabbaṃ   .   yo  khvāyaṃ  puggalo
issukī   maccharī   ayaṃ   me  puggalo  appiyo  amanāpo  ahañceva  kho
Panassaṃ   issukī   maccharī   ahaṃ   passaṃ   paresaṃ  appiyo  amanāpoti .
Evaṃ   jānantenāvuso   bhikkhunā   anissukī   bhavissāmi  amaccharīti  cittaṃ
uppādetabbaṃ   .   yo   khvāyaṃ   puggalo   saṭho   māyāvī  ayaṃ  me
puggalo   appiyo   amanāpo   ahañceva   kho   panassaṃ  saṭho  māyāvī
ahaṃ   passaṃ   paresaṃ   appiyo   amanāpoti   .  evaṃ  jānantenāvuso
bhikkhunā asaṭho bhavissāmi amāyāvīti cittaṃ uppādetabbaṃ.
     {224.4}  Yo  khvāyaṃ  puggalo  thaddho  atimānī  ayaṃ me puggalo
appiyo   amanāpo   ahañceva  kho  panassaṃ  thaddho  atimānī  ahaṃ  passaṃ
paresaṃ    appiyo   amanāpoti   .   evaṃ   jānantenāvuso   bhikkhunā
athaddho   bhavissāmi   anatimānīti   cittaṃ   uppādetabbaṃ  .  yo  khvāyaṃ
puggalo    sandiṭṭhiparāmāsī    ādhānagāhī    duppaṭinissaggī   ayaṃ   me
puggalo   appiyo   amanāpo   ahañceva   kho  panassaṃ  sandiṭṭhiparāmāsī
ādhānagāhī     duppaṭinissaggī     ahaṃ     passaṃ     paresaṃ    appiyo
amanāpoti    .   evaṃ   jānantenāvuso   bhikkhunā   asandiṭṭhiparāmāsī
bhavissāmi anādhānagāhī supaṭinissaggīti cittaṃ uppādetabbaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 194-197. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=224&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=224&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=224&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=224&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=224              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9940              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9940              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :