ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [359]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ     pabbajito     hoti     otiṇṇomhi    jātiyā    jarāya
maraṇena         sokaparidevadukkhadomanassupāyāsehi         dukkhotiṇṇo
Dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so  tena  lābhasakkārasilokena  na  attamano  hoti
na    paripuṇṇasaṅkappo    .    so    tena   lābhasakkārasilokena   na
attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca  ye
aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya
chandaṃ   janeti   vāyamati   anolīnavuttiko  ca  hoti  asāthiliko  .  so
sīlasampadaṃ   ārādheti  .  so  tāya  sīlasampadāya  attamano  hoti  no
ca kho paripuṇṇasaṅkappo.
     {359.1}  So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo. So tāya samādhisampadāya
na  attānukkaṃseti  na  paraṃ  vambheti  .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ
janeti  vāyamati  anolīnavuttiko  ca  hoti  asāthiliko  .  so ñāṇadassanaṃ
ārādheti   .  so  tena  ñāṇadassanena  attamano  hoti  no  ca  kho
paripuṇṇasaṅkappo   .   so   tena   ñāṇadassanena   na   attānukkaṃseti
na  paraṃ  vambheti  .  ñāṇadassanena  ca  ye  aññe  dhammā uttaritarā ca
Paṇītatarā   ca   tesaṃ   dhammānaṃ   sacchikiriyāya   chandaṃ   janeti  vāyamati
anolīnavuttiko   ca   hoti  asāthiliko  .  katame  ca  brāhmaṇa  dhammā
ñāṇadassanena   uttaritarā   ca   paṇītatarā  ca  .  idha  brāhmaṇa  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   .  ayampi  kho  brāhmaṇa
dhammo   ñāṇadassanena   uttaritaro   ca   paṇītataro   ca  .  puna  caparaṃ
brāhmaṇa    bhikkhu    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ   sampasādanaṃ
cetaso    ekodibhāvaṃ    avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ upasampajja viharati.
     {359.2}  Ayampi  kho  brāhmaṇa  dhammo  ñāṇadassanena uttaritaro
ca   paṇītataro   ca  .  puna  caparaṃ  brāhmaṇa  bhikkhu  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ    upasampajja   viharati  .
Ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro  ca  paṇītataro
ca   .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso   ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     .pe.    sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi
kiñcīti    ākiñcaññāyatanaṃ    upasampajja    viharati    .pe.    sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
viharati   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
Ca    paṇītataro    ca    .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharati   .   paññāyapassa   1-  disvā  āsavā  parikkhīṇā
honti   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
ca   paṇītataro   ca   .   ime   kho   brāhmaṇa  dhammā  ñāṇadassanena
uttaritarā   ca   paṇītatarā   ca   .  seyyathāpi  so  brāhmaṇa  puriso
sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato
sāravato   sāraññeva   chetvā  ādāya  pakkanto  sāranti  jānamāno
yañcassa    sārena    sārakaraṇīyaṃ    tañcassa   atthaṃ   anubhavissatīti  .
Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 381-384. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=359&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=359&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=359&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=359&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=359              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3583              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3583              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :