ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [447]   Upanīyati   loko   addhuvoti   bhavaṃ   raṭṭhapālo   āha
@Footnote: 1 Yu. ye ahaṃ.
Imassa   pana   bho   raṭṭhapāla   bhāsitassa   kathaṃ  attho  daṭṭhabboti .
Taṃ    kiṃ    maññasi    mahārāja    ahosi    tvaṃ    vīsativassuddesikopi
paṇṇavīsativassuddesikopi      1-     hatthismiṃpi     katāvī     assasmiṃpi
katāvī   rathasmiṃpi   katāvī   dhanusmiṃpi   katāvī   tharusmiṃpi   katāvī  ūrubalī
bāhubalī   alamatto   saṅgāmāvacaroti   .   ahosimahaṃ   bho   raṭṭhapāla
vīsativassuddesikopi      paṇṇavīsativassuddesikopi      2-      hatthismiṃpi
katāvī   assasmiṃpi   katāvī   rathasmiṃpi   katāvī  dhanusmiṃpi  katāvī  tharusmiṃpi
katāvī    ūrubalī    bāhubalī    alamatto   saṅgāmāvacaro   appekadāhaṃ
bho   raṭṭhapāla   iddhimā   3-   maññe   na   attano  balena  samasamaṃ
samanupassāmīti .
     {447.1}  Taṃ  kiṃ  maññasi  mahārāja  evameva  tvaṃ  etarahipi 4-
ūrubalī  bāhubalī  alamatto  saṅgāmāvacaroti  .  no  hidaṃ  bho  raṭṭhapāla
etarahi   jiṇṇo   vuḍḍho   mahallako  addhagato  vayoanuppatto  asītiko
me  vayo  5-  vattati  appekadāhaṃ  bho  raṭṭhapāla  idha pādaṃ karissāmīti
aññeneva  pādaṃ  karomīti  .  idaṃ  kho taṃ mahārāja tena bhagavatā jānatā
passatā    arahatā    sammāsambuddhena    sandhāya    bhāsitaṃ    upanīyati
loko   addhuvoti   yamahaṃ  ñatvā  ca  disvā  ca  sutvā  ca  agārasmā
anagāriyaṃ    pabbajitoti   .   acchariyaṃ   bho   raṭṭhapāla   abbhūtaṃ   bho
raṭṭhapāla    yāva    subhāsitañcidaṃ   tena   bhagavatā   jānatā   passatā
arahatā    sammāsambuddhena    upanīyati    loko    addhuvoti   upanīyati
@Footnote: 1-2 Yu. paṇṇu... .  3 Sī. Yu. iddhimāva maññeti dissati.
@4 Yu. pisaddo natthi .  5 Yu. āsītiko vayo. meti natthi.
Hi  bho  raṭṭhapāla  loko  addhuvo  saṃvijjante  kho  bho raṭṭhapāla imasmiṃ
rājakule     hatthikāyāpi     assakāyāpi    rathakāyāpi    pattikāyāpi
ye amhākaṃ āpadāsu pariyodāya vattissanti.



             The Pali Tipitaka in Roman Character Volume 13 page 406-408. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=447&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=447&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=447&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=447&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=447              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :