Cūḷavedallasuttaṃ
[505] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . atha kho visākho upāsako yena
dhammadinnā bhikkhunī tenupasaṅkami upasaṅkamitvā dhammadinnaṃ bhikkhuniṃ
abhivādetvā ekamantaṃ nisīdi.
[506] Ekamantaṃ nisinno kho visākho upāsako dhammadinnaṃ
bhikkhuniṃ etadavoca sakkāyo sakkāyoti ayye vuccati katamo
nu kho ayye sakkāyo vutto bhagavatāti . pañca kho ime
āvuso visākha upādānakkhandhā sakkāyo vutto bhagavatā seyyathīdaṃ
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime kho āvuso
visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti.
{506.1} Sādhayyeti kho visākho upāsako dhammadinnāya bhikkhuniyā
bhāsitaṃ abhinanditvā anumoditvā dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ
apucchi sakkāyasamudayo sakkāyasamudayoti ayye vuccati katamo nu kho
ayye sakkāyasamudayo vutto bhagavatāti . yāyaṃ āvuso visākha taṇhā
ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā ayaṃ kho āvuso visākha
sakkāyasamudayo vutto bhagavatāti.
{506.2} Sakkāyanirodho sakkāyanirodhoti ayye vuccati
katamo nu kho ayye sakkāyanirodho vutto bhagavatāti .
Yo kho āvuso visākha tassāyeva taṇhāya asesavirāganirodho cāgo
paṭinissaggo mutti anālayo ayaṃ kho āvuso visākha sakkāyanirodho
vutto bhagavatāti . sakkāyanirodhagāminī paṭipadā sakkāyavirodhagāminī
paṭipadāti ayye vuccati katamā nu kho ayye sakkāyanirodhagāminī
paṭipadā vuttā bhagavatāti.
{506.3} Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo
sakkāyanirodhagāminī paṭipadā vuttā bhagavatā seyyathīdaṃ sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhīti.
{506.4} Taññeva nu kho ayye upādānaṃ te pañcupādānakkhandhā
udāhu aññatra pañcahupādānakkhandhehi upādānanti . na
kho āvuso visākha taññevupādānaṃ te pañcupādānakkhandhā napi 1-
aññatra pañcahupādānakkhandhehi upādānaṃ yo kho āvuso visākha
pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānanti.
[507] Kathaṃ panayye sakkāyadiṭṭhi hotīti . idhāvuso visākha
assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā
attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ ... Saññaṃ ...
Saṅkhāre ... viññāṇaṃ attato samanupassati viññāṇavantaṃ vā
attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ
@Footnote: 1 Ma. nāpi.
Kho āvuso visākha sakkāyadiṭṭhi hotīti . kathaṃ panayye sakkāyadiṭṭhi
na hotīti . idhāvuso visākha sutavā ariyasāvako ariyānaṃ dassāvī
ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī
sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato
samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ
vā attānaṃ na vedanaṃ ... na saññaṃ ... na saṅkhāre ... na
viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na
attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ kho
āvuso visākha sakkāyadiṭṭhi na hotīti.
[508] Katamo panayye ariyo aṭṭhaṅgiko maggoti . ayameva
kho āvuso visākha ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhīti . ariyo panayye aṭṭhaṅgiko
maggo saṅkhato udāhu asaṅkhatoti . ariyo kho āvuso visākha
aṭṭhaṅgiko maggo saṅkhatoti . ariyena nu kho ayye aṭṭhaṅgikena
maggena tayo khandhā saṅgahitā udāhu tīhi khandhehi ariyo aṭṭhaṅgiko
maggo saṅgahitoti . na kho āvuso visākha ariyena aṭṭhaṅgikena
maggena tayo khandhā saṅgahitā tīhi ca kho āvuso visākha
khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito yā cāvuso visākha
sammāvācā yo ca sammākammanto yo ca sammāājīvo ime
Dhammā sīlakkhandhena saṅgahitā yo ca sammāvāyāmo yā ca
sammāsati yo ca sammāsamādhi ime dhammā samādhikkhandhena
saṅgahitā yā ca sammādiṭṭhi yo ca sammāsaṅkappo ime dhammā
paññākkhandhena saṅgahitāti . katamo panayye samādhi katame
dhammā samādhinimittā katame dhammā samādhiparikkhārā katamā
samādhibhāvanāti . yā kho āvuso visākha cittassekaggatā ayaṃ samādhi
cattāro satipaṭṭhānā samādhinimittā cattāro sammappadhānā
samādhiparikkhārā yā tesaññeva dhammānaṃ āsevanā bhāvanā
bahulīkammaṃ ayaṃ tattha samādhibhāvanāti.
[509] Katī panayye saṅkhārāti . tayome āvuso visākha
saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti . katamo
panayye kāyasaṅkhāro katamo vacīsaṅkhāro katamo cittasaṅkhāroti .
Assāsapassāsā kho āvuso visākha kāyasaṅkhāro vitakkavicārā
vacīsaṅkhāro saññā ca vedanā ca cittasaṅkhāroti . kasmā
panayye assāsapassāsā kāyasaṅkhāro kasmā vitakkavicārā
vacīsaṅkhāro kasmā saññā ca vedanā ca cittasaṅkhāroti .
Assāsapassāsā kho āvuso visākha kāyikā ete dhammā
kāyapaṭibaddhā tasmā assāsapassāsā kāyasaṅkhāro pubbe kho
āvuso visākha vitakketvā vicāretvā vācaṃ bhindati tasmā
vitakkavicārā vacīsaṅkhāro saññā ca vedanā ca cetasikā ete
Dhammā cittapaṭibaddhā tasmā saññā ca vedanā ca cittasaṅkhāroti.
[510] Kathaṃ 1- panayye saññāvedayitanirodhasamāpatti hotīti .
Na kho āvuso visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno
evaṃ hoti ahaṃ saññāvedayitanirodhaṃ samāpajjissanti vā ahaṃ
saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ
samāpannoti vā atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti
yantaṃ tathattāya upanetīti . saññāvedayitanirodhaṃ samāpajjantassa
panayye bhikkhuno katame dhammā paṭhamaṃ nirujjhanti yadi vā
kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti.
{510.1} Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso
visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro tato kāyasaṅkhāro tato
cittasaṅkhāroti . kathaṃ panayye saññāvedayitanirodhasamāpattiyā
vuṭṭhānaṃ hotīti . na kho āvuso visākha saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa bhikkhuno evaṃ hoti ahaṃ saññāvedayitanirodhasamāpattiyā
vuṭṭhahissanti vā ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā
ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhitoti vā atha khvassa
pubbeva tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti .
Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panayye bhikkhuno katame
dhammā paṭhamaṃ uppajjanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro
@Footnote: 1 Yu. kathañca panayyeti dissati.
Yadi vā cittasaṅkhāroti . saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa kho āvuso visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro
tato kāyasaṅkhāro tato vacīsaṅkhāroti . Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ panayye bhikkhuṃ katī phassā phusantīti. Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ kho āvuso visākha bhikkhuṃ tayo phassā phusanti suññato phasso
animitto phasso appaṇihito phassoti . saññāvedayitanirodhasamāpattiyā
vuṭṭhitassa panayye bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāranti .
Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno
vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.
[511] Katī panayye vedanāti . tisso kho imā āvuso
visākha vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanāti.
Katamā panayye sukhā vedanā katamā dukkhā vedanā katamā
adukkhamasukhā vedanāti . yaṃ kho āvuso visākha kāyikaṃ vā
cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ ayaṃ sukhā vedanā yaṃ kho
āvuso visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ
ayaṃ dukkhā vedanā yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ
vā neva sātaṃ nāsātaṃ vedayitaṃ ayaṃ adukkhamasukhā vedanāti .
Sukhā panayye vedanā kiṃsukhā kiṃdukkhāti . sukhā kho āvuso
visākha vedanā ṭhitisukhā vipariṇāmadukkhā dukkhā vedanā ṭhitidukkhā
Vipariṇāmasukhā adukkhamasukhā vedanā saññāṇasukhā aññāṇadukkhāti .
Sukhāya panayye vedanāya kiṃ anusayo anuseti dukkhāya
vedanāya kiṃ anusayo anuseti adukkhamasukhāya vedanāya kiṃ anusayo
anusetīti . sukhāya kho āvuso visākha vedanāya rāgānusayo
anuseti dukkhāya vedanāya paṭighānusayo anuseti adukkhamasukhāya
vedanāya avijjānusayo anusetīti . sabbāya nu kho ayye sukhāya
vedanāya rāgānusayo anuseti sabbāya dukkhāya vedanāya
paṭighānusayo anuseti sabbāya adukkhamasukhāya vedanāya avijjānusayo
anusetīti.
{511.1} Na kho āvuso visākha sabbāya sukhāya vedanāya
rāgānusayo anuseti na sabbāya dukkhāya vedanāya paṭighānusayo
anuseti na sabbāya adukkhamasukhāya vedanāya avijjānusayo
anusetīti . sukhāya panayye vedanāya kiṃ pahātabbaṃ dukkhāya
vedanāya kiṃ pahātabbaṃ adukkhamasukhāya vedanāya kiṃ pahātabbanti .
Sukhāya kho āvuso visākha vedanāya rāgānusayo pahātabbo
dukkhāya vedanāya paṭighānusayo pahātabbo adukkhamasukhāya vedanāya
avijjānusayo pahātabboti . sabbāya nu kho ayye sukhāya
vedanāya rāgānusayo pahātabbo sabbāya dukkhāya vedanāya
paṭighānusayo pahātabbo sabbāya adukkhamasukhāya vedanāya avijjānusayo
pahātabboti . na kho āvuso visākha sabbāya sukhāya vedanāya
rāgānusayo pahātabbo na sabbāya dukkhāya vedanāya paṭighānusayo
Pahātabbo na sabbāya adukkhamasukhāya vedanāya avijjānusayo
pahātabbo idhāvuso visākha bhikkhu vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati rāgantena pajahati na tattha rāgānusayo
anuseti idhāvuso visākha bhikkhu iti paṭisañcikkhati kudāssu
nāmahaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ
upasampajja viharantīti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato
uppajjati pihapaccayā 1- domanassaṃ paṭighantena pajahati na tattha
paṭighānusayo anuseti idhāvuso visākha bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ aṭṭhaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati
avijjantena pajahati na tattha avijjānusayo anusetīti.
[512] Sukhāya panayye vedanāya kiṃ paṭibhāgoti . sukhāya kho
āvuso visākha vedanāya rāgo paṭibhāgoti . dukkhāya panayye
vedanāya kiṃ paṭibhāgoti . dukkhāya kho āvuso visākha vedanāya
paṭigho paṭibhāgoti . adukkhamasukhāya panayye vedanāya kiṃ
paṭibhāgoti . adukkhamasukhāya kho āvuso visākha vedanāya avijjā
paṭibhāgoti . avijjāya panayye kiṃ paṭibhāgoti . avijjāya kho
āvuso visākha vijjā paṭibhāgoti . vijjāya panayye kiṃ paṭibhāgoti.
Vijjāya kho āvuso visākha vimutti paṭibhāgoti . vimuttiyā
@Footnote: 1 Ma. pihāpaccayā.
Panayye kiṃ paṭibhāgoti . vimuttiyā kho visākha nibbānaṃ paṭibhāgoti.
Nibbānassa panayye kiṃ paṭibhāgoti . accasarāvuso visākha pañhaṃ
nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ nibbānogadhaṃ hi āvuso visākha
brahmacariyaṃ nibbānaparāyanaṃ nibbānapariyosānaṃ ākaṅkhamāno ce tvaṃ
āvuso visākha bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi yathā
ca te bhagavā byākaroti tathā naṃ dhāreyyāsīti.
[513] Atha kho visākho upāsako dhammadinnāya bhikkhuniyā
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā dhammadinnaṃ
bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho visākho upāsako yāvatako ahosi dhammadinnāya bhikkhuniyā
saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . Evaṃ vutte bhagavā
visākhaṃ upāsakaṃ etadavoca paṇḍitā visākha dhammadinnā bhikkhunī
mahāpaññā visākha dhammadinnā bhikkhunī mañcepi tvaṃ visākha
etamatthaṃ paṭipuccheyyāsi 1- ahampi taṃ evameva byākareyyaṃ yathā taṃ
dhammadinnāya bhikkhuniyā byākataṃ esovetassa attho evametaṃ dhārehīti.
Idamavoca bhagavā attamano visākho upāsako bhagavato
bhāsitaṃ abhinandīti.
Cūḷavedallasuttaṃ niṭṭhitaṃ catutthaṃ.
---------
@Footnote: 1 Ma. puccheyyāsi.
The Pali Tipitaka in Roman Character Volume 12 page 547-555.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=505&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=505&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=505&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=505&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=505
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6750
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6750
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com