ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [225]  Tatrāvuso  bhikkhunā  attanāva attānaṃ evaṃ paccavekkhitabbaṃ
kinnukhomhi     pāpiccho     pāpikānaṃ     icchānaṃ    vasaṅgatoti   .
Sace   āvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  pāpiccho  khomhi
pāpikānaṃ   icchānaṃ  vasaṅgatoti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  panāvuso  bhikkhu
Paccavekkhamāno   evaṃ   jānāti   na   khomhi  pāpiccho  na  pāpikānaṃ
icchānaṃ    vasaṅgatoti   tenāvuso   bhikkhunā   teneva   pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.1}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   attukkaṃsako   paravambhīti  .  sace  āvuso
bhikkhu   paccavekkhamāno   evaṃ   jānāti  attukkaṃsako  khomhi  paravambhīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anattukkaṃsako    khomhi    aparavambhīti    tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.2}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhābhibhūtoti  .  sace āvuso bhikkhu
paccavekkhamāno  evaṃ  jānāti  kodhano  khomhi  kodhābhibhūtoti tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ jānāti na khomhi kodhano na
kodhābhibhūtoti   tenāvuso   bhikkhunā   teneva  pītipāmojjena  vihātabbaṃ
ahorattānusikkhinā kusalesu dhammesu.
     {225.3} Puna caparaṃ āvuso bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ
kinnukhomhi kodhano kodhahetu upanāhīti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ  jānāti  kodhano  khomhi  kodhahetu  upanāhīti  tenāvuso  bhikkhunā
Tesaṃyeva   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ  .
Sace   panāvuso   bhikkhu   paccavekkhamāno   evaṃ   jānāti  na  khomhi
kodhano  na  kodhahetu  upanāhīti tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.4}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhahetu  abhisaṅkīti . Sace āvuso
bhikkhu  paccavekkhamāno  evaṃ  jānāti  kodhano  khomhi kodhahetu abhisaṅkīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ  .  sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti na
khomhi   kodhano   na  kodhahetu  abhisaṅkīti  tenāvuso  bhikkhunā  teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.5}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  kodhano  kodhasāmantaṃ  vācaṃ  nicchāretāti .
Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti kodhano khomhi kodhasāmantaṃ
vācaṃ   nicchāretāti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso  bhikkhu paccavekkhamāno
evaṃ  jānāti  na  khomhi  kodhano  na  kodhasāmantaṃ  vācaṃ  nicchāretāti
tenāvuso  bhikkhunā  teneva  pītipāmojjena  vihātabbaṃ ahorattānusikkhinā
kusalesu dhammesu.
     {225.6}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ          kinnukhomhi         cudito         codakena
Codakaṃ   paṭippharāmīti   .   sace  āvuso  bhikkhu  paccavekkhamāno  evaṃ
jānāti   cudito   khomhi   codakena   codakaṃ   paṭippharāmīti  tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace   panāvuso   bhikkhu  paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena  codakaṃ  na paṭippharāmīti tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.7}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   cudito   codakena  codakaṃ  apasādemīti .
Sace  āvuso  bhikkhu  paccavekkhamāno evaṃ jānāti cudito khomhi codakena
codakaṃ   apasādemīti  tenāvuso  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso  bhikkhu paccavekkhamāno
evaṃ  jānāti  cudito  khomhi  codakena  codakaṃ na apasādemīti tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.8}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ  kinnukhomhi  cudito  codakena  codakassa  paccāropemīti.
Sace  āvuso  bhikkhu  paccavekkhamāno evaṃ jānāti cudito khomhi codakena
codakassa   paccāropemīti   tenāvuso   bhikkhunā   tesaṃyeva   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   vāyamitabbaṃ   .  sace  panāvuso  bhikkhu
paccavekkhamāno   evaṃ   jānāti   cudito   khomhi  codakena  codakassa
na       paccāropemīti       tenāvuso       bhikkhunā      teneva
Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.9}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ  evaṃ
paccavekkhitabbaṃ   kinnukhomhi   cudito   codakena   aññenaññaṃ   paṭicarāmi
bahiddhākathaṃ   apanāmemi   kopañca  dosañca  appaccayañca  pātukaromīti .
Sace   āvuso   bhikkhu   paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena    aññenaññaṃ    paṭicarāmi   bahiddhākathaṃ   apanāmemi   kopañca
dosañca    appaccayañca   pātukaromīti   tenāvuso   bhikkhunā   tesaṃyeva
pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso
bhikkhu    paccavekkhamāno   evaṃ   jānāti   cudito   khomhi   codakena
aññenaññaṃ   na   paṭicarāmi   na   bahiddhākathaṃ   apanāmemi   na  kopañca
dosañca    appaccayañca    pātukaromīti   tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.10}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ  kinnukhomhi  cudito  codakena  apadāne  na sampāyāmīti.
Sace   āvuso   bhikkhu   paccavekkhamāno  evaṃ  jānāti  cudito  khomhi
codakena   apadāne   na   sampāyāmīti   tenāvuso  bhikkhunā  tesaṃyeva
pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace  panāvuso
bhikkhu  paccavekkhamāno  evaṃ  jānāti  cudito  khomhi  codakena  na  1-
apadāne  na  1-  sampāyāmīti  tenāvuso bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
@Footnote: 1 Ma. nasaddadvayaṃ natthi.
     {225.11}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ  kinnukhomhi makkhī paḷāsīti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ   jānāti  makkhī khomhi paḷāsīti tenāvuso bhikkhunā tesaṃyeva pāpakānaṃ
akusalānaṃ    dhammānaṃ   pahānāya   vāyamitabbaṃ   sace   panāvuso   bhikkhu
paccavekkhamāno   evaṃ   jānāti   amakkhī  khomhi  apaḷāsīti  tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.12}   Puna   caparaṃ   āvuso   bhikkhunā  attanāva  attānaṃ
evaṃ   paccavekkhitabbaṃ   kinnukhomhi   issukī  maccharīti  .  sace  āvuso
bhikkhu    paccavekkhamāno    evaṃ   jānāti   issukī   khomhi   maccharīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anissukī   khomhi  amaccharīti  tenāvuso  bhikkhunā  teneva  pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.13}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ   kinnukhomhi   saṭho   māyāvīti  .  sace  āvuso  bhikkhu
paccavekkhamāno  evaṃ  jānāti  saṭho  khomhi māyāvīti tenāvuso bhikkhunā
tesaṃyeva   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ  .  sace
panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  asaṭho khomhi amāyāvīti
tenāvuso  bhikkhunā  teneva  pītipāmojjena  vihātabbaṃ ahorattānusikkhinā
kusalesu dhammesu.
     {225.14}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
Paccavekkhitabbaṃ    kinnukhomhi   thaddho   atimānīti   .   sace   āvuso
bhikkhu    paccavekkhamāno   evaṃ   jānāti   thaddho   khomhi   atimānīti
tenāvuso   bhikkhunā   tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
athaddho  khomhi  anatimānīti  tenāvuso  bhikkhunā  teneva  pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.15}  Puna  caparaṃ  āvuso  bhikkhunā  attanāva  attānaṃ evaṃ
paccavekkhitabbaṃ       kinnukhomhi      sandiṭṭhiparāmāsī      ādhānagāhī
duppaṭinissaggīti  .  sace  āvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti
sandiṭṭhiparāmāsī    khomhi    ādhānagāhī    duppaṭinissaggīti   tenāvuso
bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  vāyamitabbaṃ.
Sace  panāvuso  bhikkhu  paccavekkhamāno  evaṃ  jānāti  asandiṭṭhiparāmāsī
khomhi    anādhānagāhī   supaṭinissaggīti   tenāvuso   bhikkhunā   teneva
pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {225.16}   Sace   āvuso   bhikkhu  paccavekkhamāno  sabbepime
pāpake   akusale   dhamme   appahīne   attani   samanupassati  tenāvuso
bhikkhunā   sabbesaṃyeva   imesaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace   panāvuso   bhikkhu   paccavekkhamāno  sabbepime
pāpake    akusale   dhamme   pahīne   attani   samanupassati   tenāvuso
bhikkhunā    teneva    pītipāmojjena    vihātabbaṃ    ahorattānusikkhinā
kusalesu dhammesu.
     {225.17}  Seyyathāpi  āvuso  itthī  vā puriso vā daharo yuvā
maṇḍanakajātiko  ādāse  vā  parisuddhe pariyodāte acche vā udakapatte
sakamukhanimittaṃ  paccavekkhamāno  sace tattha passati rajaṃ vā aṅgaṇaṃ vā tasseva
rajassa   vā  aṅgaṇassa  vā  pahānāya  vāyamati  no ce tattha passati rajaṃ
vā   aṅgaṇaṃ   vā  teneva  attamano  hoti  lābhā  vata  me  parisuddhaṃ
vata  meti  evameva  kho  āvuso  sace bhikkhu paccavekkhamāno sabbepime
pāpake   akusale   dhamme   appahīne   attani   samanupassati  tenāvuso
bhikkhunā   sabbesaṃyeva   imesaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya
vāyamitabbaṃ   .   sace   panāvuso   bhikkhu   paccavekkhamāno  sabbepime
pāpake    akusale   dhamme   pahīne   attani   samanupassati   tenāvuso
bhikkhunā   teneva  pītipāmojjena  vihātabbaṃ  ahorattānusikkhinā  kusalesu
dhammesūti.
     Idamavocāyasmā    mahāmoggallāno    attamanā    te    bhikkhū
āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti.
                 Anumānasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 12 page 197-204. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=225&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=225&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=225&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=225&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=225              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9940              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9940              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :