ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [511]  Atha  khvāhaṃ  rājakumāra  brahmuno  ca  ajjhesanaṃ  viditvā
sattesu   ca   kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesiṃ .
Addasaṃ   kho   ahaṃ  rājakumāra  buddhacakkhunā  lokaṃ  volokento  satte
apparajakkhe  mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre
@Footnote: 1 Sī. Yu. desassūti dissati.
Suviññāpaye     duviññāpaye     appekacce    paralokavajjabhayadassāvino
viharante  .  seyyathāpi  nāma  uppaliniyaṃ  vā  paduminiyaṃ  vā  puṇḍarīkiniyaṃ
vā   appekaccāni   uppalāni   vā   padumāni   vā   puṇḍarīkāni  vā
udake    jātāni    udake   saṃbaddhāni   1-   udakānuggatāni   anto
nimmuggapositāni   appekaccāni  uppalāni  vā  padumāni  vā  puṇḍarīkāni
vā   udake   jātāni   udake  saṃbaddhāni  samodakaṇṭhitāni  appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃbaddhāni    udakā    accuggamma    tiṭṭhanti    anupalittāni    udakena
evameva   kho   ahaṃ   rājakumāra   buddhacakkhunā   lokaṃ   volokento
addasaṃ    satte   apparajakkhe   mahārajakkhe   tikkhindriye   mudindriye
svākāre     dvākāre    suviññāpaye    duviññāpaye    appekacce
paralokavajjabhayadassāvino    viharante    .    atha   khvāhaṃ   rājakumāra
brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ
              apārutā tesaṃ amatassa dvārā
              ye sotavanto pamuñcantu saddhaṃ
              vihiṃsasaññī paguṇaṃ na bhāsiṃ
              dhammaṃ paṇītaṃ manujesu brahmeti.
Atha   kho   rājakumāra   brahmā  sahampati  katāvakāso  khomhi  bhagavatā
dhammadesanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
     [512]   Tassa  mayhaṃ  rājakumāra  etadahosi  kassa  nu  kho  ahaṃ
@Footnote: 1 Yu. saṃvaddhāni.
Paṭhamaṃ   dhammaṃ   deseyyaṃ   ko   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Tassa   mayhaṃ   rājakumāra   etadahosi   ayaṃ   kho  āḷāro  kālāmo
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
āḷārassa    kālāmassa   paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ   dhammaṃ
khippameva    ājānissatīti   .   atha   kho   maṃ   rājakumāra   devatā
upasaṅkamitvā    etadavocuṃ    sattāhaṃ    kālakato   bhante   āḷāro
kālāmoti    .    ñāṇañca    pana   me   dassanaṃ   udapādi   sattāhaṃ
kālakato āḷāro kālāmoti.
     {512.1}   Tassa   mayhaṃ   rājakumāra   etadahosi   mahājāniyo
kho   āḷāro  kālāmo  sace  hi  so  imaṃ  dhammaṃ  suṇeyya  khippameva
ājāneyyāti   .   tassa   mayhaṃ   rājakumāra   etadahosi   kassa  nu
kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ dhammaṃ khippameva ājānissatīti.
Tassa   mayhaṃ   rājakumāra   etadahosi   ayaṃ   kho  uddako  rāmaputto
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
uddakassa  rāmaputtassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti.
     {512.2}   Atha   kho   maṃ   rājakumāra   devatā  upasaṅkamitvā
etadavocuṃ    abhidosakālakato    bhante    uddako    rāmaputtoti  .
Ñāṇañca    pana    me    dassanaṃ   udapādi   abhidosakālakato   uddako
rāmaputtoti   .   tassa   mayhaṃ   rājakumāra   etadahosi   mahājāniyo
kho   uddako  rāmaputto  sace  hi  so  imaṃ  dhammaṃ  suṇeyya  khippameva
ājāneyyāti.
     {512.3}  Tassa  mayhaṃ  rājakumāra etadahosi kassa nu kho ahaṃ paṭhamaṃ
dhammaṃ   deseyyaṃ   ko   imaṃ   dhammaṃ  khippameva  ājānissatīti  .  tassa
mayhaṃ    rājakumāra    etadahosi   bahukārā   kho   me   pañcavaggiyā
bhikkhū    ye   maṃ   padhānapahitattaṃ   upaṭṭhahiṃsu   yannūnāhaṃ   pañcavaggiyānaṃ
bhikkhūnaṃ  paṭhamaṃ  dhammaṃ  deseyyanti  .  tassa  mayhaṃ  rājakumāra  etadahosi
kahaṃ   nu   kho   etarahi  pañcavaggiyā  bhikkhū  viharantīti  .  addasaṃ  kho
ahaṃ    rājakumāra    dibbena   cakkhunā   visuddhena   atikkantamānusakena
pañcavaggiye   bhikkhū   bārāṇasiyaṃ   viharante   isipatane   migadāye  .
Atha   kho   ahaṃ   rājakumāra   uruvelāyaṃ   yathābhirantaṃ  viharitvā  yena
bārāṇasī tena cārikaṃ apakkamiṃ 1-.



             The Pali Tipitaka in Roman Character Volume 13 page 463-466. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=511&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=511&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=511&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=511&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=511              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :