Vatthūpamasuttaṃ
[91] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[92] Bhagavā etadavoca seyyathāpi bhikkhave vatthaṃ saṅkiliṭṭhaṃ
malaggahitaṃ tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya yadi
nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhikāya
durattavaṇṇamevassa aparisuddhavaṇṇamevassa . taṃ kissa hetu .
Aparisuddhattā bhikkhave vatthassa evameva kho bhikkhave citte
saṅkiliṭṭhe duggati pāṭikaṅkhā . seyyathāpi bhikkhave vatthaṃ parisuddhaṃ
pariyodātaṃ tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya
yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhikāya
surattavaṇṇamevassa parisuddhavaṇṇamevassa . taṃ kissa hetu .
Parisuddhattā bhikkhave vatthassa evameva kho bhikkhave citte
asaṅkiliṭṭhe sugati pāṭikaṅkhā.
[93] Katame ca bhikkhave cittassa upakkilesā. Abhijjhāvisamalobho
cittassa upakkileso byāpādo cittassa upakkileso kodho
cittassa upakkileso upanāho cittassa upakkileso makkho
cittassa upakkileso paḷāso cittassa upakkileso
Issā cittassa upakkileso macchariyaṃ cittassa upakkileso
māyā cittassa upakkileso sāṭheyyaṃ cittassa upakkileso
thambho cittassa upakkileso sārambho cittassa upakkileso
māno cittassa upakkileso atimāno cittassa upakkileso
mado cittassa upakkileso pamādo cittassa upakkileso.
[94] Sa kho so bhikkhave bhikkhu abhijjhāvisamalobho cittassa
upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ
pajahati . byāpādo cittassa upakkilesoti iti viditvā byāpādaṃ
cittassa upakkilesaṃ pajahati . kodho cittassa upakkilesoti iti
viditvā kodhaṃ cittassa upakkilesaṃ pajahati . upanāho cittassa
upakkilesoti iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati.
{94.1} Makkho cittassa upakkilesoti iti viditvā makkhaṃ cittassa
upakkilesaṃ pajahati . paḷāso cittassa upakkilesoti iti viditvā paḷāsaṃ
cittassa upakkilesaṃ pajahati . issā cittassa upakkilesoti iti
viditvā issaṃ cittassa upakkilesaṃ pajahati . macchariyaṃ cittassa
upakkilesoti iti viditvā macchariyaṃ cittassa upakkilesaṃ pajahati .
Māyā cittassa upakkilesoti iti viditvā māyaṃ cittassa upakkilesaṃ
pajahati . sāṭheyyaṃ cittassa upakkilesoti iti viditvā sāṭheyyaṃ
cittassa upakkilesaṃ pajahati . thambho cittassa upakkilesoti iti
viditvā thambhaṃ cittassa upakkilesaṃ pajahati . sārambho cittassa
Upakkilesoti iti viditvā sārambhaṃ cittassa upakkilesaṃ pajahati .
Māno cittassa upakkilesoti iti viditvā mānaṃ cittassa upakkilesaṃ
pajahati . atimāno cittassa upakkilesoti iti viditvā atimānaṃ
cittassa upakkilesaṃ pajahati . mado cittassa upakkilesoti iti
viditvā madaṃ cittassa upakkilesaṃ pajahati . pamādo cittassa
upakkilesoti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.
[95] Yato kho bhikkhave bhikkhuno abhijjhāvisamalobho cittassa
upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso
pahīno hoti . byāpādo cittassa upakkilesoti iti viditvā
byāpādo cittassa upakkileso pahīno hoti . kodho cittassa
upakkilesoti iti viditvā kodho cittassa upakkileso pahīno
hoti . upanāho cittassa upakkilesoti iti viditvā upanāho
cittassa upakkileso pahīno hoti.
{95.1} Makkho cittassa upakkilesoti iti viditvā makkho cittassa
upakkileso pahīno hoti . paḷāso cittassa upakkilesoti iti viditvā
paḷāso cittassa upakkileso pahīno hoti. Issā cittassa upakkilesoti
iti viditvā issā cittassa upakkileso pahīno hoti. Macchariyaṃ cittassa
upakkilesoti iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti.
Māyā cittassa upakkilesoti iti viditvā māyā cittassa upakkileso
pahīno hoti . sāṭheyyaṃ cittassa
Upakkilesoti iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno
hoti . thambho cittassa upakkilesoti iti viditvā thambho cittassa
upakkileso pahīno hoti . sārambho cittassa upakkilesoti
iti viditvā sārambho cittassa upakkileso pahīno hoti . māno
cittassa upakkilesoti iti viditvā māno cittassa upakkileso
pahīno hoti . atimāno cittassa upakkilesoti iti viditvā
atimāno cittassa upakkileso pahīno hoti . mado cittassa
upakkilesoti iti viditvā mado cittassa upakkileso pahīno
hoti . pamādo cittassa upakkilesoti iti viditvā pamādo
cittassa upakkileso pahīno hoti.
{95.2} So buddhe aveccappasādena samannāgato hoti itipi
so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti .
Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo
viññūhīti . saṅghe aveccappasādena samannāgato hoti supaṭipanno
bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho
ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato
sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha parisapuggalā esa
bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo
Anuttaraṃ puññakkhettaṃ lokassāti . yatodhi kho 1- panassa cattaṃ
hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ . so buddhe aveccappasādena
samannāgatomhīti labhati atthavedaṃ labhati dhammavedaṃ labhati
dhammūpasañhitaṃ pāmujjaṃ 2- pamuditassa pīti jāyati pītimanassa kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
{95.3} Dhamme .pe. saṅghe aveccappasādena samannāgatomhīti
labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa
pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti
sukhino cittaṃ samādhiyati . yatodhi kho pana me cattaṃ vantaṃ muttaṃ
pahīnaṃ paṭinissaṭṭhanti labhati atthavedaṃ labhati dhammavedaṃ labhati
dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
[96] Sa kho so bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño
sālīnañcepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ
anekabyañjanaṃ nevassa taṃ hoti antarāyāya . seyyathāpi
bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ acchaṃ udakaṃ āgamma parisuddhaṃ
hoti pariyodātaṃ ukkāmukhaṃ vā panāgamma jātarūpaṃ suparisuddhaṃ 3-
hoti pariyodātaṃ evameva kho bhikkhave bhikkhu evaṃsīlo evaṃdhammo
evaṃpañño sālīnañcepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ
@Footnote: 1 pāṭhantarena yathodhi khoti. 2 Po. Ma. pāmojjaṃ. 3 Po. Ma. Yu. parisuddhaṃ.
Anekabyañjanaṃ nevassa taṃ hoti antarāyāya 1-.
[97] So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati
tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ . iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati . karuṇāsahagatena cetasā .pe. muditāsahagatena
cetasā .pe. upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati
tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ . iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati.
{97.1} So atthi idaṃ atthi hīnaṃ atthi paṇītaṃ atthi imassa
saññāgatassa uttariṃ nissaraṇanti pajānāti . tassa evaṃ jānato
evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ
vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānāti . ayaṃ vuccati bhikkhave bhikkhu sināto
antarena sinānenāti.
[98] Tena kho pana samayena sundarikabhāradvājo brāhmaṇo
bhagavato avidūre nisinno hoti . atha kho sundarikabhāradvājo
@Footnote: 1 Sī. antaradhāya.
Brāhmaṇo bhagavantaṃ etadavoca gacchati pana bhavaṃ gotamo
bāhukaṃ nadiṃ sināyitunti . kiṃ brāhmaṇa bāhukāya nadiyā kiṃ
bāhukā nadī karissatīti . lokasammatā hi bho gotama bāhukā
nadī bahujanassa puññasammatā hi bho gotama bāhukā nadī
bahujanassa bāhukāya ca pana nadiyā bahujano pāpakammaṃ kataṃ
pavāhetīti . atha kho bhagavā sundarikaṃ bhāradvājaṃ brāhmaṇaṃ
gāthāhi ajjhabhāsi
bāhukaṃ adhikakkañca gayaṃ sundarikāmapi
sarassatiṃ payāgañca atho bāhumatiṃ nadiṃ
niccampi bālo pakkhanno kaṇhakammo na sujjhati
kiṃ sundarikā karissati kiṃ payāgo kiṃ bāhukā nadī.
Veriṃ katakibbisaṃ naraṃ
na hi naṃ sodhaye pāpakamminaṃ
suddhassa ve sadā phaggu suddhassuposatho sadā
suddhassa sucikammassa sadā sampajjate vataṃ.
Idheva sināhi brāhmaṇa
sabbabhūtesu karohi khemataṃ
sace musā na bhaṇasi sace pāṇaṃ na hiṃsasi
sace adinnaṃ nādiyasi saddahāno amaccharī
kiṃ kāhasi gayaṃ gantvā udapānopi te gayāti.
[99] Evaṃ vuttepi sundarikabhāradvājo brāhmaṇo bhagavantaṃ
etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi
bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhantīti 1- evameva bhotā gotamena
anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa
santike pabbajjaṃ labheyyaṃ upasampadanti.
{99.1} Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato
santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā
bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto
nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ
pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho
panāyasmā bhāradvājo arahataṃ ahosīti.
Vatthūpamasuttaṃ niṭṭhitaṃ sattamaṃ.
@Footnote: 1 Sī. Yu. dakkhintīti.
The Pali Tipitaka in Roman Character Volume 12 page 64-71.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=91&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=91&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=91&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=91&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=91
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4553
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4553
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com