Naḷakapānasuttaṃ
[195] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne
palāsavane . tena kho pana samayena sambahulā abhiññātā abhiññātā
kulaputtā bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā
honti āyasmā ca anuruddho āyasmā ca bhaddiyo 1- āyasmā ca
kimbilo āyasmā ca bhagu āyasmā ca koṇḍañño 2- āyasmā
ca revato āyasmā ca ānando aññe ca abhiññātā abhiññātā
kulaputtā . tena kho pana samayena bhagavā bhikkhusaṅghaparivuto
abbhokāse nisinno hoti . atha kho bhagavā [3]- kulaputte ārabbha
bhikkhū āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā
agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave [4]- abhiratā
brahmacariyeti. [5]- Te bhikkhū tuṇhī ahesuṃ.
{195.1} Dutiyampi kho bhagavā te kulaputte ārabbha bhikkhū
āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā
agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave bhikkhū abhiratā
brahmacariyeti . dutiyampi kho te bhikkhū tuṇhī ahesuṃ . tatiyampi
kho bhagavā te kulaputte ārabbha bhikkhū āmantesi ye te
bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ
@Footnote: 1 Ma. evaṃ. Sī. Yu. nandiyo . 2 Ma. evaṃ. Sī. Yu. koṇḍadhāno.
@3 Po. Ma. Yu. te . 4 Po. Ma. Yu. bhikkhū . 5 evaṃ vutte.
Pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariyeti .
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
[196] Atha kho bhagavato etadahosi yannūnāhaṃ teva 1-
kulaputte puccheyyanti . atha kho bhagavā āyasmantaṃ anuruddhaṃ
āmantesi kacci tumhe anuruddhā 2- abhiratā brahmacariyeti .
Taggha mayaṃ bhante abhiratā brahmacariyeti . sādhu sādhu anuruddhā
etaṃ kho anuruddhā tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā
anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye yena
tumhe anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā
susukāḷakesā kāme paribhuñjeyyātha tena tumhe anuruddhā bhadrena 3-
yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā
anagāriyaṃ pabbajitā te 4- kho pana tumhe anuruddhā neva rājābhinītā
agārasmā anagāriyaṃ pabbajitā na corābhinītā agārasmā
anagāriyaṃ pabbajitā na iṇaṭṭā agārasmā anagāriyaṃ pabbajitā
na bhayaṭṭā agārasmā anagāriyaṃ pabbajitā na ājīvikāpakatā
agārasmā anagāriyaṃ pabbajitā apica khomhi otiṇṇo jātiyā
jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa
dukkhakkhandhassa antakiriyā paññāyethāti nanu tumhe anuruddhā
evaṃ saddhā agārasmā anagāriyaṃ pabbajitāti. Evaṃ bhante.
@Footnote: 1 Ma. vasaddo natthi . 2 Po. anuruddha. sabbattha īdisameva . 3 Ma. bhadrenapi.
@4 Ma. te ca kho.
{196.1} Evaṃ pabbajitena ca pana anuruddhā kulaputtena kimassa 1-
karaṇīyaṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati
aññaṃ vā 2- tato santataraṃ . tassa abhijjhāpi cittaṃ pariyādāya
tiṭṭhati byāpādopi cittaṃ pariyādāya tiṭṭhati thīnamiddhampi cittaṃ
pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ pariyādāya tiṭṭhati
vicikicchāpi cittaṃ pariyādāya tiṭṭhati aratipi cittaṃ pariyādāya tiṭṭhati
tandīpi cittaṃ pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi vivekaṃ
akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ .
Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati
aññaṃ vā tato santataraṃ . tassa abhijjhāpi cittaṃ na pariyādāya
tiṭṭhati byāpādopi cittaṃ na pariyādāya tiṭṭhati thīnamiddhampi cittaṃ
na pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ na pariyādāya tiṭṭhati
vicikicchāpi cittaṃ na pariyādāya tiṭṭhati aratipi cittaṃ na pariyādāya
tiṭṭhati tandīpi cittaṃ na pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi
vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ.
[197] Kinti vo anuruddhā mayi hoti ye āsavā saṅkilesikā
ponobbhavikā sadarā 3- dukkhavipākā āyatiṃ jātijarāmaraṇiyā
appahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati
saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti .
@Footnote: 1 Ma. kiṃ maññasi karaṇīyanti . 2 Ma. ca . 3 Po. sadarathā. sabbattha īdisameva.
Evaṃ kho no bhante bhagavati hoti ye āsavā saṅkilesikā
ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā
te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ
adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti . sādhu sādhu
anuruddhā tathāgatassa anuruddhā ye āsavā saṅkilesikā ponobbhavikā
sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā 1- āyatiṃ anuppādadhammā seyyathāpi
anuruddhā tālo matthakacchinno abhabbo puna virūḷhiyā evameva
kho anuruddhā tathāgatassa ye āsavā saṅkilesikā ponobbhavikā
sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā [2]- ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā
tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ
parivajjeti saṅkhāyekaṃ vinodetīti.
[198] Taṃ kiṃ maññasi anuruddhā kaṃ atthavasaṃ sampassamāno
tathāgato sāvake abbhatīte 3- kālakate upapattīsu byākaroti asu
amutra uppanno 4- asu amutra uppannoti 5- . bhagavaṃmūlakā 6-
no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante
bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū
@Footnote: 1 Ma. evaṃ anabhāvakatā. Sī. Yu. anabhāvakatā . 2 Po. te.. Ma. īdisameva.
@3 Po. ārabhatite. ito paraṃ īdisameva. 4-5 Po. Ma. upapanno.
@ito paraṃ īdisameva. 6 Ma. Yu. bhagavaṃmūlikā.
Dhāressantīti . na kho anuruddhā tathāgato janakuhanatthaṃ na janalapanatthaṃ
na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake
abbhatīte kālakate upapattīsu byākaroti asu amutra uppanno
asu amutra uppannoti . santi ca kho anuruddhā kulaputtā saddhā
oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ
upasaṃharanti tesaṃ taṃ anuruddhā hoti dīgharattaṃ hitāya sukhāya.
[199] Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato
so bhagavatā byākato aññāya saṇṭhahīti na kho no bhante
bhagavati evaṃ hoti ye āsavā saṅkilesikā ponobbhavikā sadarā
dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te tathāgatassa
tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ
parivajjeti saṅkhāyekaṃ vinodetīti so kho panassa āyasmā sāmaṃ
diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi
itipi evaṃdhammo so āyasmā ahosi itipi evaṃpañño so
āyasmā ahosi itipi evaṃvihārī so āyasmā ahosi itipi
evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca
sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ
upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti .
Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so
bhagavatā byākato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti
So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā
evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. evaṃpañño
... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So
tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto
tathattāya 1- cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno
phāsuvihāro hoti.
{199.1} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato
so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ
karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto
vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ...
Evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So tassa
saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya
cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
{199.2} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato
so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno
avinipātadhammo niyato sambodhiparāyanoti so kho panassa āyasmā
sāmaṃ diṭṭho vā hoti anussavasuto 2- vā evaṃsīlo so āyasmā ahosi
itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... Evaṃ vimutto so āyasmā
@Footnote: 1 Ma. tadatthāya. sabbattha īdisameva . 2 Ma. anussāssuto.
Ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca
paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi
kho anuruddhā bhikkhuno phāsuvihāro hoti.
[200] Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī
kālakatā sā bhagavatā byākatā aññāya saṇṭhahīti sā kho panassā
bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī
ahosi itipi evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā
bhaginī ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā
sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca
cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati .
Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
{200.1} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī
kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī
anāvattidhammā tasmā lokāti sā kho panassā 1- bhaginī sāmaṃ
diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi
evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā bhaginī
ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā
sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca
cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati .
@Footnote: 1 Ma. pana.
Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti . idhānuruddhā
bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā
byākatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā
sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti
sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā
evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ...
Evaṃvihārinī ... evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā
saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya
cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
{200.2} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī
kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā
sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho
panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā
bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ... Evaṃvihārinī ...
Evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca
sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ
upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
[201] Idhānuruddhā upāsako suṇāti itthannāmo upāsako
kālakato so bhagavatā byākato pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā upapātiko tattha parinibbāyī anāvattidhammo
Tasmā lokāti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti
anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo
so āyasmā ahosi itipi evaṃpañño so āyasmā ahosi
itipi evaṃvihārī so āyasmā ahosi itipi evaṃ vimutto so
āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca
cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati .
Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
{201.1} Idhānuruddhā upāsako suṇāti itthannāmo upāsako
kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā
dukkhassantaṃ karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti
anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe.
Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi
itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca
anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā
upāsakassa phāsuvihāro hoti.
{201.2} Idhānuruddhā upāsako suṇāti itthannāmo
upāsako kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ
parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti
so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto
vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo
.pe. Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā
ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca
paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi
kho anuruddhā upāsakassa phāsuvihāro hoti.
[202] Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā
kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā
tasmā lokāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti
anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe.
Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī
tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya
phāsuvihāro hoti.
{202.1} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā
kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā
dukkhassantaṃ karissatīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti
anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe.
Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti.
Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī
Tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya
phāsuvihāro hoti.
{202.2} Idhānuruddhā upāsikā suṇāti itthannāmā
upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ
parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti
sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā
evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi
itipi [1]- evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā
bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca
cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati .
Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
{202.3} Iti kho anuruddhā tathāgato na janakuhanatthaṃ na
janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano
jānātūti sāvake abbhatīte 2- kālakate upapattīsu byākaroti
asu amutra uppanno 3- asu amutra uppannoti 4- . santi 5-
kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā
te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesantaṃ anuruddhā hoti
dīgharattaṃ hitāya sukhāyāti.
Idamavoca bhagavā attamano āyasmā anuruddho bhagavato
bhāsitaṃ abhinandīti.
Naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
----------
@Footnote: 1 Po. Ma. evaṃpaññā sā bhaginī ahosi itipi . 2 Po. ārabhati te.
@3-4 Po. Yu. upapanno . 5 Ma. Yu. santi ca kho.
The Pali Tipitaka in Roman Character Volume 13 page 203-213.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=195&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=195&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=195&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=195&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=195
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3320
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3320
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com