Cūḷasakuludāyisuttaṃ
[367] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . tena kho pana samayena sakuludāyi
paribbājako moranivāpe paribbājakārāme paṭivasati mahatiyā
paribbājakaparisāya saddhiṃ . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena rājagahaṃ tena 1- piṇḍāya pāvisi . atha
kho bhagavato etadahosi atippago kho tāva rājagahe 2- piṇḍāya
carituṃ yannūnāhaṃ yena moranivāpo paribbājakārāmo yena sakuludāyi
paribbājako tenupasaṅkameyyanti . atha kho bhagavā yena moranivāpo
paribbājakārāmo tenupasaṅkami.
[368] Tena kho pana samayena sakuludāyi paribbājako
mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā
uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā
seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vā . addasā kho
sakuludāyi paribbājako bhagavantaṃ dūratova āgacchantaṃ disvāna sakaṃ
parisaṃ saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha
ayaṃ samaṇo gotamo āgacchati appasaddakāmo kho pana so āyasmā
appasaddassa vaṇṇavādī appevanāma appasaddaṃ parisaṃ viditvā
upasaṅkamitabbaṃ maññeyyāti . atha kho te paribbājakā tuṇhī
@Footnote: 1 Yu. yena tenāti pāṭhā natthi . 2 Yu. rājagahaṃ.
Ahesuṃ.
{368.1} Atha kho bhagavā yena sakuludāyi paribbājako
tenupasaṅkami . atha kho sakuludāyi paribbājako bhagavantaṃ etadavoca
etu kho bhante bhagavā svāgataṃ 1- bhante bhagavato cirassaṃ kho
bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante
bhagavā idamāsanaṃ paññattanti . nisīdi bhagavā paññatte āsane .
Sakuludāyipi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho sakuludāyiṃ paribbājakaṃ
bhagavā etadavoca kāya nuttha udāyi etarahi kathāya sannisinnā
kā ca pana vo antarākathā vippakatāti.
[369] Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya
sannisinnā nesā bhante kathā bhagavato dullabhā bhavissati
pacchāpi savanāya yadāhaṃ bhante imaṃ parisaṃ anupasaṅkanto
homi athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathentī nisinnā
hoti yadā ca kho ahaṃ bhante imaṃ parisaṃ upasaṅkanto homi
athāyaṃ parisā mamaṃyeva mukhaṃ olokentī 2- nisinnā hoti yanno
samaṇo gotamo udāyi dhammaṃ bhāsissati tanno sossāmāti .
Yadā pana bhante bhagavā imaṃ parisaṃ upasaṅkanto hoti atha ca 3-
ahañceva ayañca parisā bhagavato 4- mukhaṃ olokentī 5- nisinnā hoti 6-
yanno bhagavā dhammaṃ bhāsissati tanno sossāmāti . tenahi
udāyi taññevettha paṭibhātu yathā maṃ paṭibhāseyyāti.
@Footnote: 1 Yu. sāgataṃ . 2 Yu. ullokentī . 3 Yu. casaddo natthi . 4 Yu. bhagavatova.
@5 Yu. ullokentā 6 Yu. homa.
[370] Purimāni bhante divasāni purimatarāni sabbaññū
sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno carato ca me
tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitanti so mayā pubbantaṃ ārabbha pañhaṃ puṭṭho
samāno aññenaññaṃ paṭicari bahiddhākathaṃ apanāmesi kopañca
dosañca appaccayañca pātvākāsi tassa mayhaṃ bhante bhagavantaṃyeva
ārabbha sati 1- udapādi aho nūna bhagavā aho nūna sugato
yo imesaṃ dhammānaṃ kusaloti . ko paneso udāyi sabbaññū
sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno carato ca
me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitanti so tayā pubbantaṃ ārabbha pañhaṃ puṭṭho
samāno aññenaññaṃ paṭicari bahiddhākathaṃ apanāmesi kopañca
dosañca appaccayañca pātvākāsīti. Nigantho bhante nāṭaputtoti.
[371] Yo kho udāyi anekavihitaṃ pubbenivāsaṃ anussareyya
seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya so vā maṃ pubbantaṃ
ārabbha pañhaṃ puccheyya taṃ vāhaṃ pubbantaṃ ārabbha pañhaṃ puccheyyaṃ
so vā me pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ
ārādheyya tassa vāhaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena
@Footnote: 1 Yu. pīti.
Cittaṃ ārādheyyaṃ
{371.1} yo 1- kho udāyi dibbena cakkhunā visuddhena
atikkantamānusakena satte passeyya cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage
satte pajāneyya so vā maṃ aparantaṃ ārabbha pañhaṃ puccheyya
taṃ vāhaṃ aparantaṃ ārabbha pañhaṃ puccheyyaṃ so vā me aparantaṃ
ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya tassa vāhaṃ
aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ
{371.2} apicudāyi tiṭṭhatu pubbanto tiṭṭhatu aparanto dhammante
desessāmi imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati
imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhatīti .
Ahañhi bhante yāvatakampi me iminā attabhāvena paccanubhūtaṃ
tampi nappahomi iti sākāraṃ sauddesaṃ anussarituṃ kuto panāhaṃ
anekavihitaṃ pubbenivāsaṃ anussarissāmi seyyathīdaṃ ekampi jātiṃ
dvepi jātiyo tissopi jātiyo .pe. iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarissāmi seyyathāpi bhagavā ahañhi
bhante etarahi paṃsupisācakampi na passāmi kuto panāhaṃ dibbena
cakkhunā visuddhena atikkantamānusakena satte passissāmi cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
.pe. yathākammūpage satte pajānissāmi seyyathāpi bhagavā
yampana maṃ bhante bhagavā evamāha apicudāyi tiṭṭhatu pubbanto
@Footnote: 1 Yu. so.
Tiṭṭhatu aparanto dhammante 1- desessāmi imasmiṃ sati idaṃ hoti
imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa
nirodhā idaṃ nirujjhatīti tañca pana me bhiyyoso mattāya na
pakkhāyati appevanāma bhante sake ācariyake bhagavato cittaṃ
ārādheyyaṃ pañhassa veyyakaraṇenāti.
[372] Kinti pana te udāyi sake ācariyake hotīti .
Amhākaṃ bhante sake ācariyake evaṃ hoti ayaṃ paramo vaṇṇo
ayaṃ paramo vaṇṇoti . yampana te taṃ 2- udāyi sake ācariyake
evaṃ hoti ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇoti katamo
pana so paramo vaṇṇoti . yasmā bhante vaṇṇā añño
vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo
vaṇṇoti . katamo pana so udāyi vaṇṇo yasmā vaṇṇā
añño vaṇṇo uttaritaro vā paṇītataro vā natthīti . yasmā
bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā
natthi so paramo vaṇṇoti.
[373] Dīghāpi kho te esā udāyi phareyya yasmā bhante
vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi
so paramo vaṇṇoti vadesi tañca vaṇṇaṃ na paññāpesi .
Seyyathāpi udāyi puriso evaṃ vadeyya ahaṃ yā imasmiṃ janapade
janapadakalyāṇī taṃ icchāmi taṃ kāmemīti . tamenaṃ evaṃ vadeyyuṃ
@Footnote: 1 Yu. teti pāṭho natthi . 2 Yu. etaṃ.
Ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi
taṃ janapadakalyāṇiṃ khattiyiṃ 1- vā brāhmaṇiṃ vā vessiṃ vā suddiṃ
vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ
ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi
taṃ janapadakalyāṇiṃ evaṃvaṇṇā 2- evaṃgottā iti vāti .pe.
Dīghā vā rassā vā majjhimā 3- vā kāḷī vā sāmā vā maṅguracchavī
vāti amukasmiṃ nāma gāme vā nigame vā nagare vāti . iti
puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ
na jānāsi na passasi taṃ tvaṃ icchasi kāmesīti . iti puṭṭho
āmāti vadeyya.
{373.1} Taṃ kiṃ maññasi udāyi nanu evaṃ sante tassa purisassa
appāṭihirīkataṃ 4- bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ
sante tassa purisassa appāṭihirīkataṃ bhāsitaṃ sampajjatīti .
Evameva kho tvaṃ udāyi yasmā bhante vaṇṇā añño vaṇṇo
uttaritaro vā paṇītataro vā natthi so paramo vaṇṇoti vadesi
tañca vaṇṇaṃ na paññāpesīti . seyyathāpi bhante maṇi veḷuriyo
subho jotimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto
bhāsateva tapateva virocateva 5- evaṃvaṇṇo attā hoti arogo
parammaraṇāti.
[374] Taṃ kiṃ maññasi udāyi yo vā maṇi veḷuriyo
@Footnote: 1 Yu. khattiyī vā brāhmaṇī vā vessī vā suddī vāti . 2 Yu. evaṃnāmā.
@3 Sī. majjhā vā . 4 Yu. appāṭihīrakataṃ . Ma. appāṭihirakataṃ.
@Sī. appāṭihīrikaṃ . 5 Sī. Yu. bhāsati ca tapati ca virocati ca.
Subho jotimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto
bhāsateva tapateva virocateva yo vā rattandhakāratimisāya kimi
khajjopanako imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro
ca 1- paṇītataro cāti . yvāyaṃ bhante rattandhakāratimisāya kimi
khajjopanako ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca
paṇītataro cāti.
[375] Taṃ kiṃ maññasi udāyi yo vā rattandhakāratimisāya kimi
khajjopanako yo vā rattandhakāratimisāya telappadīpo imesaṃ
ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro
cāti . yvāyaṃ bhante rattandhakāratimisāya telappadīpo ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
[376] Taṃ kiṃ maññasi udāyi yo vā rattandhakāratimisāya
telappadīpo yo vā rattandhakāratimisāya mahāaggikkhandho imesaṃ
ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro
cāti . yvāyaṃ bhante rattandhakāratimisāya mahāaggikkhandho ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
[377] Taṃ kiṃ maññasi udāyi yo vā rattandhakāratimisāya
aggikkhandho 2- yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake
deve osadhitārakā imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo
@Footnote: 1 Sī. anekaṭhānesu vāti pāṭho dissati . 2 Yu. mahāaggikkhandho.
Abhikkantataro ca paṇītataro cāti . yāyaṃ bhante rattiyā paccūsasamayaṃ
viddhe vigatavalāhake deve osadhitārakā ayaṃ imesaṃ ubhinnaṃ
vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
[378] Taṃ kiṃ maññasi udāyi yā vā rattiyā paccūsasamayaṃ
viddhe vigatavalāhake deve osadhitārakā yo vā tadahuposathe
paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ
cando imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro
ca paṇītataro cāti . yvāyaṃ bhante tadahuposathe paṇṇarase
viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
[379] Taṃ kiṃ maññasi udāyi yo vā tadahuposathe paṇṇarase
viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando
yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake
deve abhido majjhantikasamayaṃ suriyo imesaṃ ubhinnaṃ vaṇṇānaṃ
katamo vaṇṇo abhikkantataro ca paṇītataro cāti . yvāyaṃ
bhante vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake
deve abhido majjhantikasamayaṃ suriyo ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ
abhikkantataro ca paṇītataro cāti.
{379.1} Tato kho 1- te udāyi bahū hi bahutarā
devā ye imesaṃ candimasuriyānaṃ ābhā nānubhonti
@Footnote: 1 Yu. ato khoti dissati. Sī. atha kho.
Tyāhaṃ pajānāmi atha ca panāhaṃ na vadāmi yasmā vaṇṇā
añño vaṇṇo uttaritaro vā paṇītataro vā natthīti atha ca
pana tvaṃ udāyi yvāyaṃ vaṇṇo kiminā khajjopanakena nihīnataro 1-
ca kiliṭṭhataro 2- ca so paramo vaṇṇoti vadesi tañca vaṇṇaṃ
na paññāpesīti. Acchidaṃ bhagavā kathaṃ acchidaṃ sugata 3- kathanti.
{379.2} Kiṃ pana tvaṃ udāyi evaṃ vadesi acchidaṃ bhagavā kathaṃ acchidaṃ
sugata kathanti . amhākaṃ bhante sake ācariyake evaṃ hoti ayaṃ paramo
vaṇṇo ayaṃ paramo vaṇṇoti te mayaṃ bhante bhagavatā sake ācariyake
samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā
tucchā aparaddhāti.
[380] Kiṃ panudāyi atthi ekantasukho loko atthi ākāravatī
paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . amhākaṃ bhante
sake ācariyake evaṃ hoti atthi ekantasukho loko atthi ākāravatī
paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
{380.1} Katamā pana sā udāyi ākāravatī paṭipadā ekantasukhassa
lokassa sacchikiriyāyāti . idha bhante ekacco pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti adinnādānaṃ pahāya adinnādānā
paṭivirato hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā
paṭivirato hoti musāvādaṃ pahāya musāvādā paṭivirato hoti
aññataraṃ vā pana tapoguṇaṃ samādāya vattati ayaṃ kho sā bhante
@Footnote: 1 Yu. hīnataro . 2 Yu. patikiṭṭhataro . 3 Yu. sabbaṭṭhānesu sugatoti dissati.
Ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
[381] Taṃ kiṃ maññasi udāyi yasmiṃ samaye pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato hoti ekantasukhī vā tasmiṃ
samaye attā hoti sukhadukkhī vāti . sukhadukkhī bhanteti 1- . taṃ
kiṃ maññasi udāyi yasmiṃ samaye adinnādānaṃ pahāya adinnādānā
paṭivirato hoti ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī
vāti . sukhadukkhī bhanteti . taṃ kiṃ maññasi udāyi yasmiṃ samaye
kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti
ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti .
Sukhadukkhī bhanteti . taṃ kiṃ maññasi udāyi yasmiṃ samaye musāvādaṃ
pahāya musāvādā paṭivirato hoti ekantasukhī vā tasmiṃ samaye
attā hoti sukhadukkhī vāti. Sukhadukkhī bhanteti.
{381.1} Taṃ kiṃ maññasi udāyi yasmiṃ samaye aññataraṃ tapoguṇaṃ
samādāya vattati ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī
vāti . sukhadukkhī bhanteti . taṃ kiṃ maññasi udāyi api nu kho vokiṇṇa-
sukhadukkhaṃ paṭipadaṃ āgamma ekantasukhassa lokassa sacchikiriyā hotīti 2-.
Acchidaṃ bhagavā kathaṃ acchidaṃ sugata kathanti.
{381.2} Kiṃ pana tvaṃ udāyi evaṃ vadesi acchidaṃ bhagavā kathaṃ acchidaṃ
sugata kathanti . amhākaṃ bhante sake ācariyake evaṃ hoti atthi
ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa
@Footnote: 1 Yu. sabbaṭṭhānesu itisaddo natthi . 2 Ma. sacchikiriyāyāti.
Lokassa sacchikiriyāyāti . te mayaṃ bhante bhagavatā sake ācariyake
samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā
aparaddhāpi
{381.3} kiṃ pana bhante atthi ekantasukho loko atthi
ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . atthi
kho udāyi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa
lokassa sacchikiriyāyāti . katamā pana sā bhante ākāravatī
paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
[382] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ
upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ
upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ
upasampajja viharati ayaṃ kho sā udāyi ākāravatī paṭipadā
ekantasukhassa lokassa sacchikiriyāyāti.
{382.1} Kinnu 1- kho sā bhante ākāravatī paṭipadā
ekantasukhassa lokassa sacchikiriyāya sacchikato hissa bhante
ettāvatā ekantasukho loko hotīti . na khvassa udāyi
ettāvatā ekantasukho loko sacchikato hoti ākāravatī
tveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
[383] Evaṃ vutte sakuludāyissa paribbājakassa parisā unnādinī
uccāsaddamahāsaddā ahosi ettha mayaṃ anassāma sācariyakā
ettha mayaṃ anassāma sācariyakā na mayaṃ ito bhiyyo uttaritaraṃ
pajānāmāti . atha kho sakuludāyi paribbājako te paribbājake
@Footnote: 1 Yu. na kho sā.
Appasadde katvā bhagavantaṃ etadavoca kittāvatā panassa bhante
ekantasukho loko sacchikato hotīti.
[384] Idhudāyi bhikkhu sukhassa ca pahānā .pe. catutthaṃ
jhānaṃ upasampajja viharati yāvatā devatā ekantasukhaṃ lokaṃ
upapannā tāhi devatāhi saddhiṃ santiṭṭhati sallapati sākacchaṃ
samāpajjati ettāvatā khvassa udāyi ekantasukho loko sacchikato
hotīti.
{384.1} Etassa nūna bhante ekantasukhassa lokassa sacchikiriyāhetu
bhikkhū bhagavati brahmacariyaṃ carantīti . na kho udāyi etassa ekantasukhassa
lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti atthi kho udāyi
aññeva dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū
mayi brahmacariyaṃ carantīti . katame pana te bhante dhammā uttaritarā
ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti.
[385] Idhudāyi tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavā .pe. so ime pañca nīvaraṇe
pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi
.pe. paṭhamaṃ jhānaṃ upasampajja viharati ayampi kho udāyi dhammo
uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ
caranti.
{385.1} Puna caparaṃ udāyi [1]- vitakkavicārānaṃ
@Footnote: 1 Yu. etthantare bhikkhūti dissati.
Vūpasamā .pe. dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ
upasampajja viharati ayampi kho udāyi dhammo uttaritaro ca
paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
[386] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 1-
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ
pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayampi
kho udāyi dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ caranti.
{386.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte
suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti
ayampi kho udāyi dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ caranti.
{386.2} So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
@Footnote: 1 Yu. sabbattha ānejjappatteti dissati.
Abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ
dukkhasamudayoti .pe. ayaṃ dukkhanirodhoti .pe. ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ
pajānāti ayaṃ āsavasamudayoti .pe. ayaṃ āsavanirodhoti
.pe. ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti .
Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāti ayaṃ kho udāyi dhammo uttaritaro ca
paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti .
Ime kho udāyi dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ carantīti.
[387] Evaṃ vutte sakuludāyi paribbājako bhagavantaṃ etadavoca
abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti 1- evameva bhagavatā anekapariyāyena dhammo
pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ
labheyyaṃ upasampadanti.
@Footnote: 1 Yu. dakkhintīti.
[388] Evaṃ vutte sakuludāyissa paribbājakassa parisā sakuludāyiṃ
paribbājakaṃ etadavoca mā bhavaṃ udāyi samaṇe gotame brahmacariyaṃ
cari mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasi seyyathāpi
nāma udakamaṇiko hutvā uddekaniko assa evaṃ sampadamidaṃ
bhoto udāyissa bhavissati mā bhavaṃ udāyi samaṇe gotame brahmacariyaṃ
cari mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasīti.
Iti hidaṃ sakuludāyissa paribbājakassa parisā sakuludāyiṃ
paribbājakaṃ antarāyamakāsi bhagavati brahmacariyeti.
Cūḷasakuludāyisuttaṃ niṭṭhitaṃ navamaṃ.
-----------
The Pali Tipitaka in Roman Character Volume 13 page 352-366.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=367&items=22
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=367&items=22&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=367&items=22
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=367&items=22
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=367
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4966
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4966
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com