ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [287] Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
         ārogyaparamā 1- lābhā    nibbānaṃ paramaṃ sukhaṃ
         aṭṭhaṅgiko ca maggānaṃ        khemaṃ amatagāminanti.
     {287.1}  Evaṃ  vutte  māgaṇḍiyo paribbājako bhagavantaṃ etadavoca
acchariyaṃ   bho   gotama   abbhūtaṃ  bho  gotama  yāva  subhāsitañcidaṃ  bhotā
gotamena   ārogyaparamā   lābhā   nibbānaṃ  paramaṃ  sukhanti  mayāpi  2-
kho   etaṃ  bho  gotama  sutaṃ  pubbakānaṃ  paribbājakānaṃ  ācariyapācariyānaṃ
bhāsamānānaṃ   ārogyaparamā   lābhā   nibbānaṃ   paramaṃ   sukhanti   tayidaṃ
bho  gotama  sametīti  .  yaṃ  pana  [3]-  te  māgaṇḍiya  sutaṃ  pubbakānaṃ
paribbājakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   ārogyaparamā   lābhā
nibbānaṃ   paramaṃ   sukhanti   katamantaṃ   ārogyaṃ   katamantaṃ  nibbānanti .
Evaṃ   vutte   māgaṇḍiyo   paribbājako   sakāneva  sudaṃ  4-  gattāni
pāṇinā   anomajjati   idantaṃ   bho   gotama  ārogyaṃ  idantaṃ  nibbānaṃ
ahaṃ 5- bho gotama etarahi arogo sukhī na maṃ kiñci ābādhatīti.



             The Pali Tipitaka in Roman Character Volume 13 page 281. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=287&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=287&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=287&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=287&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=287              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :