ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [226]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [227]   Bhagavā   etadavoca  yassakassaci  bhikkhave  bhikkhuno  pañca
cetokhīlā   appahīnā   pañca   cetaso   vinibandhā   asamucchinnā   so
vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti   netaṃ
ṭhānaṃ vijjati.
     [228]   Katamassa   pañca   cetokhīlā  appahīnā  honti  .  idha
bhikkhave   bhikkhu   satthari  kaṅkhati  vicikicchati  nādhimuccati  na  sampasīdati .
Yo    so   bhikkhave   bhikkhu   satthari   kaṅkhati   vicikicchati   nādhimuccati
na    sampasīdati    tassa    cittaṃ   na   namati   ātappāya   anuyogāya
sātaccāya   padhānāya  .  yassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya    padhānāya    evamassāyaṃ   paṭhamo   cetokhīlo   appahīno
hoti.
     {228.1}   Puna   caparaṃ  bhikkhave  bhikkhu  dhamme  kaṅkhati  vicikicchati
nādhimuccati    na    sampasīdati    .pe.    saṅghe    kaṅkhati   vicikicchati
nādhimuccati    na    sampasīdati    .pe.    sikkhāya   kaṅkhati   vicikicchati
nādhimuccati   na   sampasīdati   .   yo   so   bhikkhave   bhikkhu  sikkhāya
kaṅkhati    vicikicchati    nādhimuccati    na   sampasīdati   tassa   cittaṃ   na

--------------------------------------------------------------------------------------------- page206.

Namati ātappāya anuyogāya sātaccāya padhānāya . yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ catuttho cetokhīlo appahīno hoti. {228.2} Puna caparaṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto . yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya . yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetokhīlo appahīno hoti. Imassa pañca cetokhīlā appahīnā honti. [229] Katamassa pañca cetaso vinibandhā asamucchinnā honti. Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho . yo so bhikkhave bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avīgatapariḷāho avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya . yassa cittaṃ .pe. padhānāya evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. {229.1} Puna caparaṃ bhikkhave bhikkhu kāye avītarāgo hoti .pe. Rūpe avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho . yo so bhikkhave bhikkhu rūpe avītarāgo hoti .pe. evamassāyaṃ tatiyo cetalo vinibandho

--------------------------------------------------------------------------------------------- page207.

Asamucchinno hoti. {229.2} Puna caparaṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuñjanto viharati . Yo so bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuñjanto viharati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya . yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ catuttho cetaso vinibandho asamucchinno hoti. {229.3} Puna caparaṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carissati 1- imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti . Yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carissati 2- imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. {229.4} Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho asamucchinno hoti. Imassa pañca cetaso vinibandhā asamucchinnā honti . yassa kassaci bhikkhave bhikkhuno ime pañca cetokhīlā appahīnā ime pañca cetaso vinibandhā asamucchinnā honti 3- so vatimasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. @Footnote: 1-2 Ma. Yu. carati. 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page208.

[230] Yassakassaci bhikkhave bhikkhuno pañca cetokhīlā pahīnā pañca cetaso vinibandhā samucchinnā so vatimasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati. [231] Katamassa pañca cetokhīlā pahīnā honti . idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati . Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya . yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhīlo pahīno hoti. {231.1} Puna caparaṃ bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati .pe. saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati .pe. sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati . yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati tassa cittaṃ namati .pe. evamassāyaṃ catuttho cetokhīlo pahīno hoti. {231.2} Puna caparaṃ bhikkhave bhikkhu sabrahmacārīsu na kupito hoti na anattamano 1- na āhatacitto na khīlajāto. Yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti na anattamano 1- na āhatacitto 2- na khīlajāto tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya @Footnote: 1 Yu. attamano 2 Ma. Yu. anāhatacitto akhīlajāto.

--------------------------------------------------------------------------------------------- page209.

Evamassāyaṃ pañcamo cetokhīlo pahīno hoti . imassa pañca cetokhīlā pahīnā honti. [232] Katamassa pañca cetaso vinibandhā susamucchinnā honti. Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho . yo so bhikkhave bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. {232.1} Puna caparaṃ bhikkhave bhikkhu kāye vītarāgo hoti .pe. Rūpe vītarāgo hoti .pe. puna caparaṃ bhikkhave bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ ananuyuñjanto 1- viharati . yo so bhikkhave bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ ananuyuñjanto 2- viharati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ catuttho cetaso vinibandho susamucchinno hoti. {232.2} Puna caparaṃ bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carissati 3- imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi @Footnote: 1-2 Ma. Yu. anuyutto. 3 Ma. Yu. carati.

--------------------------------------------------------------------------------------------- page210.

Devaññataro vāti . yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carissati imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho susamucchinno hoti . imassa pañca cetaso vinibandhā susamucchinnā honti . yassa kassaci bhikkhave bhikkhuno ime pañca cetokhīlā pahīnā ime pañca cetaso vinibandhā susamucchinnā honti . So vatimasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati. [233] So chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhicittasamādhivīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ussoḷhiyeva pañcamī . sa kho so bhikkhave evaṃ ussoḷhi paṇṇarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya . seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni . kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā

--------------------------------------------------------------------------------------------- page211.

Aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ evameva kho bhikkhave evaṃ ussoḷhipaṇṇarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cetokhīlasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ------------

--------------------------------------------------------------------------------------------- page212.

Vanapatthasuttaṃ


             The Pali Tipitaka in Roman Character Volume 12 page 205-212. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=226&items=8&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=226&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=226&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=226&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=226              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10006              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10006              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :